Home » Example for the day » अमृतत्वाय nDs

अमृतत्वाय nDs

Today we will look at the form अमृतत्वाय nDs from श्रीमद्भागवतम् 10.82.45.

वायुर्यथा घनानीकं तृणं तूलं रजांसि च । संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत् ।। १०-८२-४४ ।।
मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते । दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः ।। १०-८२-४५ ।।

श्रीधर-स्वामि-टीका
एतत्सदृष्टान्तमाह – वायुरिति । आक्षिपते पृथक्करोतीत्यर्थः ।। ४४ ।। अपि च अतिभद्रमिदं यदुत भवतीनां मद्वियोगेन मत्प्रेमातिशयो जात इत्याह – मयीति । मयि भक्तिमात्रमेव तावदमृतत्वाय कल्पत इति । यदुत भवतीनां मत्स्नेह आसीत्तद्दिष्ट्यातिभद्रम् । कुतः । मदापनो मत्प्रापण इति ।। ४५ ।।

Gita Press translation – Just as the wind brings together or scatters clouds, blades of grass, flakes of cotton, particles of dust, even so the Creator brings together or scatters beings of His creation (44). Friends, it is a matter for congratulation that you have developed that (transcendental) Love for Me, which (automatically) leads to My realization; and I need not tell you that loving devotion to Me brings immortality to all who practice it (45).

अमृतत्वाय is चतुर्थी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘अमृतत्व’।

(1) अमृतत्व + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने) कॢपि सम्पद्यमाने चतुर्थी वाच्या – When the verbal root √कॢप् (कृपूँ सामर्थ्ये १. ८६६) or any of its synonyms is employed, a fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes that which is produced/effected (brought about.)

(2) अमृतत्व + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(3) अमृतत्वाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Where has the वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने) कॢपि सम्पद्यमाने चतुर्थी वाच्या been used in the first twenty-five verses of Chapter Two of the गीता?

2. Can you spot the affix क्विँप् in the verses?

3. Where has the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् been used in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘वियोग’ (used as part of the compound मद्वियोगेन in the commentary)?

5. How would you say this in Sanskrit?
“Devotion brings about knowledge and dispassion.”

6. How would you say this in Sanskrit?
“Anger brings about only destruction.”

Easy questions:

1. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form रजांसि?

2. Where has the सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते been used in the verses?


1 Comment

  1. 1. Where has the वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने) कॢपि सम्पद्यमाने चतुर्थी वाच्या been used in the first twenty-five verses of Chapter Two of the गीता?
    Answer: The वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने) कॢपि सम्पद्यमाने चतुर्थी वाच्या has been used in the first twenty-five verses of Chapter Two of the गीता in the form अमृतत्वाय (नपुंसकलिङ्ग-प्रातिपदिकम् ‘अमृतत्व’, चतुर्थी-एकवचनम्)।

    यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
    समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते || 2-15||

    2. Can you spot the affix क्विँप् in the verses?
    Answer: The affix क्विँप् occurs in the form भूतकृत् (प्रातिपदिकम् ‘भूतकृत्’, पुंलिङ्गे प्रथमा-एकवचनम्)।
    भूतानि करोति = भूतकृत्।
    भूत + आम् + कृ + क्विँप् । By 3-2-76 क्विप् च – (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix ‘क्विँप्’ may also be used (following any verbal root with or without the presence of a उपपदम्।)
    Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-76 क्विप् च from the सूत्रम् 3-2-4 सुपि स्थः) ends in the seventh (locative) case. Hence ‘भूत + आम्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    Note: The affix ‘आम्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।
    = भूत + आम् + कृ + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = भूत + आम् + कृ । By 6-1-67 वेरपृक्तस्य, 1-2-41 अपृक्त एकाल् प्रत्यय:। Note: The affix क्विँप् is a कित्। This enables 1-1-5 क्क्ङिति च to stop the गुणादेशः in place of the ending letter ‘ऋ’ (of the अङ्गम् ‘कृ’) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भूत + आम् + कृ तुँक् । By 6-1-71 ह्रस्वस्य पिति कृति तुक्, 1-1-46 आद्यन्तौ टकितौ। Note: Even though the affix क्विँप् undergoes सर्वापहार-लोपः (completely disappears), 6-1-71 still applies as per the सूत्रम् 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = भूत + आम् + कृत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    We form a compound between ‘भूत + आम्’ (which is the उपपदम्) and ‘कृत्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, ‘भूत + आम्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘भूत + आम्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।
    ‘भूत आम् + कृत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    भूत + कृत् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
    = भूतकृत् ।

    3. Where has the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् been used in the verses?
    Answer: The उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् has been used in the form वायुः (पुंलिङ्ग-प्रातिपदिकम् ‘वायु’, प्रथमा-एकवचनम्)।
    Please see the following post for derivation of the पुंलिङ्ग-प्रातिपदिकम् ‘वायु’ – http://avg-sanskrit.org/2013/02/11/वायुना-mis/

    4. Which कृत् affix is used to form the प्रातिपदिकम् ‘वियोग’ (used as part of the compound मद्वियोगेन in the commentary)?
    Answer: The कृत् affix घञ् is used to derive the पुंलिङ्ग-प्रातिपदिकम् ‘वियोग’ – from the verbal root √युज् (युजँ समाधौ ४.७४) preceded by the उपसर्गः ‘वि’।
    वियोजनं वियोगः।
    वि युज् + घञ् । By 3-3-18 भावे – The affix घञ् may be used following a verbal root to denote the sense of the verbal root as having attained to a completed state.
    = वि युज् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वि योज् + अ । By 7-3-86 पुगन्तलघूपधस्य च।
    = वि योग् + अ । By 7-3-52 चजोः कु घिण्ण्यतोः।
    = वियोग । ‘वियोग’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. How would you say this in Sanskrit?
    “Devotion brings about knowledge and dispassion.”
    Answer: भक्तिः ज्ञानाय वैराग्याय च कल्पते = भक्तिर्ज्ञानाय वैराग्याय च कल्पते ।

    6. How would you say this in Sanskrit?
    “Anger brings about only destruction.”
    Answer: क्रोधः विनाशाय एव कल्पते = क्रोधो विनाशायैव कल्पते ।

    Easy questions:
    1. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form रजांसि?
    Answer: The सूत्रम् 6-4-10 सान्तमहतः संयोगस्य prescribes the दीर्घादेश: (elongation) in the form रजांसि (नपुंसकलिङ्ग-प्रातिपदिकम् ‘रजस्’, द्वितीया-बहुवचनम्)।
    Please see answer to easy question 2 in the following comment for the derivation – http://avg-sanskrit.org/2012/04/02/समवस्यति-3as-लँट्/#comment-3576

    2. Where has the सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते been used in the verses?
    Answer: The सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते has been used in the form आसीत् – derived from the verbal root √अस् (असँ भुवि #२. ६०).
    Please refer to answer to question 5 in the following comment for the derivation – http://avg-sanskrit.org/2012/08/28/भ्रमति-स्म-3as-लँट्/#comment-4318

Leave a comment

Your email address will not be published.

Recent Posts

May 2014
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics