Home » Example for the day » शैलम् mAs

शैलम् mAs

Today we will look at the form शैलम् mAs from श्रीमद्भागवतम् 10.25.28.

भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः । पश्यतां सर्वभूतानां स्थापयामास लीलया ।। १०-२५-२८ ।।
तं प्रेमवेगान्निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः । गोप्यश्च सस्नेहमपूजयन्मुदा दध्यक्षताद्भिर्युयुजुः सदाशिषः ।। १०-२५-२९ ।।

श्रीधर-स्वामि-टीका
निभृताः पूर्णाः । यथा यथोचितं परिरम्भणादिभिः समीयुरुपजग्मुः । सदाशिषः श्रेष्ठानाशीर्वादान् ।। २९ ।।

Gita Press translation – The almighty Lord too sportfully set down the mountain as before in its own place, all the creatures looking on (with wonder) (28). Overflowing with an uprush of love, the people of Vraja approached Him with embraces and other appropriate (loving) gestures and the Gopis joyously exhibited their loving regard for Him by sprinkling Him with curds and unbroken rice and showered their choice blessings (on Him) (29).

शैलम् is द्वितीया-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘शैल’।

‘शैल’ gets the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ – A कर्ता (agent) of a non-causal verbal root becomes the कर्म (object) of the causal verbal root provided the verbal root either –
(i) denotes either गति: (movement) or बुद्धि: (perception) or प्रत्यवसानम् (consuming) or
(ii) has शब्द: (sound) as its object or
(iii) has no object at all.

Note: As per the सूत्रम् 1-4-55 तत्प्रयोजको हेतुश्च we know that भगवान् is the हेतु: (cause) in the sentence भगवाञ्शैलं स्थापयामास। On removing the हेतु: we get the non-causative form of the sentence as शैलस्तस्थौ । शैलः is प्रथमा-एकवचनम् of the प्रातिपदिकम् ‘शैल’। Hence ‘शैल’ is the अणौ कर्ता (agent of the non-causal verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७). This अणौ कर्ता becomes the कर्म (object) णौ (of the causal form of the verbal root √स्था) since the conditions for applying the सूत्रम् 1-4-52 are satisfied here.

(1) शैल + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘शैल’ has the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) शैलम् । By 6-1-107 अमि पूर्व: – In place of a preceding letter ‘अक्’ and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् been used in the verses?

2. Can you spot the affix ‘डु’ in the verses?

3. In which word in the verses has the substitution ‘शतृँ’ (in place of ‘लँट्’) been used?

4. Which सूत्रम् prescribes the उपधा-लोप: (elision of the penultimate letter) of the verbal root √गम् (गमॢँ गतौ १. ११३७) in the form उपजग्मुः used in the commentary?

5. How would you say this in Sanskrit?
i) “Lord Vāmana’s foot stood on Bali’s head.”
ii) “Lord Vāmana placed his (own) foot on Bali’s head.”

6. How would you say this in Sanskrit?
i) “Kumbhakarṇa woke up.”
ii) “Rāvaṇa woke up Kumbhakarṇa.”
Use the verbal root √बुध् (बुधँ अवगमने ४. ६८) with the उपसर्ग: ‘प्र’ for ‘to wake up.’

Easy questions:

1. Where has the सूत्रम् 6-1-105 दीर्घाज्जसि च been used in the verses?

2. Where has the verbal root √इ (इण् गतौ २. ४०) been used in the verses?


1 Comment

  1. 1. Where has the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् been used in the verses?
    Answer: The वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् has been used in the form मुदा (स्त्रीलिङ्ग-प्रातिपदिकम् ‘मुद्’, तृतीया-एकवचनम्)।

    मुद् = मोदनम्।
    The प्रातिपदिकम् ‘मुद्’ is derived from the verbal root √मुद् (मुदँ हर्षे १. १६) as follows –
    मुद् + क्विँप् । By the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् (क्तिन्नपीष्‍यते) – The affix क्विँप् (as well as क्तिन्) maybe used following the verbal root सम्पद् (√पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’) etc to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    Note: ‘मुद्’ is considered to belong to the सम्पदादि-गण:।
    = मुद् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = मुद् । By 6-1-67 वेरपृक्तस्य। ‘मुद्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    2. Can you spot the affix ‘डु’ in the verses?
    Answer: The affix ‘डु’ has been used in the form प्रभुः ( पुंलिङ्ग-प्रातिपदिकम् ‘प्रभु’, प्रथमा-एकवचनम्)।

    Please refer to the answer to question 5 in the following comment for derivation of the प्रातिपदिकम् ‘प्रभु’ – http://avg-sanskrit.org/2013/05/10/इच्छया-fis/#comment-21288

    3. In which word in the verses has the substitution ‘शतृँ’ (in place of ‘लँट्’) been used?
    The substitution ‘शतृँ’ (in place of ‘लँट्’) has been used in the form पश्यताम् (प्रातिपदिकम् ‘पश्यत्’, नपुंसकलिङ्गे षष्ठी-बहुवचनम्)।
    The प्रातिपदिकम् ‘पश्यत्’ is derived from the verbal root √दृश्(दृशिँर् प्रेक्षणे १. ११४३) as follows –
    दृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: Since the verbal root √दृश् is devoid of any indications for bringing in a आत्मनेपदम् affix, it takes a परस्मैपदम् affix as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Therefore the verbal root √दृश् takes the affix ‘शतृँ’ (and not ‘शानच्’) here.
    = दृश् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दृश् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = दृश् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पश्य + अ + अत् । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, 1-1-55 अनेकाल्शित्सर्वस्य।
    = पश्यत् । By 6-1-97 अतो गुणे। (applied twice.)

    The विवक्षा is नपुंसकलिङ्गे षष्ठी-बहुवचनम्।
    पश्यत् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = पश्यताम् । 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘आम्’ from getting the इत्-सञ्ज्ञा।

    4. Which सूत्रम् prescribes the उपधा-लोप: (elision of the penultimate letter) of the verbal root √गम् (गमॢँ गतौ १. ११३७) in the form उपजग्मुः used in the commentary?
    Answer: The उपधा-लोप: (elision of the penultimate letter) of the verbal root √गम् (गमॢँ गतौ १. ११३७) in the form उपजग्मुः is prescribed by the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि।

    Please refer to the answer to question 4 in the following comment for derivation of the form जग्मुः – http://avg-sanskrit.org/2012/02/21/भवितारः-3ap-लुँट्/#comment-3331

    ‘उप’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + जग्मुः = उपजग्मुः।

    5. How would you say this in Sanskrit?
    i) “Lord Vāmana’s foot stood on Bali’s head.”
    ii) “Lord Vāmana placed his (own) foot on Bali’s head.”
    Answer: i) भगवतः वामनस्य पादः बलेः शिरसि तस्थौ = भगवतो वामनस्य पादो बलेः शिरसि तस्थौ।
    ii) भगवान् वामनः स्वम् पादम् बलेः शिरसि स्थापयामास = भगवान् वामनः स्वं पादं बलेः शिरसि स्थापयामास।

    6. How would you say this in Sanskrit?
    i) “Kumbhakarṇa woke up.”
    ii) “Rāvaṇa woke up Kumbhakarṇa.”
    Use the verbal root √बुध् (बुधँ अवगमने ४. ६८) with the उपसर्ग: ‘प्र’ for ‘to wake up.’
    Answer: i) कुम्भकर्णः प्रबुबुधे।
    ii) रावणः कुम्भकर्णम् प्रबोधयामास = रावणः कुम्भकर्णं प्रबोधयामास।

    Easy questions:

    1. Where has the सूत्रम् 6-1-105 दीर्घाज्जसि च been used in the verses?
    Answer: The सूत्रम् 6-1-105 दीर्घाज्जसि च has been used in the form गोप्यः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘गोपी’, प्रथमा-बहुवचनम्)।

    गोपी + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = गोपी + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘जस्’ from getting the इत्-सञ्ज्ञा।
    = गोप्यस् । By 6-1-77 इको यणचि। Note: 6-1-102 प्रथमयोः पूर्वसवर्णः is stopped by 6-1-105 दीर्घाज्जसि च – The पूर्वसवर्णदीर्घः substitute (ordained by 6-1-102 प्रथमयोः पूर्वसवर्णः) does not take place when the affix ‘जस्’ or a letter belonging to the प्रत्याहारः ‘इच्’ follows a long vowel.
    = गोप्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has the verbal root √इ (इण् गतौ २. ४०) been used in the verses?

    Answer: The verbal root √इ (इण् गतौ २. ४०) has been used in the form समीयुः।
    Please refer to the following post for derivation of the form ईयुः – http://avg-sanskrit.org/2012/04/13/ईयुः-3ap-लिँट्/

    ‘सम्’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    सम् + ईयुः = समीयुः।

Leave a comment

Your email address will not be published.

Recent Posts

February 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
2425262728  

Topics