Home » Example for the day » गृहवर्जम् ind

गृहवर्जम् ind

Today we will look at the form गृहवर्जम् ind from रघुवंशम् 15.98.

स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥ १५-९७ ॥
उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ॥ १५-९८ ॥

मल्लिनाथ-टीका
इति । उदगिति च ।। युग्मम् । स्थिरधीः स रामः । रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा । सूक्तैः समीचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम् । ‘लवो लेशे विलासे च छेदने रामनन्दने’ इति विश्वः । शरावत्यां पुर्याम् । ‘6-3-120 शरादीनां च’ इति शरकुशशब्दयोर्दीर्घः । निवेश्यसानुजोऽग्निपुरःसरः सन् । पत्यौ भर्तरि वात्सल्यादनुरागात् । गृहान् वर्जयित्वा गृहवर्जम् । ‘3-4-53 द्वितीयायां च’ इति णमुल् । अयं क्वचिदपरीप्सायामपीष्यते ‘6-1-158 अनुदात्तं पदमेकवर्जम्‌’ इत्येकाचः शेषतया व्याख्यातत्वात् । परीप्सा त्वरा । अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ।। ९७-९८ ।।

Translation – Having established Kuśa – who was like a goad unto the elephants in the form of enemies – in Kuśāvatī, and Lava – who by his good words brought tears to the eyes of the good – in Śarāvatī, he (Śrī Rāma) – who was of firm intellect – placed the fire in front and set out towards the north along with his younger brothers. He was followed by (all the people of) Ayodhya abandoning their homes out of love for their master.

The प्रातिपदिकम् ‘वर्जम्’ is derived from a causative form of the verbal root √वृज् (वृजीँ वर्जने १०. ३४४).

(1) वृज् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

(2) वृज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) वर्ज् + इ । By 7-3-86 पुगन्तलघूपधस्य च -When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a ‘पुक्’-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.

= वर्जि । ‘वर्जि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

The (compound) प्रातिपदिकम् ‘गृहवर्जम्’ is derived as follows:

(4) गृह + शस् + वर्जि + णमुँल् । By 3-4-53 द्वितीयायां च – To express haste, the affix ‘णमुँल्’ may be used following a verbal root when in conjunction with a पदम् which ends in the accusative case. Note: Here परीप्सा means त्वरा (haste.)

Note: The पदमञ्जरी commentary says – परीप्सायामिति प्रायिकम् meaning that the condition परीप्सायाम् (to express haste) is not strictly required to use the सूत्रम् 3-4-53. This is inferred from the fact that पाणिनि: himself has used 3-4-53 in deriving the word एकवर्जम् (in the सूत्रम् 6-1-158 अनुदात्तं पदमेकवर्जम्) even though ‘haste’ is not apparent. Similarly here in the word गृहवर्जम् 3-4-53 has been used even though the condition of परीप्सायाम् is not strictly satisfied.

(5) गृह + शस् + वर्जि + अम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः

(6) गृह शस् + वर्ज् + अम् । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

= गृह शस् + वर्जम् ।

In the सूत्रम् 3-4-53 द्वितीयायां च, the term द्वितीयायाम् ends in the seventh (locative) case. Hence ‘गृह शस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Compounding between ‘गृह शस्’ and ‘वर्जम्’ would have been compulsory as per 2-2-19 उपपदमतिङ् (with the permission of 2-2-20 अमैवाव्ययेन), but it is made optional by the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ – The उपपदानि (ref. 3-1-92) mentioned in 3-4-47 उपदंशस्तृतीयायाम् etc (up to 3-4-66 पर्याप्तिवचनेष्वलमर्थेषु) compound optionally with a अव्ययम् provided the अव्ययम् ends in the affix ‘अम्’।

समास-पक्षे – In the case where compounding is done –

We form a compound between ‘गृह शस्’ (which is the उपपदम्) and ‘वर्जम्’ by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation ‘उपपद’ (in this case ‘गृह शस्’) invariably compounds with a syntactically related term (in this case ‘वर्जम्’) as long as the compound does not end in a तिङ् affix.

In the compound, ‘गृह शस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position. Note: Here ‘गृह शस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।

‘गृह शस् + वर्जम्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(7) गृह + वर्जम् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= गृहवर्जम् ।

‘गृहवर्जम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a ‘कृत्’ affix ending in the letter ‘म्’ or एच् (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) is designated as an indeclinable.

समासाभाव-पक्षे – In the case where the compounding is not done –

(7) गृह + अस् + वर्जम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of ‘शस्’ from getting the इत्-सञ्ज्ञा।

(8) गृहास् + वर्जम् । By 6-1-102 प्रथमयोः पूर्वसवर्णः

(9) गृहान् वर्जम् । By 6-1-103 तस्माच्छसो नः पुंसि

Thus there are two optional forms गृहवर्जम् or गृहान् वर्जम्।

Questions:

1. Where has 3-4-53 द्वितीयायां च (used in step 4) been used in Chapter Two of the गीता?

2. Commenting on the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ (used after step 6) the काशिका says – उभयत्रविभाषेयम्। यदमैव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा “3-4-47 उपदंशस्तृतीयायाम्” इति। यत्पुनरमा चान्येन च तुल्यविधानं तस्याप्राप्ते, यथा “3-4-59 अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ” इति। Please explain.

3. The वृत्ति: of the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ in the सिद्धान्त-कौमुदी says – “3-4-47 उपदंशस्तृतीयायाम्” इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । Commenting on the word अमन्तेन used in the वृत्ति: the तत्त्वबोधिनी says – अमेत्यनुवर्तत इत्याह – अमन्तेनेति। तेनेह न – पर्याप्तो भोक्तुम्। ‘पर्याप्तिवचनेषु -’ इति तुमुन्। Please explain.

4. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

5. How would you say this in Sanskrit?
“Śrī Hanumān burnt entire Laṅkā excepting Sītā.”

Advanced question:

1. The अनुवृत्ति: of नलोप: runs from the सूत्रम् 6-4-23 श्नान्नलोपः down to 6-4-33 भञ्जेश्च चिणि। In this section can you find a सूत्रम् which prescribes the elision of the letter ‘न्’ in the प्रातिपदिकम् ‘अनुराग’ (used in अनुरागात् in the commentary)?

Easy questions:

1. Where has the सूत्रम् 7-3-118 औत्‌ been used in the commentary?

2. Which सूत्रम् prescribes the use of a आत्मनेपदम् affix in प्रतस्थे?


1 Comment

  1. 1. Where has 3-4-53 द्वितीयायां च (used in step 4) been used in Chapter Two of the गीता?
    Answer: The सूत्रम् 3-4-53 द्वितीयायां च has been used in the form रसवर्जम् in the following verse of Chapter Two of the गीता –
    विषया विनिवर्तन्ते निराहारस्य देहिनः ।
    रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ।। २- ५९ ।।

    2. Commenting on the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ (used after step 6) the काशिका says – उभयत्रविभाषेयम्। यदमैव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा “3-4-47 उपदंशस्तृतीयायाम्” इति। यत्पुनरमा चान्येन च तुल्यविधानं तस्याप्राप्ते, यथा “3-4-59 अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ” इति। Please explain.
    Answer: A प्राप्तविभाषा is the optional prescription of an operation which would otherwise be obligatory and a अप्राप्तविभाषा is the optional prescription of an operation which would otherwise be unavailable. A उभयत्रविभाषा is a combination of a प्राप्तविभाषा and a अप्राप्तविभाषा। Hence a उभयत्रविभाषा is the optional prescription of an operation which would otherwise be obligatory in some cases and would otherwise be unavailable in some cases.
    The optional operation of compounding prescribed by the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ is a उभयत्रविभाषा as follows –
    In cases where a उपपदम् is required with the affix अम् alone (for example by the सूत्रम् 3-4-47 उपदंशस्तृतीयायाम्) compounding is already available by the सूत्रम् 2-2-19 उपपदमतिङ् (with the permission of the सूत्रम् 2-2-20 अमैवाव्ययेन।) But now the सूत्रम् 2-2-21 makes the operation of compounding optional. Thus is this case the सूत्रम् 2-2-21 functions as a प्राप्तविभाषा।
    On the other hand, consider the case of the सूत्रम् 3-4-59 अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ which prescribes the affix ‘क्त्वा’ as well as ‘णमुँल्’ (which after removing the इत् letters reduces to ‘अम्’)। Hence the उपपदम् that is required here is not exclusively in conjunction with the affix ‘अम्’। Thus the सूत्रम् 2-2-20 अमैवाव्ययेन comes and blocks the operation of compounding but now the सूत्रम् 2-2-21 makes the operation of compounding available optionally. Thus is this case the सूत्रम् 2-2-21 functions as a अप्राप्तविभाषा।
    Looking at the above two cases we can see that the सूत्रम् 2-2-21 functions as a उभयत्रविभाषा – a combination of प्राप्तविभाषा and अप्राप्तविभाषा।

    3. The वृत्ति: of the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ in the सिद्धान्त-कौमुदी says – “3-4-47 उपदंशस्तृतीयायाम्” इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । Commenting on the word अमन्तेन used in the वृत्ति: the तत्त्वबोधिनी says – अमेत्यनुवर्तत इत्याह – अमन्तेनेति। तेनेह न – पर्याप्तो भोक्तुम्। ‘पर्याप्तिवचनेषु -’ इति तुमुन्। Please explain.
    Answer: The अनुवृत्ति: of अमा (which is तृतीया-एकवचनम् of ‘अम्’) comes down in to the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ from the prior सूत्रम् 2-2-20 अमैवाव्ययेन। Hence in the example पर्याप्तो भोक्तुम् the सूत्रम् 2-2-21 does not apply because भोक्तुम् ends in the affix ‘तुमुँन्’ (prescribed by the सूत्रम् 3-4-66 पर्याप्तिवचनेष्वलमर्थेषु) and not in the affix ‘अम्’। Thus there is no optional compounding here. It is completely blocked by the सूत्रम् 2-2-20 अमैवाव्ययेन because ‘तुमुँन्’ is a अव्ययम् other than ‘अम्’।

    4. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?
    Answer: The सूत्रम् 6-4-51 णेरनिटि has been used in the form निवेश्य – derived from the causative form of the verbal root √विश् (विशँ प्रवेशने ६. १६०) preceded by the उपसर्गः ‘नि’।

    विश् + णिच् । By 3-1-26 हेतुमति च।
    = विश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वेश् + इ । By 7-3-86 पुगन्तलघूपधस्य च।
    = वेशि । ‘वेशि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    वेशि + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    नि वेशि + क्त्वा । ‘वेशि + क्त्वा’ is compounded with ‘नि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = नि वेशि + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌, 1-1-55 अनेकाल्शित्सर्वस्य।
    Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)
    = नि वेशि + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: Since the affix ‘य’ begins with the letter ‘य्’ (which does not belong to the प्रत्याहार: ‘वल्’) it cannot take the augment ‘इट्’ prescribed the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः। This allows 6-4-51 to apply in the next step.
    = नि वेश्य । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by an आर्धधातुकम् affix which does not have the augment इट्।
    ‘निवेश्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः।

    5. How would you say this in Sanskrit?
    “Śrī Hanumān burnt entire Laṅkā excepting Sītā.”
    Answer: श्रीहनुमान् सीतावर्जम् सम्पूर्णाम् लङ्काम् ददाह = श्रीहनुमान् सीतावर्जं सम्पूर्णां लङ्कां ददाह।
    अथवा –
    श्रीहनुमान् सीताम् वर्जयित्वा सम्पूर्णाम् लङ्काम् ददाह = श्रीहनुमान् सीतां वर्जयित्वा सम्पूर्णां लङ्कां ददाह।

    Advanced question:

    1. The अनुवृत्ति: of नलोप: runs from the सूत्रम् 6-4-23 श्नान्नलोपः down to 6-4-33 भञ्जेश्च चिणि। In this section can you find a सूत्रम् which prescribes the elision of the letter ‘न्’ in the प्रातिपदिकम् ‘अनुराग’ (used in अनुरागात् in the commentary)?
    Answer: The elision of the letter ‘न्’ in the प्रातिपदिकम् ‘अनुराग’ is prescribed by the सूत्रम् 6-4-27 घञि च भावकरणयोः – The penultimate nasal (‘न्’) of the verbal root √रन्ज् (रन्जँ रागे १. ११५४) is elided when this verbal root is followed by the affix घञ् used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) the instrument of the action.

    ‘अनुराग’ is derived from √रन्ज् (रन्जँ रागे १. ११५४) preceded by the उपसर्ग: ‘अनु’ as follows:
    अनु रन्ज् + घञ् । By 3-3-18 भावे।
    = अनु रन्ज् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अनु रज् + अ । By 6-4-27 घञि च भावकरणयोः। Note: In the present example the affix घञ् is being used भावे – to denote the sense of the verbal root as having attained to a completed state.
    = अनु राज् + अ । By 7-2-116 अत उपधायाः।
    = अनु राग । By 7-3-52 चजोः कु घिण्ण्यतोः।
    ‘अनुराग’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender. The प्रातिपदिकम् ‘अनुराग’ declines like राम-शब्द:।

    Easy questions:

    1. Where has the सूत्रम् 7-3-118 औत्‌ been used in the commentary?
    Answer: The सूत्रम् 7-3-118 औत्‌ has been used in the form पत्यौ (पुंलिङ्ग-प्रातिपदिकम् ‘पति’, सप्तमी-एकवचनम्) in the commentary.

    पति + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = पति + औ । By 7-3-118 औत्‌ – the affix ‘ङि’ following a short ‘इ’ or short ‘उ’ gets ‘औ’ as a substitute. Note: ‘पति’ does not have the घि-सञ्ज्ञा here because of the नियम-सूत्रम् 1-4-8 पतिः समास एव। Hence 7-3-119 अच्च घेः does not apply.
    = पत्यौ । By 6-1-77 इको यणचि।

    2. Which सूत्रम् prescribes the use of a आत्मनेपदम् affix in प्रतस्थे?
    Answer: The सूत्रम् 1-3-22 समवप्रविभ्यः स्थः prescribes the use of a आत्मनेपदम् affix in the form प्रतस्थे derived from √स्था (ष्ठा गतिनिवृत्तौ #१. १०७७).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    स्था + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-22 समवप्रविभ्यः स्थः – When preceded by the उपसर्गः ‘सम्’/‘अव’/‘प्र’/‘वि’, the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78 शेषात् कर्तरि परस्मैपदम्।)
    = स्था + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = स्था + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था स्था + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = था स्था + ए । By 7-4-61 शर्पूर्वाः खयः। Note: 7-4-61 is a अपवाद: (exception) to 7-4-60 हलादिः शेषः।
    = थ स्था + ए । By 7-4-59 ह्रस्वः।
    = थ स्थ् + ए । By 6-4-64 आतो लोप इटि च।
    = तस्थे । 8-4-54 अभ्यासे चर्च।
    प्र is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + तस्थे = प्रतस्थे ।

Leave a comment

Your email address will not be published.

Recent Posts

July 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics