Home » Example for the day » पुष्पैः nIp

पुष्पैः nIp

Today we will look at the form पुष्पैः nIp from श्रीमद्भागवतम् 10.16.29.

तस्याक्षिभिर्गरलमुद्वमतः शिरस्सु यद्यत्समुन्नमति निःश्वसतो रुषोच्चैः । नृत्यन्पदानुनमयन्दमयाम्बभूव पुष्पैः प्रपूजित इवेह पुमान्पुराणः ।। १०-१६-२९ ।। तच्चित्रताण्डवविरुग्णफणातपत्रो रक्तं मुखैरुरु वमन्नृप भग्नगात्रः । स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम ।। १०-१६-३० ।।

श्रीधर-स्वामि-टीका
पुनरपि रुषा उच्चैर्निःश्वसतो यद्यत्समुन्नमति तत्तत्पदाघातेनानुनमयन्निहास्मिन्नवसरे हृष्टैर्गन्धर्वादिभिः शेषासनः पुराणः पुरुष इव यशोदानन्दनः पुष्पैः प्रपूजितः । यद्वा तदा गन्धर्वादिभिः पुष्पैः प्रपूजितो गोपैः पुराणः पुमानिव दृष्ट इति । यद्वा पुष्पैः प्रपूजित इव प्रसन्नः सन्दमयाम्बभूव ।। २९ ।। अरणं शरणम् ।। ३० ।।

Gita Press translation – Continuing to dance (with untiring zeal) Śrī Kṛṣṇa (the most ancient Person) subdued the cobra, successively bending under His foot whichever of the heads of the snake – that was ejecting poison through its eyes and violently hissing in rage – would rise itself. (With His feet bespattered with the drops of blood ejected from the eyes of the serpent) the Lord appeared as though devotedly worshipped with flowers (29). With its umbrella-like hoods crushed by the Lord’s weird dance and its limbs shattered (due to the expansion of Śrī Kṛṣṇa’s body,) and spouting copious blood through its mouths, the serpent (now) thought of Lord Nārāyaṇa, the most ancient Person, the adored of the mobile as well as of the immobile creation, and mentally sought Him as its protector (30).

पुष्पैः is तृतीया-बहुवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘पुष्प’।
Here ‘पुष्प’ has the करण-सञ्ज्ञा by the 1-4-42 साधकतमं करणम् – That कारकम् (participant in the action) which is most effective/helpful in accomplishing the action gets the designation करणम् (instrument.) Note: The instrument is the most effective/helpful in accomplishing the action because immediately after the use of the instrument the action is accomplished.

The participle प्रपूजितः has expressed the object पुराणः पुमान् (श्रीकृष्णः)। The instrument ‘पुष्प’ has not been expressed. Hence ‘पुष्प’ takes the third case affix (‘भिस्’) by 2-3-18 कर्तृकरणयोस्तृतीया – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used to denote कर्ता (the doer of the action) as well as करणम् (the instrument of the action) provided the doer/instrument has not been expressed otherwise.

(1) पुष्प + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्, 2-3-18 कर्तृकरणयोस्तृतीया

(2) पुष्प + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in the letter ‘अ’, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘भिस्’ is replaced by ‘ऐस्’। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ऐस्’ from getting the इत्-सञ्ज्ञा।

(3) पुष्पैस् । By 6-1-88 वृद्धिरेचि

(4) पुष्पैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has a third case affix been used करणे (to denote the instrument of the action) in the last five verses of Chapter 13 of the गीता?

2. In which other words (besides पुष्पैः) in the verses has a third case affix been used करणे (to denote the instrument of the action)?

3. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

4. In which of the following senses has the first case affix been used in उच्चैः?
(i) प्रातिपदिकार्थमात्रे (ii) लिङ्गमात्राधिक्‍ये (iii) परिमाणमात्राधिक्‍ये (iv) वचनमात्रे

5. Which सूत्रम् prescribes the substitution ‘न्’ in प्रसन्नः (used in the commentary)?

6. How would you say this in Sanskrit?
“Some have attained liberation by renunciation alone, some others by knowledge alone.”

Easy questions:

1. Where has the सूत्रम् 2-4-81 आमः been used in the verses?

2. From which प्रातिपदिकम् is the form पदा (तृतीया-एकवचनम्) derived?


1 Comment

  1. 1. Where has a third case affix been used करणे (to denote the instrument of the action) in the last five verses of Chapter 13 of the गीता?
    Answer: A third case affix has been used करणे in the form ज्ञानचक्षुषा (नपुंसकलिङ्ग-प्रातिपदिकम् ’ज्ञानचक्षुस्’, तृतीया-एकवचनम्) in the last verse of Chapter 13 of the गीता –
    क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा |
    भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्‌ || 13-35||

    2. In which other words (besides पुष्पैः) in the verses has a third case affix been used करणे (to denote the instrument of the action)?
    Answer: The third case affix has also been used करणे in the forms अक्षिभिः (नपुंसकलिङ्ग-प्रातिपदिकम् ‘अक्षि’, तृतीया-बहुवचनम्) and मुखैः (नपुंसकलिङ्ग-प्रातिपदिकम् ‘मुख’, तृतीया-बहुवचनम्) in the verses.

    3. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?
    Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि has been used in the form प्रपूजितः (प्रातिपदिकम् ‘प्रपूजित’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √पूज् (पूजँ पूजायाम् १०. १४४) preceded by the उपसर्गः ‘प्र’।

    पूज् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = पूज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पूजि । ‘पूजि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    प्र पूजि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = प्र पूजि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = प्र पूजि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = प्र पूजि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्र पूज् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।
    = प्रपूजित । ‘प्रपूजित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. In which of the following senses has the first case affix been used in उच्चैः?
    (i) प्रातिपदिकार्थमात्रे (ii) लिङ्गमात्राधिक्‍ये (iii) परिमाणमात्राधिक्‍ये (iv) वचनमात्रे
    Answer: (i) प्रातिपदिकार्थमात्रे – By 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote (i) only the meaning of the प्रातिपदिकम् (nominal stem) or (ii) only the additional sense of gender or (iii) only the additional sense of measure or (iv) only number.
    Please refer to the following post for derivation of the form उच्चैः – http://avg-sanskrit.org/2014/01/02/उच्चैः-ind/

    5. Which सूत्रम् prescribes the substitution ‘न्’ in प्रसन्नः (used in the commentary)?
    Answer: The substitution ‘न्’ in प्रसन्नः is prescribed by the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः।

    The प्रातिपदिकम् ‘प्रसन्न’ is derived from the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) preceded by the उपसर्गः ‘प्र’ as follows –
    सद् + क्त । By 3-2-102 निष्ठा। Note: Since the verbal root √सद् (preceded by the उपसर्गः ‘प्र’) is intransitive (अकर्मक:), the affix ‘क्त’ has been used कर्तरि here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = सद् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = सन् + न । By 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः – The letter ‘न्’ is the replacement in place of the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) which immediately follows the letter ‘र्’ (रेफ:) or the letter ‘द्’ and also in place of a the letter ‘द्’ which immediately precedes a निष्ठा affix.
    Thus there are two cases:
    (i) The letter ‘त्’ of a निष्ठा affix is immediately following the letter ‘र्’ (रेफ:)। In this case the letter ‘त्’ is replaced by a letter ‘न्’।
    (ii) The letter ‘त्’ of a निष्ठा affix is immediately following a letter ‘द्’। In this case the letter ‘त्’ (of the निष्ठा affix) as well as the letter ‘द्’ (of the धातु:) is replaced by the letter ‘न्’।

    ‘सन्न’ is compounded with the उपसर्गः ‘प्र’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    प्र + सन्न = प्रसन्न । ‘प्रसन्न’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “Some have attained liberation by renunciation alone, some others by knowledge alone.”
    Answer: केचित् त्यागेन एव मोक्षम् प्राप्नुवन् केचित् अन्ये ज्ञानेन एव = केचित् त्यागेनैव मोक्षं प्राप्नुवन् केचिदन्ये ज्ञानेनैव ।

    Easy questions:

    1. Where has the सूत्रम् 2-4-81 आमः been used in the verses?
    Answer: The सूत्रम् 2-4-81 आमः has been used in the form दमयाम्बभूव – derived from the causative form of the verbal root √दम् (दमुँ उपशमे, # ४. १००).

    दम् + णिच् । By 3-1-26 हेतुमति।
    = दम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दाम् + इ । By 7-2-116 अत उपधायाः।
    = दमि । By 6-4-92 मितां ह्रस्वः। Note: √दम् is considered to be a मित् as per the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in ‘अम्’ are considered to be ‘मित्’ (having the letter ‘म्’ an an इत्)।
    ‘दमि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    दमि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = दमि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)
    = दमय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = दमयाम् । By 2-4-81 आमः – An affix which follows the affix ‘आम्’ takes the लुक् elision.
    = दमयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = दमयाम् । By 2-4-81 आमः – An affix which follows the affix ‘आम्’ takes the लुक् elision.
    = दमयाम् + भू + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = दमयाम् + भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दमयाम् + भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दमयाम् + भू + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = दमयाम् + भू + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दमयाम् + भू वुक् + अ । By 6-4-88 भुवो वुग्लुङ्लिटोः।
    = दमयाम् + भू व् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: The letter ‘उ’ in ‘वुक्’ is उच्चारणार्थ: (for pronunciation only.)
    = दमयाम् + भूव् भूव् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = दमयाम् + भू भूव् + अ । By 7-4-60 हलादिः शेषः।
    = दमयाम् + भु भूव् + अ । By 7-4-59 ह्रस्वः।
    = दमयाम् + भ भूव् + अ । By 7-4-73 भवतेरः।
    = दमयाम् + बभूव । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।
    = दमयांबभूव । By 8-3-23 मोऽनुस्वारः।
    = दमयांबभूव/दमयाम्बभूव । By 8-4-59 वा पदान्तस्य।

    2. From which प्रातिपदिकम् is the form पदा (तृतीया-एकवचनम्) derived?
    Answer: पदा (तृतीया-एकवचनम्) is derived from the पुंलिङ्ग-प्रातिपदिकम् ‘पाद’।

    Please refer to the answer to question 3 for derivation of पदा – http://avg-sanskrit.org/2011/12/12/जग्राह-3as-लिँट्/#comment-2947

Leave a comment

Your email address will not be published.

Recent Posts

March 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics