Home » Example for the day » अतीत्य ind

अतीत्य ind

Today we will look at the form अतीत्य ind from श्रीमद्भागवतम् 3.15.27.

तस्मिन्नतीत्य मुनयः षडसज्जमानाः कक्षाः समानवयसावथ सप्तमायाम् । देवावचक्षत गृहीतगदौ परार्ध्यकेयूरकुण्डलकिरीटविटङ्कवेषौ ।। ३-१५-२७ ।।
मत्तद्विरेफवनमालिकया निवीतौ विन्यस्तयासितचतुष्टयबाहुमध्ये । वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां रक्तेक्षणेन च मनाग्रभसं दधानौ ।। ३-१५-२८ ।।

श्रीधर-स्वामि-टीका
तस्मिन्वैकुण्ठे षट् कक्षाः प्राकारद्वाराणि । असज्जमानाः भगवद्दर्शनोत्कण्ठया तत्तदद्भुतदर्शन आसक्तिमकुर्वाणाः । द्वारपालौ देवावपश्यन् । समानं वयो ययोः । गृहीते गदे याभ्याम् । परार्ध्यैः केयूरादिभिर्विटङ्कः सुन्दरो वेषो ययोः ।। २७ ।। तावेव वर्णयति । मत्ता द्विरेफा यस्यां तया वनमालया निवीतौ कण्ठलम्बिन्या अलंकृतौ । असिता नीलाश्चतुष्टये चतुःसंख्याका बाहवस्तेषां मध्ये विन्यस्तयावक्त्रं च मनाग्रभसं किंचित्क्षुब्धं दधानौ । स्फुटावुत्फुल्लौ निर्गमौ श्वासमार्गौ नासापुटे ताभ्याम् ।। २८ ।।

Translation – Having passed through six entrances to the Lord’s residence without feeling attached to anything, the sages saw at the seventh gate two shining beings of the same age, armed with a mace and adorned with most valuable armlets, ear-rings and diadems (27). With a garland of sylvan flowers, which attracted to it a swarm of intoxicated bees, placed round their neck and between their four swarthy arms, they wore a countenance which looked somewhat agitated from their arched eyebrows, distended nostrils and reddish eyes (28).

अतीत्य is derived from the verbal root √इ (इण् गतौ २. ४०) preceded by the उपसर्ग: ‘अति’।

(1) इ + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्‍त्‍वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of the actions अतीत्य (having passed) and अचक्षत (saw) is मुनयः (the sages.) The earlier of the two actions is the action ‘having passed’ which is denoted by √इ and hence √इ takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.

(2) अति इ + क्त्वा । ‘इ + क्त्वा’ is compounded with ‘अति’ using the सूत्रम् 2-2-18 कुगतिप्रादयः

(3) अति + इ + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6 नञ्)। The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)

(4) अति + इ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः
Note: 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(5) अती + य । By 6-1-101 अकः सवर्णे दीर्घः। Since the affix ‘य’ is no longer preceded by a short vowel, 6-1-71 ह्रस्वस्य पिति कृति तुक् would not apply here. But now 6-1-86 षत्वतुकोरसिद्धः intervenes and says that when it comes to a possible addition of the augment ‘तुँक्’, the single substitute ‘ई’ (in place of ‘इ + इ’) is to be treated as if it has not occurred. Thus 6-1-71 still sees अति + इ + य and the addition of the augment ‘तुँक्’ does take place.

Note: The entire meaning of the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः is – When the substitution ‘ष्’ or the augment ‘तुँक्’ is to be performed, a single replacement (in place of the preceding and following letter) is treated as if it has not occurred.

(6) अती तुँक् + य । By 6-1-71 ह्रस्वस्य पिति कृति तुक् – When followed by a कृत् affix which is a पित् (has the letter ‘प्’ as a इत्), a short vowel takes the augment ‘तुँक्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘तुँक्’ joins after the short vowel ‘इ’।

(7) अतीत्य । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

‘अतीत्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः

(8) अतीत्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) अतीत्य । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Where has अतीत्य been used in Chapter Fourteen of the गीता?

2. Commenting on the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः (used in step 5) the सिद्धान्त-कौमुदी says – कोऽसिञ्चत्। इह षत्वं न। Please explain.

3. Which सूत्रम् prescribes the substitution शानच् (in place of लँट्) in दधानौ?

4. Can you spot the affix ‘णिनिँ’ in the commentary?

5. Where has the सूत्रम् 3-3-94 स्त्रियां क्तिन् been used in the commentary?

6. How would you say this in Sanskrit?
“Having overcome (gone beyond) many obstacles Śrī Hanumān reached Laṅkā.” Use the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) with the उपसर्ग: ‘प्र’ for ‘to reach.’ Use the affix ‘क’ prescribed by the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् with the verbal root √हन् (हनँ हिंसागत्योः #२. २) to create a प्रातिपदिकम् for ‘obstacle.’ (विहन्यन्तेऽस्मिन्)।

Easy questions:

1. Where has the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘उवँङ्’ in भ्रुवा?


1 Comment

  1. 1. Where has अतीत्य been used in Chapter Fourteen of the गीता?
    Answer: The form अतीत्य has been used in the following verses of Chapter Fourteen of the गीता –
    गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्‌ |
    जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते || 14-20||

    मां च योऽव्यभिचारेण भक्तियोगेन सेवते |
    स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते || 14-26||

    2. Commenting on the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः (used in step 5) the सिद्धान्त-कौमुदी says – कोऽसिञ्चत्। इह षत्वं न। Please explain.
    Answer: The derivation of कोऽसिञ्चत् is as follows –

    कस् (सर्वनाम-प्रातिपदिकम् ‘किम्’, पुंलिङ्गे प्रथमा-एकवचनम्) + असिञ्चत् ।
    = करुँ + असिञ्चत् । By 8-2-66 ससजुषो रुः।
    = कउ + असिञ्चत् । By 6-1-113 अतो रोरप्लुतादप्लुते।
    = को + असिञ्चत् । By 6-1-87 आद्गुणः।
    = कोऽसिञ्चत् । By 6-1-109 एङः पदान्तादति।
    At this point 8-3-59 आदेशप्रत्यययोः comes for application because the letter ‘स्’ (which as per 6-1-64 धात्वादेः षः सः is a आदेश: (substitution) in place of the letter ‘ष्’ of the verbal root √सिच् (षिचँ क्षरणे ६.१७०)) is preceded by the letter ‘ओ’ (which belongs to the प्रत्याहार: ‘इण्’)। 8-3-59 would replace the letter ‘स्’ by the letter ‘ष्’। But this षत्वम् operation is blocked because as per 6-1-86 षत्वतुकोरसिद्धः the सूत्रम् 8-3-59 आदेशप्रत्यययोः (which prescribes षत्वम्) does not see the एकादेश: (single substitute) ‘ओ’ (in place of ‘ओ + अ’) done by 6-1-109. The सूत्रम् 8-3-59 आदेशप्रत्यययोः still sees the letter ‘स्’ preceded by the letter ‘अ’ (of असिञ्चत्) and hence it cannot act (because the letter ‘अ’ does not belong to the प्रत्याहार: ‘इण्’)।

    3. Which सूत्रम् prescribes the substitution शानच् (in place of लँट्) in दधानौ?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे prescribes the substitution शानच् (in place of लँट्) in दधानौ (प्रातिपदिकम् ‘दधान’, पुंलिङ्गे द्वितीया-द्विवचनम्) – derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).
    धा + लँट् । By 3-2-123 वर्तमाने लट्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the verbal root √धा is उभयपदी – it can take either a परस्मैपदम् or a आत्मनेपदम् affix. In the present example it has taken the आत्मनेपदम् affix ‘शानच्’।
    = धा + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = धा + शप् + आन । By 3-1-68 कर्तरि शप्।
    = धा + आन । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + आन । By 6-1-10 श्लौ। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-10 before applying 6-4-112.
    = ध + धा + आन । By 7-4-59 ह्रस्वः।
    = ध + ध् + आन । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुक-प्रत्यय: ‘आन’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकम् अपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 6-4-112 to apply.
    = द + ध् + आन । By 8-4-54 अभ्यासे चर्च।
    = दधान ।
    ‘दधान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे द्वितीया-द्विवचनम् ।
    दधान + औट् । By 4-1-2 स्वौजसमौट्छष्टा.. ।
    = दधान + औ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दधानौ । By 6-1-88 वृद्धिरेचि। Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।

    4. Can you spot the affix ‘णिनिँ’ in the commentary?
    Answer: The affix ‘णिनिँ’ has been used in the form कण्ठलम्बिन्या (स्त्रीलिङ्ग-प्रातिपदिकम् ‘कण्ठलम्बिनी’, तृतीया-एकवचनम्)।

    कण्ठे लम्बते तच्छीलमस्याः = कण्ठलम्बिनी।
    तया कण्ठलम्बिन्या।

    ‘लम्बिन्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √लम्ब् (लबिँ [शब्दे] अवस्रंसने (च) १.४३९).

    The (compound) प्रातिपदिकम् ‘कण्ठलम्बिन्’ is derived as follows:
    कण्ठ + ङि + लम्ब् + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘कण्ठ + ङि’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = कण्ठ + ङि + लम्ब् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    We form a compound between ‘कण्ठ + ङि’ (which is the उपपदम्) and ‘लम्बिन्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case. Hence ‘कण्ठ + ङि’ (which is the उपपदम्) gets the designation उपसर्जनम्‌ by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘कण्ठ + ङि’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।
    ‘कण्ठ + ङि + लम्बिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply below.
    = कण्ठलम्बिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    Now we form the feminine प्रातिपदिकम् ‘कण्ठलम्बिनी’।
    कण्ठलम्बिन् + ङीप् । By 4-1-5 ऋन्नेभ्यो ङीप्‌ – The प्रातिपदिकानि that end in the letter ‘ऋ’ or ‘न्’ get the ङीप् affix in the feminine gender.
    = कण्ठलम्बिन् + ई । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = कण्ठलम्बिनी । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    The विवक्षा is तृतीया-एकवचनम् ।
    कण्ठलम्बिनी + टा । By By 4-1-2 स्वौजसमौट्…।
    = कण्ठलम्बिनी + आ । अनुबन्ध-लोप: by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कण्ठलम्बिन्या । By 6-1-77 इको यणचि।

    5. Where has the सूत्रम् 3-3-94 स्त्रियां क्तिन् been used in the commentary?
    Answer: The सूत्रम् 3-3-94 स्त्रियां क्तिन् has been used in the form आसक्तिम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘आसक्ति’, द्वितीया-एकवचनम्) – derived from the verbal root √सन्ज् (षन्जँ सङ्गे १. ११४२) preceded by the उपसर्गः ‘आङ्’।

    आङ् सन्ज् + क्तिन् । By 3-3-94 स्त्रियां क्तिन् – The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name. In the present example the affix क्तिन् has been used in the sense (i).
    Note: घञोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 and 3-3-19.
    Note: 7-2-9 तितुत्रतथसिसुसरकसेषु च prohibits the affix क्तिन् from taking the augment इट् which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The सूत्रम् 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ also stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = आ सन्ज् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = आ सज् + ति । BY 6-4-24 अनिदितां हल उपधायाः क्ङिति।
    = आ सग् + ति । By 8-2-30 चोः कुः।
    = आ सक्ति । By 8-4-55 खरि च।
    ‘आसक्ति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “Having overcome (gone beyond) many obstacles Śrī Hanumān reached Laṅkā.” Use the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) with the उपसर्ग: ‘प्र’ for ‘to reach.’ Use the affix ‘क’ prescribed by the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् with the verbal root √हन् (हनँ हिंसागत्योः #२. २) to create a प्रातिपदिकम् for ‘obstacle.’ (विहन्यन्तेऽस्मिन्)।
    Answer: बहून् विघ्नान् अतीत्य श्रीहनुमान् लङ्काम् प्राप = बहून् विघ्नानतीत्य श्रीहनुमाँल्लङ्कां प्राप।

    Easy questions:

    1. Where has the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः been used in the verses?
    Answer: The सूत्रम् 7-1-5 आत्मनेपदेष्वनतः has been used in the form अचक्षत derived from √चक्ष् (चक्षिङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७).
    Please see answer to question 5 in the following comment for derivation of the form अचक्षत – http://avg-sanskrit.org/2012/04/16/अभूत्-3as-लुँङ्-2/#comment-3642

    2. Which सूत्रम् prescribes the substitution ‘उवँङ्’ in भ्रुवा?
    Answer: The सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ prescribes the substitution ‘उवँङ्’ in भ्रुवा (स्त्रीलिङ्ग-प्रातिपदिकम् ‘भ्रू’, तृतीया-एकवचनम्)
    भ्रू + टा । By 4-1-2 स्वौजसमौट्…।
    = भ्रू + आ । अनुबन्ध-लोप: by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भ्र् उवँङ् + आ । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If an affix beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the affix ‘श्नु’ or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु:, or (3) If the अङ्गम् is the word ‘भ्रू’।
    Note: As per 1-1-53 ङिच्च, only the ending letter ‘ऊ’ of the अङ्गम् ‘भ्रू’ is replaced by ‘उवँङ्’।
    = भ्रुवा । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics