Home » Example for the day » प्रणिधाय ind

प्रणिधाय ind

Today we will look at the form प्रणिधाय ind from श्रीमद्भागवतम् 1.6.20.

दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि । वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः ।। १-६-२० ।।
एवं यतन्तं विजने मामाहागोचरो गिराम् । गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ।। १-६-२१ ।।
हन्तास्मिञ्जन्मनि भवान्न मां द्रष्टुमिहार्हति । अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ।। १-६-२२ ।।

श्रीधर-स्वामि-टीका
हृदि मनः प्रणिधाय स्थिरीकृत्यावितृप्तोऽहमातुर इवाभवमिति शेषः ।। २० ।। गिरामगोचरः संवेदनस्याविषयभूत ईश्वरः ।। २१ ।। हन्तेति सानुकम्पसंबोधने ।। २२ ।।

Gita Press translation – Longing to behold it once more, I fixed the mind on my heart and looked for it, but could not see it. Now I felt miserable like one whose desire had not been sated (20). To me thus struggling in that lonely forest, the Lord, who is beyond words, spoke in sublime yet soft words, as if to soothe my grief: (21) “Alas! in this birth you are unfit to behold Me; for I am difficult of perception for those who have not attained perfection in Yoga (Devotion), and the impurities of whose heart have not yet been wholly burnt (22).

प्रणिधाय is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the उपसर्ग: ‘प्र’ and ‘नि’।

(1) धा + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्‍त्‍वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of the actions प्रणिधाय (fixed) and वीक्षमाणः (looked) is अहम् (I.) The earlier of the two actions is the action ‘fixed’ which is denoted by √धा and hence √धा takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.

(2) प्र नि धा + क्त्वा । ‘धा + क्त्वा’ is compounded with ‘प्र नि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः

(3) प्र नि + धा + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6 नञ्)। The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)

(4) प्र नि + धा + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: As per 6-4-69 न ल्यपि – The letter ‘आ’ of the verbal roots listed in 6-4-66 घुमास्थागापाजहातिसां हलि does not get the letter ‘ई’ as a replacement, when followed by the affix ‘ल्यप्’। 6-4-69 prevents 6-4-66 from applying here.

(5) प्र णि + धा य । By 8-4-17 नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च – The letter ‘न्’ of the उपसर्ग: ‘नि’ gets the letter ‘ण्’ as a replacement, when the following two conditions are satisfied –
(i) ‘नि’ is preceded by a उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम् and
(ii) ‘नि’ is followed by the verbal root √गद् (गदँ व्यक्तायां वाचि १.५४) or √नद् (णदँ अव्यक्ते शब्दे १. ५६) or √पत् (पतॢँ गतौ १. ९७९) or √पद् (पदँ गतौ ४. ६५) or any verbal root having the designation ‘घु’ (ref. 1-1-20 दाधा घ्वदाप्) or √मा (मेङ् प्रणिदाने १. १११६, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७) or √सो (षो अन्तकर्मणि ४. ४२) or √हन् (हनँ हिंसागत्योः २. २) or √या (या प्रापणे २. ४४) or √वा (वा गतिगन्धनयोः २. ४५) or √द्रा (द्रा कुत्सायां गतौ २. ४९) or √प्सा (प्सा भक्षणे २. ५) or √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८) or √वह् (वहँ प्रापणे १. ११५९) or √शम् (शमुँ उपशमे ४. ९८) or √चि (चिञ् चयने ५. ५) or √दिह् (दिहँ उपचये २. ५).
‘प्रणिधाय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः

(6) प्रणिधाय + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) प्रणिधाय । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Where has प्रणिधाय been used (in Chapter Eleven) of the गीता?

2. Commenting on the सूत्रम् 8-4-17 नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च (used in step 5) the काशिका says – अड्व्यवायेऽपि नेर्गदादिषु णत्वमिष्यते। प्रण्यगदत्। Please explain.

3. Where has the सूत्रम् 6-4-92 मितां ह्रस्वः been used in the verses?

4. Can you spot the affix खल् in the verses?

5. Which सूत्रम् prescribes the substitution ‘व्’ in ‘पक्व’ (used as part of the compound अविपक्वकषायाणाम् in the verses)?

6. How would you say this in Sanskrit?
Having prostrated his (own) body, Bharata said to Śrī Rāma – ‘(Please) give me your (two) sandals.’ Use the feminine प्रातिपदिकम् ‘पादुका’ for ‘sandal.’ Use चतुर्थी विभक्ति: with ‘me.’ Use the अव्ययम् ‘इति’ as an end-quote.

Easy questions:

1. Where has the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः been used in the verses? Where has it been used in the commentary?

2. From which प्रातिपदिकम् is अस्मिन् derived?


1 Comment

  1. 1. Where has प्रणिधाय been used (in Chapter Eleven) of the गीता?
    Answer: The form प्रणिधाय has been used in the following verse of the गीता –
    तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्‌ |
    पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्‌ || 11-44||

    2. Commenting on the सूत्रम् 8-4-17 नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च (used in step 5) the काशिका says – अड्व्यवायेऽपि नेर्गदादिषु णत्वमिष्यते। प्रण्यगदत्। Please explain.
    Answer: The form प्रण्यगदत् is derived from the verbal root √गद् (गदँ व्यक्तायां वाचि १.५४) preceded by the उपसर्गौ ‘प्र’ and ‘नि’।
    The विवक्षा is लङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गद् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = गद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गद् + त् । By 3-4-100 इतश्च।
    = गद् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = गद् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् गदत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अगदत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    ‘प्र’ and ‘नि’ are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र नि + अगदत् = प्रन्यगदत् । By 6-1-77 इको यणचि।
    = प्रण्यगदत् । By 8-4-17 नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च।
    Note: Here we have verbal root √गद् preceded by the उपसर्गः ‘नि’ which itself is preceded by the उपसर्गः ‘प्र’ (which contains the निमित्तम् – the letter ‘र्’ – necessary for णत्वम्।) But we have the augment ‘अट्’ intervening between the उपसर्गः ‘नि’ and the verbal root √गद्। Still 8-4-17 does apply as clarified by the काशिका – अड्व्यवायेऽपि नेर्गदादिषु णत्वमिष्यते – Even if the augment ‘अट्’ intervenes, 8-4-17 does apply as long as (‘नि’ is preceded by a उपसर्ग: that contains a निमित्तम् for णत्वम् and) one of the verbal roots listed under 8-4-17 follows.

    3. Where has the सूत्रम् 6-4-92 मितां ह्रस्वः been used in the verses?
    Answer: The सूत्रम् 6-4-92 मितां ह्रस्वः has been used in the form प्रशमयन् (प्रातिपदिकम् ‘प्रशमयत्’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √शम् (शमुँ उपशमे ४. ९८) preceded by the उपसर्गः ‘प्र’।

    Please see answer to question 4 in the following comment for derivation of the प्रातिपदिकम् ‘शमयत्’ – http://avg-sanskrit.org/2013/03/21/कायम्-mas/#comment-19006
    After joining the उपसर्गः ‘प्र’ we get the final प्रातिपदिकम् ‘प्रशमयत्’।

    The derivation of प्रशमयन् from the प्रातिपदिकम् ‘प्रशमयत्’ is as follows:
    प्रशमयत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा….। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-1-70 to apply below.
    = प्रशमयत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = प्रशमय नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Note: The प्रातिपदिकम् ‘प्रशमयत्’ ends in the affix ‘शतृँ’ which has the letter ‘ऋ’ as a इत्। This allows 7-1-70 to apply here.
    = प्रशमयन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = प्रशमयन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now ‘प्रशमयन्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 to apply below.
    = प्रशमयन् । By 8-2-23 संयोगान्तस्य लोपः, 1-1-52 अलोऽन्त्यस्य।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    4. Can you spot the affix खल् in the verses?
    Answer: The affix ‘खल्’ is used in the form दुर्दर्शः (प्रातिपदिकम् ‘दुर्दर्श’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    दु:खेन दृश्यत इति दुर्दर्शः ।
    The form ‘दुर्दर्श’ is derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) in composition with ‘दुर्’/’दुस्’ as follows –
    दुर्/दुस् दृश् + खल् । By 3-3-126 ईषद्‌दु:सुषु कृच्छ्राकृच्छ्रार्थेषु खल् – The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
    Note: In the सूत्रम् 3-3-126 ईषद्‌दु:सुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्‌दु:सुषु ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = दुर्/दुस् दृश् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दुर्/दुस् दर्श् + अ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = दुर्/दुस् दर्श ।
    Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘दर्श’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: The उपपदम् ‘दुर्/दुस्’ gets the designation उपसर्जनम् as per the सूत्रम् 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case. And hence ‘दुर्/दुस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    = दुर्/दुरुँ दर्श । By 8-2-66 ससजुषो रुः।
    = दुर्दर्श । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः।
    ‘दुर्दर्श’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च ।

    The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम् ।
    दुर्दर्श + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = दुर्दर्श + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = दुर्दर्शः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Which सूत्रम् prescribes the substitution ‘व्’ in ‘पक्व’ (used as part of the compound अविपक्वकषायाणाम् in the verses)?
    Answer: The substitution ‘व्’ in ‘पक्व’ is prescribed by the सूत्रम् 8-2-52 पचो वः – The letter ‘व्’ replaces the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √पच् (डुपचँष् पाके १. ११५१).
    Please see the following post for derivation of the प्रातिपदिकम् ‘पक्व’ – http://avg-sanskrit.org/2012/12/10/पक्वानाम्-ngp/

    6. How would you say this in Sanskrit?
    Having prostrated his (own) body, Bharata said to Śrī Rāma – ‘(Please) give me your (two) sandals.’ Use the feminine प्रातिपदिकम् ‘पादुका’ for ‘sandal.’ Use चतुर्थी विभक्ति: with ‘me.’ Use the अव्ययम् ‘इति’ as an end-quote.
    Answer: कायम् प्रणिधाय भरतः तव पादुके मे देहि इति श्रीरामम् उवाच = कायं प्रणिधाय भरतस्तव पादुके मे देहीति श्रीराममुवाच ।

    Easy questions:

    1. Where has the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः been used in the verses? Where has it been used in the commentary?
    Answer: The सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः has been used in the verses in the form अपश्यम् (derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३)) and in the commentary in the form अभवम् (derived from the verbal root √भू (भू सत्तायाम् १. १)).

    The form अपश्यम् is derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) as follows –

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    दृश् + लँङ् । By 3-2-111 अनद्यतने लङ् – The affix लँङ् follows a धातुः when used in the sense of past not of today.
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दृश् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल्शित्सर्वस्य। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।
    = दृश् + शप् + अम् । By 3-1-68 कर्तरि शप्।
    = पश्य + शप् + अम् । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, 1-1-55 अनेकाल्शित्सर्वस्य।
    = पश्य + अ + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पश्यम् । By 6-1-97 अतो गुणे। (applied twice.)
    = अट् पश्यम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, a अङ्गम् gets the augment ‘अट्’। This augment ‘अट्’ has the उदात्तः accent. As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘अट्’ joins at the beginning of the अङ्गम् ‘पश्यम्’।
    = अपश्यम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    For derivation of the form अभवम् from the verbal root √भू (भू सत्तायाम् १. १) please refer to answer to easy question 1 in the following comment – http://avg-sanskrit.org/2013/05/17/कृपाम्-fas/#comment-22040

    2. From which प्रातिपदिकम् is अस्मिन् derived?
    Answer: अस्मिन् is derived from the सर्वनाम-प्रातिपदिकम् ‘इदम्’, नपुंसकलिङ्गे सप्तमी-एकवचनम्।
    Please refer to to answer to easy question 1 in the following comment for derivation of the form अस्मिन् – http://avg-sanskrit.org/2012/11/19/ईप्सितम्-nns/#comment-6244

Leave a comment

Your email address will not be published.

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics