Home » Example for the day » उषित्वा ind

उषित्वा ind

Today we will look at the form उषित्वा ind from श्रीमद्भागवतम् 10.38.1.

श्रीशुक उवाच
अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः । उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ।। १०-३८-१ ।।
गच्छन्पथि महाभागो भगवत्यम्बुजेक्षणे । भक्तिं परामुपगत एवमेतदचिन्तयत् ।। १०-३८-२ ।।

श्रीधर-स्वामि-टीका
तदेवं नारदेन कंसवधादिकार्ये विज्ञापिते श्रीकृष्णो मथुरां गन्तुमुद्यतो वर्तते । तदाऽक्रूरोपि गोकुलमागमदित्याह – अक्रूरोऽपीति ।। १ ।। २ ।।

Gita Press translation – Śrī Śuka began again : Having spent that night at Mathurā (the city founded by the demon Madhu), the high-minded Akrūra too mounted a chariot and drove to Nanda’s Vraja (1). Proceeding along the road the highly blessed one developed supreme devotion to the lotus-eyed Lord and thought as follows adopting the following line of reasoning :- (2)

उषित्वा is derived from the verbal root √वस् (वसँ निवासे १. ११६०).

(1) वस् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्‍त्‍वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of the actions उषित्वा (having spent) and प्रययौ (drove) is अक्रूरः। The earlier of the two actions is the action ‘having spent’ which is denoted by √वस् and hence √वस् takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.

(2) वस् + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) वस् + इट् त्वा । By 7-2-52 वसतिक्षुधोरिट् – When following the verbal root √वस् (वसँ निवासे १. ११६०) or √क्षुध् (क्षुधँ बुभुक्षायाम् ४. ८७) the affix ‘क्त्वा’ as well as ‘निष्ठा’ (ref. 1-1-26 क्तक्तवतू निष्ठा) necessarily takes the augment इट्। 1-1-46 आद्यन्तौ टकितौ places the augment ‘इट्’ at the beginning of the प्रत्यय:।

Note: In the absence of 7-2-52, the augment ‘इट्’ would not have been possible here because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ would prohibit 7-2-35 आर्धधातुकस्येड् वलादेः

(4) वस् + इत्वा । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: As per 1-2-18 न क्त्वा सेट् – The affix ‘क्त्वा’ when augmented by इट् is not to be considered as a कित् (marked by the letter ‘क्’)।
Now 1-2-18 removes the कित् property of the affix ‘इत्वा’ but the special सूत्रम् 1-2-7 comes in to force.

(5) वस् + इत्वा । As per 1-2-7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा – The affix ‘क्त्वा’ – even when augmented by ‘इट्’ – retains the property of being a कित् (having the letter ‘क्’ as a इत्) when it follows the verbal root √मृड् (मृडँ सुखने ६. ५३, मृडँ (क्षोदे) सुखे च ९. ५२), √मृद् (मृदँ क्षोदे ९. ५१), √गुध् (गुधँ परिवेष्टने ४. १४, गुधँ रोषे ९. ५३), √कुष् (कुषँ निष्कर्षे ९. ५४), √क्लिश् (क्लिशँ उपतापे ४. ५७, क्लिशूँ विबाधने ९. ५८), √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √वस् (वसँ निवासे १. ११६०).
Note: In the absence of this सूत्रम् –
(i) in the case of √मृड्, √मृद्, √वद् and √वस्1-2-18 would have removed the कित् property of the affix ‘क्त्वा’
(ii) in the case of √गुध्, √कुष् and √क्लिश्1-2-26 would have optionally removed the कित् property of the affix ‘क्त्वा’।

Note: 1-2-7 allows the affix ‘इत्वा’ to retain its कित् status in spite of 1-2-18. This allows 6-1-15 to apply in the next step.

(6) व् अ स् + इत्वा = उ अ स् + इत्वा । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: By √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।

(7) उसित्वा । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(8) उषित्वा । By 8-3-60 शासिवसिघसीनां च – The letter ‘स्’ belonging to the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) or √वस् (वसँ निवासे १. ११६०) or √घस् (घसॢँ अदने १. ८१२ as well as the substitute ‘घसॢँ’ which comes in place of अदँ भक्षणे २. १) is substituted by the letter ‘ष्’ when preceded by either a letter of the ‘इण्’-प्रत्याहार: or a letter of the क-वर्ग:।

‘उषित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
‘उषित्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः – Words ending in the affixes ‘क्त्वा’, ‘तोसुन्’ and ‘कसुन्’ are designated as indeclinables.

(9) उषित्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) उषित्वा । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Where has उषित्वा been used in (Chapter Six of) the गीता?

2. Commenting on the सूत्रम् 7-2-52 वसतिक्षुधोरिट् (used in step 3) the तत्त्वबोधिनी says – वसतीति शपा निर्देशः स्पष्टार्थः। वस्तेः सेट्कत्वाद्भवितव्यमेवेटा। Please explain.

3. Commenting on the same सूत्रम् the काशिका says – पुनरिड्ग्रहणं नित्यार्थम्। Please explain.

4. Can you spot the substitution ‘शतृँ’ (in place of ‘लँट्’) in the verses?

5. Where has the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु been used in the commentary?

6. How would you say this in Sanskrit?
“After having lived in the forest for fourteen years, Śrī Rāma returned to Ayodhyā along with Sitā and Lakṣmaṇa.” Use the feminine प्रातिपदिकम् ‘समा’ for ‘year’ and the adjective प्रातिपदिकम् ‘चतुर्दशन्’ for ‘fourteen.’ Use द्वितीया-बहुवचनम् with both ‘समा’ and ‘चतुर्दशन्’। Use the verbal root √गम् (गमॢँ गतौ १. ११३७) with the prefix ‘प्रति’ for ‘to return.’

Easy questions:

1. Which सूत्रम् prescribes the affix णिच् in the form अचिन्तयत्?

2. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the verses?


1 Comment

  1. 1. Where has उषित्वा been used in (Chapter Six of) the गीता?
    Answer: उषित्वा has been used in the following verse of the गीता –
    प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
    शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।। 6-41 ।।

    2. Commenting on the सूत्रम् 7-2-52 वसतिक्षुधोरिट् (used in step 3) the तत्त्वबोधिनी says – वसतीति शपा निर्देशः स्पष्टार्थः। वस्तेः सेट्कत्वाद्भवितव्यमेवेटा। Please explain.
    Answer: In the धातु-पाठ: there are two verbal roots √वस् – one is √वस् (वसँ निवासे १. ११६०) and the other is √वस् (वसँ आच्छादने २.१३). The term वसति used in the सूत्रम् 7-2-52 is derived by adding the affix श्तिप् to the verbal root √वस् (वसँ निवासे १. ११६०). The derivation is as follows –

    वस् + श्तिप् । By the वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (under 3-3-108) – The affix इक् as also the affix श्तिप् may be used by पाणिनि: to make reference to a धातु: (verbal root.)
    = वस् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वस् + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = वस् + अ + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वसति ।

    On the other hand, by adding the affix श्तिप् to the verbal root √वस् (वसँ आच्छादने २.१३) gives the form वस्ति (and not वसति)। The derivation is as follows –

    वस् + श्तिप् । By the वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (under 3-3-108) – The affix इक् as also the affix श्तिप् may be used by पाणिनि: to make reference to a धातु: (verbal root.)
    = वस् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वस् + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = वस्ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।

    The specific mention of वसति in the सूत्रम् 7-2-52 tells us that this सूत्रम् applies only to the verbal root √वस् (वसँ निवासे १. ११६०) among the two verbal roots √वस् (वसँ निवासे १. ११६०) and √वस् (वसँ आच्छादने २.१३). But the verbal root √वस् (वसँ आच्छादने २.१३) is a सेट्-धातुः – it already allows the augment ‘इट्’। Therefore there is no need for 7-2-52 in the case of √वस् (वसँ आच्छादने २.१३). So specifying वसति in the सूत्रम् 7-2-52 – thereby preventing it from applying to √वस् (वसँ आच्छादने २.१३) – is only स्पष्टार्थः (for the sake of clarity.) Even if the सूत्रम् 7-2-52 were to apply to √वस् (वसँ आच्छादने २.१३) there would be no harm.

    3. Commenting on the same सूत्रम् the काशिका says – पुनरिड्ग्रहणं नित्यार्थम्। Please explain.
    Answer: The अनुवृत्ति: of इट् runs down from 7-2-35 आर्धधातुकस्येड् वलादेः to 7-2-78. Then why does पाणिनिः specify इट् again in the सूत्रम् 7-2-52 वसतिक्षुधोरिट्? The reason is the stop the अनुवृत्तिः of ‘वा’ (optionally) coming down from the सूत्रम् 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा। Thus the augment इट् prescribed by the सूत्रम् 7-2-52 is not optional but नित्यम् (mandatory.)

    4. Can you spot the substitution ‘शतृँ’ (in place of ‘लँट्’) in the verses?
    Answer: The substitution ‘शतृँ’ is used in the form गच्छन् (प्रातिपदिकम् ‘गच्छत्’, पुंलिङ्गे प्रथमा-एकवचनम्)।
    Please see answer to question 1 in the following comment for derivation of the form गच्छन् – http://avg-sanskrit.org/2012/12/26/गायन्त्यः-fnp/#comment-10552

    5. Where has the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु been used in the commentary?
    Answer: The सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु has been used in the form आगमत् – derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) preceded by the उपसर्गः ‘आङ्’।

    Please refer to the following post for derivation of the form अगमत् – http://avg-sanskrit.org/2012/05/07/अन्वगमत्-3as-लुँङ्/

    ‘आङ्’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + अगमत् = आ + अगमत् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम and 1-3-9 तस्य लोपः।
    = आगमत् । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “After having lived in the forest for fourteen years, Śrī Rāma returned to Ayodhyā along with Sitā and Lakṣmaṇa.” Use the feminine प्रातिपदिकम् ‘समा’ for ‘year’ and the adjective प्रातिपदिकम् ‘चतुर्दशन्’ for ‘fourteen.’ Use द्वितीया-बहुवचनम् with both ‘समा’ and ‘चतुर्दशन्’। Use the verbal root √गम् (गमॢँ गतौ १. ११३७) with the prefix ‘प्रति’ for ‘to return.’
    Answer: चतुर्दश समाः वने उषित्वा श्रीरामः सीतया लक्ष्मणेन च सह अयोध्याम् प्रतिजगाम = चतुर्दश समा वन उषित्वा श्रीरामः सीतया लक्ष्मणेन च सहायोध्यां प्रतिजगाम।

    Easy questions:

    1. Which सूत्रम् prescribes the affix णिच् in the form अचिन्तयत्?
    Answer: The सूत्रम् 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् prescribes the affix णिच् in the form अचिन्तयत् – derived from the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २).

    चितिँ = चित् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – ‘सत्य’ ‘truth’ (which then takes the form of ‘सत्याप्’ as exhibited in the सूत्रम्), ‘पाश’ ‘fetter’, ‘रूप’ ‘form’, ‘वीणा’ ‘lute’, ‘तूल’ ‘cotton’, ‘श्लोक’ ‘celebration’, ‘सेना’ ‘army’, ‘लोमन्’ ‘hair of the body’, ‘त्वच’ ‘skin’, ‘वर्मन्’ ‘mail’, ‘वर्ण’ ‘color’, ‘चूर्ण’ ‘powder’ and the verbal roots belonging to the चुरादि-गणः।
    = चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्ति । ‘चिन्ति’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    चिन्ति + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = चिन्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्ति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = चिन्ति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = चिन्ति + त् । By 3-4-100 इतश्च।
    = चिन्ति + शप् + त् । By 3-1-68 कर्तरि शप्।
    = चिन्ति + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = चिन्ते + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = चिन्तय् + अ + त् । By 6-1-78 एचोऽयवायावः।
    = अट् चिन्तयत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अचिन्तयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the verses?
    Answer: The सूत्रम् 7-1-88 भस्य टेर्लोपः has been used for the टि-लोप: in the form पथि (पुंलिङ्ग-प्रातिपदिकम् ‘पथिन्’, सप्तमी-एकवचनम्।)
    For the detailed derivation, please refer to answer to easy question 2 in the following comment – http://avg-sanskrit.org/2012/10/02/प्रियः-mns/#comment-4916

Leave a comment

Your email address will not be published.

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics