Home » Example for the day » विनमय्य ind

विनमय्य ind

Today we will look at the form विनमय्य ind from श्रीमद्भागवतम् 4.9.3.

स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम् । तिरोहितं सहसैवोपलक्ष्य बहिःस्थितं तदवस्थं ददर्श ।। ४-९-२ ।।
तद्दर्शनेनागतसाध्वसः क्षिताववन्दताङ्गं विनमय्य दण्डवत् । दृग्भ्यां प्रपश्यन्प्रपिबन्निवार्भकश्चुम्बन्निवास्येन भुजैरिवाश्लिषन् ।। ४-९-३ ।।

श्रीधर-स्वामि-टीका
स वै ध्रुवो योगस्य विपाकेन दार्ढ्येन तीव्रया निश्चलया । गरुडाधिरूढं पुरतः स्थितमपि यदान्तर्दृष्टित्वादसौ नापश्यत्तदा भगवतैवान्तःस्थं रूपमाकृष्टमतस्तिरोहितमुपलक्ष्य व्युत्थितः सन् तदवस्थं यादृगन्तः स्फुरितस्तादृशम् ।। २ ।। आगतसाध्वसो जातसंभ्रमः । विनमय्य आनतं कृत्वा । संभ्रममेवाह । दृग्भ्यां प्रपिबन्निव पश्यन्नवन्दतआस्येन चुम्बन्निवावन्दत । भुजाभ्यामाश्लिषन्निवावन्दतेत्यर्थः ।। ३ ।।

Gita Press translation – Dhruva saw that the form, brilliant as a flash of lightning, that was revealed in the lotus of his heart by an intellect sharpened by the ripeness of Yoga (concentration) had suddenly vanished, and (on opening his eyes) he beheld the same figure standing without (2). Struck with awe at His sight, the child (Dhruva) greeted Him by prostrating his body like a log on the ground. He gazed at Him as if He would drink Him with his eyes, kiss Him with his lips and clasp Him with his arms (3).

विनमय्य is derived from a causative form of the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) preceded by the उपसर्ग: ‘वि’।

(1) नम् + णिच् । By 3-1-26 हेतुमति च – The affix ‘णिच्’ is used after a verbal root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) नम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) नाम् + इ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) letter ‘अ’ of a अङ्गम् (base) gets वृद्धिः (ref. 1-1-1) as the substitute when followed by an affix which is a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्)।

(4) नमि । By 6-4-92 मितां ह्रस्वः – A short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has the letter ‘म्’ as an इत्) and is followed by the causative affix ‘णि’। Note: Any verbal root belonging to one of the following two special sections of the धातु-पाठ: is considered as a मित् (having the letter ‘म्’ as an इत्)।
1. Beginning with √घट् (घटँ चेष्टायाम् १. ८६७) and ending with √फण् (फणँ गतौ १. ९५५)
2. Beginning with √ज्ञप् (ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु १०. ११८) and ending with √चि (चिञ् चयने १०. १२४).

As per the गण-सूत्रम् ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in ‘अम्’ are considered to be ‘मित्’ (having the letter ‘म्’ as a इत्)।

‘नमि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(5) नमि + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्‍त्‍वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of the actions विनमय्य (prostrating) and अवन्दत (greeted) is ध्रुवः। The earlier of the two actions is the action ‘prostrating’ which is denoted by ‘नमि’ and hence ‘नमि’ takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.

(6) वि नमि + क्त्वा । ‘नमि + क्त्वा’ is compounded with ‘वि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः

(7) वि नमि + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6 नञ्)। The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)

(8) वि नमि + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(9) वि नमय् + य । By 6-4-56 ल्यपि लघुपूर्वात्‌ – The affix ‘णि’ is substituted by ‘अय्’ when the following two conditions are satisfied –
(i) ‘णि’ is preceded by a letter (‘म्’ in this case) which itself is preceded by a vowel (‘अ’ in this case) having the designation ‘लघु’ (ref. 1-4-10 ह्रस्वं लघु) and
(ii) ‘णि’ is followed by the affix ‘ल्यप्’।

‘विनमय्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः

(10) विनमय्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) विनमय्य । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. In how many places in the गीता has the सूत्रम् 6-4-56 ल्यपि लघुपूर्वात्‌ been used?
(i) 0 (ii) 1 (iii) 2 (iv) 3

2. Commenting on the सूत्रम् 6-4-56 ल्यपि लघुपूर्वात्‌ (used in step 9) the सिद्धान्तकौमुदी says – लघुपूर्वात्किम्? संप्रधार्य। Please explain.

3. Where else (besides in विनमय्य) has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verses?

4. Which सूत्रम् justifies the substitution ‘शतृँ’ (in place of ‘लँट्’) in प्रपश्यन्, प्रपिबन्, चुम्बन् and आश्लिषन्?

5. From which verbal root is ‘व्युत्थित’ (used in the commentary) derived?

6. How would you say this in Sanskrit?
“Raising (having caused to rise) her (own) face, Sītā saw Śrī Hanumān situated on the branch of a tree.” Use (a causative form) of the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) preceded by the उपसर्ग: ‘उद्’ for ‘to rise.’ Use the निष्ठा affix ‘क्त’ with the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) to form a प्रातिपदिकम् for ‘situated.’

Easy questions:

1. Where has the सूत्रम् 8-2-62 क्विन्प्रत्ययस्य कुः been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘इयँङ्’ in धिया?


1 Comment

  1. 1. In how many places in the गीता has the सूत्रम् 6-4-56 ल्यपि लघुपूर्वात्‌ been used?
    (i) 0 (ii) 1 (iii) 2 (iv) 3
    Answer: i) 0 – the सूत्रम् 6-4-56 has not been used in the गीता।

    2. Commenting on the सूत्रम् 6-4-56 ल्यपि लघुपूर्वात्‌ (used in step 9) the सिद्धान्तकौमुदी says – लघुपूर्वात्किम्? संप्रधार्य। Please explain.
    Answer: The form संप्रधार्य is derived from the causative form of the verbal root √धृ (धृञ् धारणे १. १०४७) preceded by the उपसर्गौ ‘सम्’ and ‘प्र’।

    धृ + णिच् । By 3-1-26 हेतुमति च।
    = धृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = धार् + इ । By 7-2-115 अचो ञ्णिति, 1-1-51 उरण् रपरः।
    = धारि । ‘धारि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    धारि + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    = सम् प्र धारि + क्त्वा । ‘धारि + क्त्वा’ is compounded with ‘सम्’ and ‘प्र’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = सम् प्र धारि + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌, 1-1-55 अनेकाल्शित्सर्वस्य।
    Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)
    = सम् प्र धारि + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: As per the सूत्रम् 6-4-56 ल्यपि लघुपूर्वात्‌ – The affix ‘णि’ is substituted by ‘अय्’ when the following two conditions are satisfied –
    (i) ‘णि’ is preceded by a letter which itself is preceded by a vowel having the designation ‘लघु’ (ref. 1-4-10 ह्रस्वं लघु) and
    (ii) ‘णि’ is followed by the affix ‘ल्यप्’।
    In the present example the affix ‘णि’ is preceded by the letter ‘र्’ which itself is preceded by the vowel ‘आ’ which does not have the designation ‘लघु’ (it instead has the designation गुरु by 1-4-12 दीर्घं च) and hence the सूत्रम् 6-4-56 does not apply here.
    Note: Since the affix ‘य’ begins with the letter ‘य्’ (which does not belong to the प्रत्याहार: ‘वल्’) it cannot take the augment ‘इट्’ prescribed the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः। This allows 6-4-51 to apply in the next step.
    = सम् प्र धार्य । By 6-4-51 णेरनिटि।
    = संप्रधार्य । By 8-3-23 मोऽनुस्वारः।
    = सम्प्रधार्य/संप्रधार्य । By 8-4-59 वा पदान्तस्य।

    ‘सम्प्रधार्य/संप्रधार्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः।

    3. Where else (besides in विनमय्य) has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verses?
    Answer: The सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ has been used in the form उपलक्ष्य – derived from the verbal root √लक्ष् (लक्षँ आलोचने १०. २१९, लक्षँ दर्शनाङ्कनयोः १०. ६) preceded by the उपसर्गः ‘उप’।

    लक्ष् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    = उप लक्ष् + क्त्वा । ‘लक्ष् + क्त्वा’ is compounded with ‘उप’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = उप लक्ष् + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌, 1-1-55 अनेकाल्शित्सर्वस्य। Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)
    = उपलक्ष्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

    ‘उपलक्ष्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः।

    4. Which सूत्रम् justifies the substitution ‘शतृँ’ (in place of ‘लँट्’) in प्रपश्यन्, प्रपिबन्, चुम्बन् and आश्लिषन्?
    Answer: The सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः justifies the substitution ‘शतृँ’ (in place of ‘लँट्’) in प्रपश्यन्, प्रपिबन्, चुम्बन् and आश्लिषन्।

    प्रपश्यन् is derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) preceded by the उपसर्गः ‘प्र’। Please see answer to question 1 in the following comment for derivation of पश्यन् – http://avg-sanskrit.org/2012/12/26/गायन्त्यः-fnp/#comment-10552

    प्रपिबन् is derived from the verbal root √पा (पा पाने #१. १०७४ ) preceded by the उपसर्गः ‘प्र’ as follows –
    प्र पा + लँट् । By 3-2-123 वर्तमाने लट्।
    = प्र पा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्र पा + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action. In the present example, the action प्रपिबन् (drink) constitutes a characteristic of the action अवन्दत (greeted.)
    Note: As per 1-3-78 शेषात् कर्तरि परस्मैपदम् the verbal root ‘पा’ takes परस्मैपदम् affixes in कर्तरि प्रयोग: (active voice.) As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Hence the affix ‘शतृँ’ (and not ‘शानच्’) is used here.
    = प्र पा + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = प्र पा + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = प्र पा + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = प्र पिब + अ + अत् । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, 1-1-55 अनेकाल्शित्सर्वस्य।
    = प्रपिबत् । By 6-1-97 अतो गुणे। (applied twice.)

    चुम्बन् is derived from the verbal root √चुम्ब् (चुबिँ वक्त्रसंयोगे १.४९५) as follows –
    चुम्ब् + लँट् । By 3-2-123 वर्तमाने लट्।
    = चुम्ब् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चुम्ब् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action. In the present example, the action चुम्बन् (kiss) constitutes a characteristic of the action अवन्दत (greeted.)
    Note: As per 1-3-78 शेषात् कर्तरि परस्मैपदम् the verbal root ‘चुम्ब्’ takes परस्मैपदम् affixes in कर्तरि प्रयोग: (active voice.) As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Hence the affix ‘शतृँ’ (and not ‘शानच्’) is used here.
    = चुम्ब् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = चुम्ब् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = चुम्ब् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = चुम्बत् । By 6-1-97 अतो गुणे।

    आश्लिषन् is derived from the verbal root √श्लिष् (श्लिषँ आलिङ्गने ४. ८३) preceded by the उपसर्गः ‘आङ्’।
    Note: आश्लिषन् is a आर्षप्रयोग:। Verbal root √श्लिष् (श्लिषँ आलिङ्गने ४. ८३) belongs to the दिवादि-गण: but here it has been treated as if it belongs to the तुदादि-गण:।
    Grammatically correct form is आश्लिष्यन्।

    आङ् श्लिष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आ श्लिष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आ श्लिष् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action. In the present example, the action आश्लिषन् (clasp) constitutes a characteristic of the action अवन्दत (greeted.)
    Note: As per 1-3-78 शेषात् कर्तरि परस्मैपदम् the verbal root ‘श्लिष्’ takes परस्मैपदम् affixes in कर्तरि प्रयोग: (active voice.) As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Hence the affix ‘शतृँ’ (and not ‘शानच्’) is used here.
    = आ श्लिष् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = आ श्लिष् + श्यन् + अत् । By 3-1-69 दिवादिभ्यः श्यन्। Note: Since the सार्वधातुकम् affix ‘श्यन्’ is अपित् (does not have the letter ‘प्’ as a इत्) by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 1-1-5 क्क्ङिति च to prevent 7-3-86 पुगन्तलघूपधस्य च from applying.
    = आ श्लिष् + य + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = आश्लिष्यत् । By 6-1-97 अतो गुणे।
    Note: The derivation ‘आश्लिषत्’ (grammatically incorrect form) would be similar to the derivation of ‘सृजत्’ as shown in the answer to question 3 in the following comment – http://avg-sanskrit.org/2013/06/06/निगमस्य-mgs/#comment-32266 – except that instead of the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे being used, the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः would be used.

    The derivation of the declined forms प्रपिबन्, चुम्बन् and आश्लिष्यन् from the respective प्रातिपदिकानि ‘प्रपिबत्’, ‘चुम्बत्’ and ‘आश्लिष्यत्’ is similar to the derivation of the declined form पश्यन् from the प्रातिपदिकम् ‘पश्यत्’ as shown in the answer to question 1 in the following comment – http://avg-sanskrit.org/2012/12/26/गायन्त्यः-fnp/#comment-10552

    5. From which verbal root is ‘व्युत्थित’ (used in the commentary) derived?
    Answer: The प्रातिपदिकम् ‘व्युत्थ्थित/व्युत्थित’ is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) preceded by the उपसर्गौ ‘वि’ and ‘उद्’ as follows –

    वि उद् स्था + क्त । By 3-2-102 निष्ठा। Note: Since the verbal root √स्था is used intransitively (अकर्मक:) the affix ‘क्त’ denotes the agent (कर्तरि) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = वि उद् स्था + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वि उद् स्थि त । By 7-4-40 द्यतिस्यतिमास्थामित्ति किति, 1-1-52 अलोऽन्त्यस्य।
    = व्युद् स्थित । By 6-1-77 इको यणचि।
    = व्युत् स्थित । By 8-4-55 खरि च।
    = व्युत् थ्थित । By 8-4-61 उदः स्थास्तम्भोः पूर्वस्य, 1-1-54 आदेः परस्य, 1-1-50 स्थानेऽन्तरतमः।
    = व्युत्थित/व्युत्थ्थित । By 8-4-65 झरो झरि सवर्णे।

    6. How would you say this in Sanskrit?

    “Raising (having caused to rise) her (own) face, Sītā saw Śrī Hanumān situated on the branch of a tree.” Use (a causative form) of the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) preceded by the उपसर्ग: ‘उद्’ for ‘to rise.’ Use the निष्ठा affix ‘क्त’ with the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) to form a प्रातिपदिकम् for ‘situated.’
    Answer: मुखम् उन्नमय्य सीता वृक्षस्य शाखायाम् स्थितम् श्रीहनुमन्तम् ददर्श = मुखमुन्नमय्य सीता वृक्षस्य शाखायां स्थितं श्रीहनुमन्तं ददर्श।

    Easy questions:

    1. Where has the सूत्रम् 8-2-62 क्विन्प्रत्ययस्य कुः been used in the verses?
    Answer: The सूत्रम् 8-2-62 क्विन्प्रत्ययस्य कुः has been used in the form दृग्भ्याम् (प्रातिपदिकम् ‘दृश्’, तृतीया-द्विवचनम्)।
    दृश् + भ्याम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘भ्याम्’ from getting the इत्-सञ्ज्ञा। The अङ्गम् ‘दृश्’ gets the पद-सञ्ज्ञा here by 1-4-17 स्वादिष्वसर्वनामस्थाने। This allows 8-2-62 to apply below.
    = दृष् + भ्याम् । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः।
    = दृड् + भ्याम् । By 8-2-39 झलां जशोऽन्ते।
    = दृग् + भ्याम् । By 8-2-62 क्विन्प्रत्ययस्य कुः – The terms that can take the affix क्विँन्, take the क-वर्ग: consonants (‘क्’, ‘ख्’, ‘ग्’, ‘घ्’, ‘ङ्’) as a replacement for their last letter, when they occur at the end of a पदम्। Note: The verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) can take the affix क्विँन् by the सूत्रम् 3-2-60 त्यदादिषु दृशोऽनालोचने कञ् च। This allows 8-2-62 क्विन्प्रत्ययस्य कुः to apply here.
    Note: As per the सूत्रम् 1-1-50 स्थानेऽन्तरतमः, among the five letters ‘क्’, ‘ख्’, ‘ग्’, ‘घ्’, ‘ङ्’ the letter ‘ग्’ is chosen here as it is the closest substitute for the letter ‘ड्’ which is being replaced.
    = दृग्भ्याम्।

    2. Which सूत्रम् prescribes the substitution ‘इयँङ्’ in धिया?
    Answer: The सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ prescribes the substitution ‘इयँङ्’ in the form धिया (स्त्रीलिङ्ग-प्रातिपदिकम् ‘धी’, तृतीया-एकवचनम्।)
    Please see answer to easy question 1 in the following comment for derivation of the form धिया – http://avg-sanskrit.org/2012/05/02/व्यवोचत्-3as-लुँङ्/#comment-3687

Leave a comment

Your email address will not be published.

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics