Home » Example for the day » मे fDs

मे fDs

Today we will look at the form मे fDs from शाकुन्तलम् 1-29.

राजा — ( ग्रहीतुमिच्छन्निगृह्यात्मानम् । आत्मगतम् ) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः । स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः॥ 1-29 ॥
प्रियंवदा — ( शकुन्तलां निरुध्य ) हला न ते युक्तं गन्तुम् ।
शकुन्तला — ( सभ्रूभङ्गम् ) किंनिमित्तम् ।
प्रियंवदा — वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि ।

Translation – The king (wanting to grasp (Śakuntalā), having restrained himself. (Said) to himself) – ‘Ah! what passes in the mind [the state of mind] of a lover has not a counterpart in his gestures : for, being about to follow the hermit’s daughter, all at once I have been restrained  by decorum from advancing; although not (really) moving from my place, as if having gone, I have turned back again.’

Priyaṁvadā (restraining Śakuntalā) – ‘O dear, it is not proper for you to go.’

Śakuntalā (with a frown) – ‘Why is that?’

Priyaṁvadā – ‘You owe me two (times) watering of trees. Come now. After freeing yourself (of your debt to me) then you shall leave.’

मे is चतुर्थी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् ‘अस्मद्’।

‘अस्मद्’ (‘I’/’we’) gets the designation सम्‍प्रदानम् (recipient) here by the सूत्रम् 1-4-35 धारेरुत्तमर्णः – When a causative form of the verbal root √धृ (धृङ् अवस्थाने ६. १४८) is employed, that कारकम् (participant in the action) who is the creditor gets the designation सम्‍प्रदानम् (recipient.)
Note: उत्तमर्णो धनस्वामी – उत्तमर्ण: refers to one who is the creditor (the owner of the money.)

(1) अस्मद् + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) मे । By 8-1-22 तेमयावेकवचनस्य – The प्रातिपदिके ‘युष्मद्’ and ‘अस्मद्’ along with a singular affix of the fourth or sixth case, get ‘ते’ and ‘मे’ as replacements respectively when the following conditions are satisfied:
1. There is a पदम् (which in the present example is धारयसि) in the same sentence preceding ‘युष्मद्’/’अस्मद्’।
2. ‘युष्मद्’/’अस्मद्’ is not at the beginning of a metrical पाद:।

Questions:

1. In how many places in the गीता has the सूत्रम् 1-4-35 धारेरुत्तमर्णः been used?
(i) 0 (ii) 1 (iii) 2 (iv) 3

2. Commenting on the सूत्रम् 1-4-35 धारेरुत्तमर्णः the सिद्धान्तकौमुदी says – उत्तमर्ण: किम्? देवदत्ताय शतं धारयति ग्रामे। Please explain.

3. Which सूत्रम् justifies the use of the affix तुमुँन् used in the form ग्रहीतुम् in the present example?

4. Where has the सूत्रम् 3-3-14 लृटः सद् वा been used in the present example?

5. How would you say this in Sanskrit?
“King Daśaratha owed two boons to Kaikeyī.”

6. How would you say this in Sanskrit?
“I don’t owe anybody anything.”

Easy questions:

1. From which verbal root is एहि derived?

2. Which सूत्रम् prescribes the augment इट् in the form गमिष्यसि?


1 Comment

  1. 1. In how many places in the गीता has the सूत्रम् 1-4-35 धारेरुत्तमर्णः been used?
    (i) 0 (ii) 1 (iii) 2 (iv) 3
    Answer: i) 0

    2. Commenting on the सूत्रम् 1-4-35 धारेरुत्तमर्णः the सिद्धान्तकौमुदी says – उत्तमर्ण: किम्? देवदत्ताय शतं धारयति ग्रामे। Please explain.
    Answer: Why does the सूत्रम् 1-4-35 धारेरुत्तमर्णः specify उत्तमर्ण: (the person to whom something is owed)? Consider the example – देवदत्ताय शतं धारयति ग्रामे (someone owns a hundred to Devadatta in the village.) The one to whom it is owed is Devadatta and not the village. Hence ‘देवदत्त’ alone gets the designation सम्‍प्रदानम् (recipient), ‘ग्राम’ does not. If उत्तमर्ण: were not specified then ‘ग्राम’ would also get the designation सम्‍प्रदानम् which would have been undesirable.

    3. Which सूत्रम् justifies the use of the affix तुमुँन् used in the form ग्रहीतुम् in the present example?
    Answer: The सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् justifies the use of the affix तुमुँन् in the form ग्रहीतुम् (इच्छन्) – derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) as follows –

    ग्रह् + तुमुँन् । By 3-3-158 समानकर्तृकेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with another verbal root which denotes the sense of ‘wish/desire’, provided both actions have the same agent. Here the राजा (king) is the common agent of the actions ‘wanting’ (इच्छन्) and ‘to grasp’ (ग्रहीतुम्)।
    = ग्रह् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = ग्रह् + इट् तुम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = ग्रह् + इ तुम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + ई तुम् । By 7-2-37 ग्रहोऽलिटि दीर्घः – When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.
    = ग्रहीतुम् । ‘ ग्रहीतुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।

    4. Where has the सूत्रम् 3-3-14 लृटः सद् वा been used in the present example?
    Answer: The सूत्रम् 3-3-14 लृटः सद् वा has been used in the form अनुयास्यन् – derived from the verbal root √या (या प्रापणे २. ४४) preceded by the उपसर्गः ‘अनु’।

    अनु या + लृँट् । By 3-3-13 लृट् शेषे च।
    = अनु या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अनु या + शतृँ । By 3-3-14 लृटः सद् वा – An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट्। Note: As per 3-2-127 तौ सत्‌ – The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-78 शेषात् कर्तरि परस्मैपदम् the verbal root √या is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।
    = अनु या + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अनु या + स्य + अत् । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the augment ‘इट्’ (for ‘स्य’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = अनुयास्यत् । By 6-1-97 अतो गुणे।

    ‘अनुयास्यत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    अनुयास्यत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = अनुयास्य नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः। Note: The letter ‘ऋ’ as a इत् in the affix ‘शतृँ’ allows 7-1-70 to apply here.
    = अनुयास्यन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अनुयास्यन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Note: Now ‘अनुयास्यन्त्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.
    = अनुयास्यन् । By 8-2-23 संयोगान्तस्य लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘त्’ of the पदम् ‘अनुयास्यन्त्’ takes लोपः। Note: After this, 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    5. How would you say this in Sanskrit?
    “King Daśaratha owed two boons to Kaikeyī.”
    Answer: राजा दशरथः कैकेय्यै (द्वौ) वरौ धारयामास ।

    6. How would you say this in Sanskrit?
    “I don’t owe anybody anything.”
    Answer: न कस्मैचित् किञ्चित् अपि धारयामि = न कस्मैचित् किञ्चिदपि धारयामि।

    Easy questions:

    1. From which verbal root is एहि derived?
    Answer: The form एहि is derived from the verbal root √इ (इण् गतौ २. ४०) preceded by the उपसर्गः ‘आङ्’।

    Please see answer to question 3 in the following comment for derivation – http://avg-sanskrit.org/2012/06/21/अभोजि-3ps-लुँङ्/#comment-3881

    2. Which सूत्रम् prescribes the augment इट् in the form गमिष्यसि?
    Answer: The सूत्रम् 7-2-58 गमेरिट् परस्मैपदेषु prescribes the augment ‘इट्’ in the form गमिष्यसि – derived from the verbal root √गम् (गमॢँ गतौ १. ११३७)।

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    गम् + लृँट् । By 3-3-13 लृट् शेषे च।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + स्य + सि । By 3-1-33 स्यतासी लृलुटोः। Note: 3-1-33 is an exception (अपवाद:) tor 3-1-68 कर्तरि शप्‌ etc. Note: The affix ‘स्य’ has the designation आर्धधातुकम् by the सूत्रम् 3-4-114 आर्धधातुकं शेषः। This allows 7-2-58 to apply in the next step.
    = गम् + इट् स्य + सि । By 7-2-58 गमेरिट् परस्मैपदेषु, when not followed by a आत्मनेपदम् affix, a आर्धधातुकम् affix which begins with the letter ‘स्’ gets the augment इट् when following the verbal root √गम् (गमॢँ गतौ १. ११३७). 1-1-46 आद्यन्तौ टकितौ places the augment ‘इट्’ at the beginning of the affix.
    Note: In the absence of 7-2-58 गमेरिट् परस्मैपदेषु, the augment इट् would not have been possible because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः here.
    = गम् + इस्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गमिष्यसि । By 8-3-59 आदेशप्रत्यययो:।

Leave a comment

Your email address will not be published.

Recent Posts

May 2014
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics