Home » Example for the day » ऋषीन् mAp

ऋषीन् mAp

Today we will look at the form ऋषीन् mAp from श्रीमद्भागवतम् 11.3.42.

श्रीराजोवाच
कर्मयोगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ।। ११-३-४१ ।।
एवं प्रश्नमृषीन्पूर्वमपृच्छं पितुरन्तिके । नाब्रुवन्ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ।। ११-३-४२ ।।

श्रीधर-स्वामि-टीका
भक्तेः कर्मयोगाधीनत्वात्तं पृच्छति – कर्मयोगमिति । नैष्कर्म्यं कर्मनिवृत्तिसाध्यं ज्ञानम् ।। ४१ ।। प्रश्नान्तरमाह – एवमिति । प्रश्नं प्रष्टव्यमर्थम् । पितुरिक्ष्वाकोः । ब्रह्मणः पुत्राः सनकादयः सर्वज्ञा अपि नाब्रुवन् ।। ४२ ।।

Gita Press translation – The king submitted: (Pray) describe for us that Yoga of action through which man in his present life soon destroys his Karma and, thus purified, attains that supreme knowledge which follows disassociation from all actions (41). Formerly, in the presence of my father (Ikṣwāku) I put this question to the Ṛṣis (Sanatkumāra etc.); but those Ṛṣis (sons of Brahmā) did not answer it. (Pray,) tell me why they did not reply (42).

Here the verbal root √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) has taken two objects  प्रश्नम् (पुंलिङ्ग-प्रातिपदिकम् ‘प्रश्न’, द्वितीया-द्विवचनम्) and ऋषीन् (पुंलिङ्ग-प्रातिपदिकम् ‘ऋषि’, द्वितीया-बहुवचनम्)।

Here ‘ऋषि’ is the secondary object (गौण-कर्म) of the verbal root √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९). The primary object (प्रधान-कर्म/मुख्य-कर्म) being ‘प्रश्न’।

‘ऋषि’ gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च – A कारकम् (participant in the action) which has no other specific designation like अपादानम् (ablation) etc gets the designation कर्म (object.)

Note:
दुह्‍याच्‍पच्‍दण्‍ड्रुधिप्रच्‍छिचिब्रूशासुजिमथ्‍मुषाम् ।
कर्मयुक् स्‍यादकथितं तथा स्‍यान्नीहृकृष्‍वहाम् ।।

दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थ:।
A कारकम् (participant in the action) which connects with the primary object of any one of only the following 12 + 4 = 16 verbal roots (and their synonyms) gets the designation कर्म as long as no other specific designation like अपादानम् etc has been assigned to it –
(i) √दुह् (दुहँ प्रपूरणे २. ४)
(ii) √याच् (टुयाचृँ याच्ञायाम् १. १००१)
(iii) √पच् (डुपचँष् पाके १. ११५१)
(iv) √दण्ड् (दण्ड दण्डनिपाते १०. ४७२)
(v) √रुध् (रुधिँर् आवरणे ७. १)
(vi) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
(vii) √चि (चिञ् चयने ५. ५)
(viii) √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)
(ix) √शास् (शासुँ अनुशिष्टौ २. ७०)
(x) √जि (जि अभिभवे १. १०९६)
(xi) √मन्थ् (मन्थँ विलोडने १. ४४, ९. ४७)
(xii) √मुष् (मुषँ स्तेये ९. ६६)

and

(xiii) √नी (णीञ् प्रापणे १. १०४९)
(xiv) √हृ (हृञ् हरणे १. १०४६)
(xv) √कृष् (कृषँ विलेखने १. ११४५)
(xvi) √वह् (वहँ प्रापणे १. ११५९)

Note: The above 12 + 4 = 16 verbal roots (and their synonyms) are called द्विकर्मका: because they are capable of taking two objects – a primary object (प्रधान-कर्म/मुख्य-कर्म) and a secondary object (गौण-कर्म)। The प्रधान-कर्म/मुख्य-कर्म gets the कर्म-सञ्ज्ञा by 1-4-49 कर्तुरीप्सिततमं कर्म and the गौण-कर्म gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च।

(1) ऋषि + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘ऋषि’ has the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.

(2) ऋषि + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(3) ऋषीस् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(4) ऋषीन् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter ‘स्’ of the affix ‘शस्’ follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter ‘न्’।

Questions:

1. Consider the following verse of the गीता –
अर्जुन उवाच |
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ || 5-1||
Has the सूत्रम् 1-4-51 अकथितं च been applied in this verse? If not, how would the verse change if the सूत्रम् 1-4-51 अकथितं च were to be applied?

2. Please give the passive form of the sentence – प्रश्नमृषीनपृच्छम्।

3. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the commentary?

4. How would you say this in Sanskrit?
“No one has asked me this question before.”

5. How would you say this in Sanskrit?
“I asked my friend for directions.” Paraphrase to “I asked my friend the way.”

6. How would you say this in Sanskrit?
“I want to ask you the secret of your success.” Use the feminine प्रातिपदिकम् ‘सिद्धि’ for ‘success.’

Easy questions:

1. Where has ऋषीन् been used in the गीता?

2. In the verses, can you spot two words in which the augment अट् has been used?


1 Comment

  1. 1. Consider the following verse of the गीता –
    अर्जुन उवाच |
    संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |
    यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ || 5-1||
    Has the सूत्रम् 1-4-51 अकथितं च been applied in this verse? If not, how would the verse change if the सूत्रम् 1-4-51 अकथितं च were to be applied?
    Answer: The सूत्रम् 1-4-51 अकथितं च has not been applied in this verse. If it were applied, in the last quarter of the verse instead of the word मे (चतुर्थी-एकवचनम्) the word माम् (द्वितीया-एकवचनम्) would have been used.

    यच्छ्रेय एतयोरेकं तन्मां ब्रूहि सुनिश्चितम्‌।

    2. Please give the passive form of the sentence – प्रश्नमृषीनपृच्छम्।
    Answer: (मया) प्रश्नम् ऋषयः अपृच्छ्यन्त = (मया) प्रश्नमृषयोऽपृच्छ्यन्त।

    3. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the commentary?
    Answer: The सूत्रम् 3-2-3 आतोऽनुपसर्गे कः has been used in the form सर्वज्ञाः (प्रातिपदिकम् ‘सर्वज्ञ’, पुंलिङ्गे प्रथमा-बहुवचनम्)।
    Please refer to answer to question 5 in the following comment for derivation of the प्रातिपदिकम् ‘सर्वज्ञ’ – http://avg-sanskrit.org/2013/05/20/प्रपायाम्-fls/#comment-22692

    4. How would you say this in Sanskrit?
    “No one has asked me this question before.”
    Answer: माम् इमम् प्रश्नम् न कः अपि पूर्वम् अपृच्छत् = मामिमं प्रश्नं न कोऽपि पूर्वमपृच्छत् ।

    5. How would you say this in Sanskrit?
    “I asked my friend for directions.” Paraphrase to “I asked my friend the way.”
    Answer: मम मित्रम् पन्थानम्/मार्गम् अपृच्छम् = मम मित्रं पन्थानमपृच्छम्/मार्गमपृच्छम्।

    6. How would you say this in Sanskrit?
    “I want to ask you the secret of your success.” Use the feminine प्रातिपदिकम् ‘सिद्धि’ for ‘success.’
    Answer: तव सिद्धेः गुह्यम् त्वाम् पिपृच्छिषामि = तव सिद्धेर्गुह्यं त्वां पिपृच्छिषामि।
    अथवा –
    तव सिद्धेः रहस्यम् त्वाम् प्रष्टुम् इच्छामि = तव सिद्धे रहस्यं त्वां प्रष्टुमिच्छामि।

    Easy questions:

    1. Where has ऋषीन् been used in the गीता?
    Answer: ऋषीन् has been used in the following verse in the गीता –
    अर्जुन उवाच |
    पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्‌ |
    ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान्‌ || 11-15||

    2. In the verses, can you spot two words in which the augment अट् has been used?
    Answer: The augment अट् has been used in the following forms अपृच्छम्, अब्रुवन्।

    अपृच्छम् is derived from the verbal root √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६. १४९).
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    प्रच्छ् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = प्रच्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्रच्छ् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = प्रच्छ् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः।
    = प्रच्छ् + श + अम् । By 3-1-77 तुदादिभ्यः शः।
    = प्रच्छ् + अ + अम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: Since the सार्वधातुकम् affix ‘श’ is अपित् (does not have the letter ‘प्’ as a इत्) by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows the सूत्रम् 6-1-16 to apply in the next step.
    = प् र् अच्छ् + अ + अम् = प् ऋ अच्छ् + अ + अम् । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    = पृच्छ् + अ + अम् । By 6-1-108 सम्प्रसारणाच्च।
    = पृच्छम् । By 6-1-97 अतो गुणे।
    = अट् पृच्छम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अपृच्छम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    Please refer to answer to question 4 in the following comment for derivation of the form अब्रुवन् – http://avg-sanskrit.org/2012/03/17/मोक्ष्यसे-2ps-लृँट्/#comment-3501

Leave a comment

Your email address will not be published.

Recent Posts

January 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics