Home » Example for the day » रुदित्वा ind

रुदित्वा ind

Today we will look at the form रुदित्वा ind from श्रीमद्-वाल्मीकि-रामायणम् 7.24.32.

एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।। ७-२४-३१ ।।
अब्रवीत् सान्त्वयित्वा तां सामपूर्वमिदं वचः । अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।। ७-२४-३२ ।।
दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः । युद्धप्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान् ।। ७-२४-३३ ।।
नाहमज्ञासिषं युध्यन् स्वान् परान् वापि संयुगे । जामातरं न जाने स्म प्रहरन् युद्धदुर्मदः ।। ७-२४-३४ ।।

Gita Press translation – Comforting her through appeasement when reproached in these words by his wailing sister, Rāvaṇa (the ten-headed monster) replied (to her) as follows :- “Have done with weeping, my child; you should not be afraid of anyone (second part of 31-32). I shall particularly gratify you by means of gifts, politeness and favors. Intoxicated in war and distracted, longing as I did for victory, I went on raining arrows and was unable to distinguish between my own people and others in combat while fighting. While striking, fierce as I was in combat, I failed to recognize my own son-in-law (33-34).

अलं रुदित्वा । रुदित्वा is derived from the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२). Note: अलं रोदनेन/रुदितेन is also allowed as per 3-1-94 वासरूपोऽस्त्रियाम्।

(1) अलम् + रुद् + क्त्वा । By 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा – In the opinion of the Eastern grammarians, the affix ‘क्त्वा’ is used following a verbal root when in combination with अलम्/खलु expressing the sense of prohibition. Note: The mention of the Eastern grammarians is for the sake of showing respect. (Optionality is already available by 3-1-94 वासरूपोऽस्त्रियाम्)।

(2) अलम् + रुद् + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) अलम् + रुद् + इट् त्वा । By 7-2-35 आर्धधातुकस्येड् वलादेः, a आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment ‘इट्’। 1-1-46 आद्यन्तौ टकितौ places the augment ‘इट्’ at the beginning of the प्रत्यय:।

(4) अलम् + रुदित्वा । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) अलम् + रुदित्वा । As per 1-2-18 न क्त्वा सेट् the affix ‘इत्वा’ would not be considered a कित्। But the affix ‘इत्वा’ is necessarily a कित् affix here by 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः संश्च – The affix ‘क्त्वा’ as well as ‘सन्’ is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).
1-2-8 also stops 1-2-26 रलो व्युपधाद्धलादेः संश्च (which would have made the affix ‘क्त्वा’ optionally a कित् affix) – When used with the augment ‘इट्’, the affixes ‘क्त्वा’ and ‘सन्’ are optionally treated as ‘कित्’ (having the letter ‘क्’ as a इत्) when they follow a verbal root which begins with a consonant and ends in a रल् letter and has either a इवर्णः (इकारः/ईकारः) or a उवर्णः (उकारः/ऊकारः) as its penultimate letter.

Hence 1-1-5 क्क्ङिति च completely prohibits 7-3-86 पुगन्तलघूपधस्य च।

‘रुदित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः

We would normally form a compound (by 2-2-19 उपपदमतिङ्) between अलम् + रुदित्वा, but the compounding is stopped by the नियम-सूत्रम् 2-2-20 अमैवाव्ययेन

(6) अलम् + रुदित्वा । Compounding (by 2-2-19 उपपदमतिङ्) between अलम् + रुदित्वा is stopped by the नियम-सूत्रम् 2-2-20 अमैवाव्ययेन – A उपपदम् (ref. 3-1-92 तत्रोपपदं सप्तमीस्थम्‌) may be compounded with a अव्ययम् only if the अव्ययम् ends in the affix ‘अम्’ (for example ‘णमुँल्’ – ref. 3-4-26 स्वादुमि णमुल्), provided also that the affix ‘अम्’ is the only affix prescribed by the same rule which prescribes the उपपदम्।

(7) अलं रुदित्वा । By 8-3-23 मोऽनुस्वारः

Questions:

1. In how many places in the गीता has the सूत्रम् 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा been used?
(i) 0 (ii) 1 (iii) 2 (iv) 3

2. Commenting on the सूत्रम् 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा (used in step 1) the काशिका says – अलङ्खल्वोरिति किम्? मा कार्षी:। Please explain.

3. Commenting on the सूत्रम् 1-2-26 रलो व्युपधाद्धलादेः संश्च (referred to in step 5) the तत्त्वबोधिनी says – ‘न क्त्वा सेट्’ इत्यतः सेडिति वर्तते। चकारेण क्त्वायाः सङ्ग्रहः। ‘असंयोगात् -‘ इत्यतः किदिति, ‘नोपधात् -‘ इत्यतो वेति चानुवर्तते। Please explain.

4. Commenting on the same सूत्रम् 1-2-26 the काशिका says – रल इति किम्? देवित्वा। व्युपधादिति किम्? वर्तित्वा। हलादेरिति किम्? एषित्वा। सेडित्येव – भुक्त्वा। Please explain.

5. Which सूत्रम् prescribes the augment सक् in अज्ञासिषम्?

6. How would you say this in Sanskrit?
“Stop eating meat.”

Easy questions:

1. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?

2. What are the three alternate forms for क्षिपञ्शरान् (= क्षिपन् + शरान्)?


1 Comment

  1. 1. In how many places in the गीता has the सूत्रम् 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा been used?
    (i) 0 (ii) 1 (iii) 2 (iv) 3
    Answer: i) 0 – The सूत्रम् 3-4-18 has not been used in the गीता।

    2. Commenting on the सूत्रम् 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा (used in step 1) the काशिका says – अलङ्खल्वोरिति किम्? मा कार्षी:। Please explain.
    Answer: Why does the सूत्रम् 3-4-18 specify that the affix ‘क्त्वा’ be used (following a verbal root) to express the sense of prohibition only when in combination with अलम्/खलु? Consider the example – मा कार्षीः meaning ‘(you) do not do’. Here there is the sense of prohibition but neither अलम् nor खलु is in combination. (मा is in combination.) Hence the affix ‘क्त्वा’ cannot be used.

    3. Commenting on the सूत्रम् 1-2-26 रलो व्युपधाद्धलादेः संश्च (referred to in step 5) the तत्त्वबोधिनी says – ‘न क्त्वा सेट्’ इत्यतः सेडिति वर्तते। चकारेण क्त्वायाः सङ्ग्रहः। ‘असंयोगात् -‘ इत्यतः किदिति, ‘नोपधात् -‘ इत्यतो वेति चानुवर्तते। Please explain.
    Answer: The अनुवृत्तिः of सेट् comes down from the सूत्रम् 1-2-18 न क्त्वा सेट् in to the सूत्रम् 1-2-26. The use of the word च in the सूत्रम् 1-2-26 indicates that क्त्वा is also taken as अनुवृत्त्ति: from the सूत्रम् 1-2-18 न क्त्वा सेट्। The अनुवृत्तिः of कित् comes down from the सूत्रम् 1-2-5 असंयोगाल्लिट् कित् and the अनुवृत्तिः of वा from the सूत्रम् 1-2-23 नोपधात्थफान्ताद्वा।

    4. Commenting on the same सूत्रम् 1-2-26 the काशिका says – रल इति किम्? देवित्वा। व्युपधादिति किम्? वर्तित्वा। हलादेरिति किम्? एषित्वा। सेडित्येव – भुक्त्वा। Please explain.
    Answer: रल इति किम्? Why does the सूत्रम् 1-2-26 specify the condition रल: – meaning that it is applicable only to verbal roots that end in a letter belonging to the प्रत्याहार: ‘रल्’? The counter-example to demonstrate this is देवित्वा – derived from the verbal root √दिव् (दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ४. १)
    दिव् + क्त्वा । By 3-2-102 निष्ठा, 1-1-26 क्तक्तवतू निष्ठा।
    = दिव् + त्वा । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = दिव् + इट् त्वा । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = दिव् + इ त्वा । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। As per the सूत्रम् 1-2-18 न क्त्वा सेट् the affix ‘क्त्वा’ is not treated as a कित् (having the letter ‘क्’ as a इत्) here. Hence the सूत्रम् 1-1-5 क्क्ङिति च cannot prevent 7-3-86 from applying below.
    Note: The verbal root √दिव् begins with a consonant, has the letter ‘इ’ as the penultimate letter, but does not end in a ‘रल्’ – letter. Therefore, 1-1-26 does not apply. If 1-1-26 were to apply, the affix ‘क्त्वा’ would only optionally be not treated as a कित् and we would get an optional form दिवित्वा । But since 1-1-26 doesn’t apply there is no optional form.
    = देव् + इत्वा । By 7-3-86 पुगन्तलघूपधस्य च।
    = देवित्वा

    व्युपधादिति किम्? Why does the सूत्रम् 1-2-26 specify the condition व्युपधात् – meaning that it is applicable only to verbal roots that have either a इवर्णः (‘इ’/’ई’) or a उवर्णः (‘उ’/’ऊ’) as its penultimate letter? The counter-example to demonstrate this is वर्तित्वा – derived from the verbal root √वृत् (वृतुँ वर्तने १. ८६२).
    वृत् + क्त्वा । By 3-2-102 निष्ठा, 1-1-26 क्तक्तवतू निष्ठा।
    = वृत् + त्वा । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वृत् + इट् त्वा । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = वृत् + इत्वा । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। As per the सूत्रम् 1-2-18 न क्त्वा सेट् the affix ‘क्त्वा’ is not treated as a कित् (having the letter ‘क्’ as a इत्) here. Hence the सूत्रम् 1-1-5 क्क्ङिति च cannot prevent 7-3-86 from applying below.
    Note: The verbal root √वृत् begins with a consonant, ends in a ‘रल्’ – letter, but does not have either a इवर्णः (‘इ’/’ई’) or a उवर्णः (‘उ’/’ऊ’) as its penultimate letter. Therefore, 1-1-26 does not apply. If 1-1-26 were to apply, the affix ‘क्त्वा’ would only optionally be not treated as a कित् and we would get an optional form वृतित्वा । But since 1-1-26 doesn’t apply there is no optional form.
    = वर्त् + इत्वा । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = वर्तित्वा

    हलादेरिति किम्? Why does the सूत्रम् 1-2-26 specify the condition हलादे: – meaning that it is applicable only to verbal roots that begin with a letter belonging to the प्रत्याहार: ‘हल्’ (consonant)? The counter-example to demonstrate this is एषित्वा – derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).
    इष् + क्त्वा । By 3-2-102 निष्ठा, 1-1-26 क्तक्तवतू निष्ठा।
    = इष् + त्वा । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = इष् + इट् त्वा । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = इष् + इत्वा । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। As per the सूत्रम् 1-2-18 न क्त्वा सेट् the affix ‘क्त्वा’ is not treated as a कित् (having the letter ‘क्’ as a इत्) here. Hence the सूत्रम् 1-1-5 क्क्ङिति च cannot prevent 7-3-86 from applying below.
    Note: The verbal root √इष् ends in a ‘रल्’ – letter, and has the letter ‘इ’ as the penultimate letter, but does not begin with a consonant. Therefore, 1-1-26 does not apply. If 1-1-26 were to apply, the affix ‘क्त्वा’ would only optionally be not treated as a कित् and we would get an optional form इषित्वा । But since 1-1-26 doesn’t apply there is no optional form.
    = एष् + इत्वा । By 7-3-86 पुगन्तलघूपधस्य च।
    = एषित्वा

    सेडित्येव – भुक्त्वा । The सूत्रम् 1-2-26 applies only to the verbal roots that take the augment इट् (ref: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌)। The counter-example to demonstrate this is भुक्त्वा – derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७).
    भुज् + क्त्वा । By 3-2-102 निष्ठा, 1-1-26 क्तक्तवतू निष्ठा।
    = भुज् + त्वा । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः। Since the affix ‘क्त्वा’ is a कित् (has the letter ‘क्’ as a इत्) the सूत्रम् 1-1-5 क्क्ङिति च prevents the सूत्रम् 7-3-86 पुगन्तलघूपधस्य च from applying here.
    Note: The verbal root √भुज् ends in a ‘रल्’ – letter, and has the letter ‘उ’ as the penultimate letter and begins with a consonant. But it does not allow the affix to take the augment इट्। Therefore, 1-1-26 does not apply. If 1-1-26 were to apply, the affix ‘क्त्वा’ would optionally be not treated as a कित् and we would get an optional form भोक्त्वा । But since 1-1-26 doesn’t apply there is no optional form.
    = भुग् + त्वा । By 8-2-30 चोः कुः।
    = भुक्त्वा । By 8-4-55 खरि च।

    5. Which सूत्रम् prescribes the augment सक् in अज्ञासिषम्?
    Answer: The सूत्रम् 7-2-73 यमरमनमातां सक् च prescribes the augment ‘सक्’ in अज्ञासिषम् – derived from the verbal root √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, ९. ४३).

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।

    ज्ञा + लुँङ् । By 3-2-110 लुङ्।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ज्ञा + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।
    = ज्ञा + च्लि + अम् । By 3-1-43 च्लि लुङि।
    = ज्ञा + सिँच् + अम् । By 3-1-44 च्लेः सिच्।
    = ज्ञा + स् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ज्ञा सक् + इट् स् + अम् । By 7-2-73 यमरमनमातां सक् च – When followed by a परस्मैपदम् affix, the affix ‘सिँच्’ takes the augment ‘इट्’ when it follows a अङ्गम् which either ends in the letter ‘आ’ or consists of the verbal root √यम् (यमँ उपरमे १. ११३९) or √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) or √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६)। Simultaneously the अङ्गम् takes the augment सक्। As per 1-1-46 आद्यन्तौ टकितौ the augment ‘इट्’ attaches itself to the beginning of the affix ‘सिँच्’ and the augment ‘सक्’ attaches itself to the end of the अङ्गम् ‘ज्ञा’।
    = ज्ञास् + इस् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The letter ‘अ’ of the augment सक् is उच्चारणार्थः – for pronunciation only.
    = अट् ज्ञास् + इस् + अम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ ज्ञास् + इस् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अ ज्ञास् + इष् + अम् । 8-3-59 आदेशप्रत्यययो:।
    = अज्ञासिषम् ।

    6. How would you say this in Sanskrit?
    “Stop eating meat.”
    Answer: अलम् भुक्त्वा मांसम् = अलं भुक्त्वा मांसम्।

    Easy questions:

    1. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?
    Answer: The सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः has been used in the form जामातरम् (पुंलिङ्ग-प्रातिपदिकम् ‘जामातृ’, द्वितीया-एकवचनम्)।

    जामातृ + अम् । By 4-1-2 स्वौजसमौट्छष्टा…। The affix ‘अम्’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-3-110 to apply in the next step.
    1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।
    = जामातर् अम् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः – The ending letter ‘ऋ’ of a अङ्गम् gets a गुणः replacement, when followed by the affix ‘ङि’ (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्। As per 1-1-51 उरण् रपरः, in the place of the letter ‘ऋ’ if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.
    = जामातरम् ।

    2. What are be the three alternate forms for क्षिपञ्शरान् (= क्षिपन् + शरान्)?
    Answer: The other three optional forms are क्षिपञ्च्शरान्, क्षिपञ्छरान् and क्षिपञ्च्छरान्।

    क्षिपन् + शरान्
    = क्षिपन् तुँक् + शरान् । By 8-3-31 शि तुक् – the letter ‘न्’ occurring at the end of a पदम् optionally takes the augment तुँक् when the letter ‘श्’ follows. As per 1-1-46 आद्यन्तौ टकितौ the augment तुँक् joins after the letter ‘न्’। Note: In the case where the augment तुँक् is not done we get the first form क्षिपन् + शरान् = क्षिपञ्शरान् by applying 8-4-40 स्तोः श्चुना श्चु: to replace the letter ‘न्’ by the letter ‘ञ्’।
    = क्षिपन् त् + शरान् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षिपञ् च् + शरान् । By 8-4-40 स्तोः श्चुना श्चु:, the letter ‘त्’ is replaced by the letter ‘च्’ and the letter ‘न्’ is replaced by the letter ‘ञ्’।
    = क्षिपञ् च् + छरान् । By 8-4-63 शश्छोऽटि – When a झय् letter precedes, then the letter ‘श्’ is optionally substituted by the letter ‘छ्’, if a अट् letter follows. Note: In the case where the substitution ‘छ्’ is not done we get the second form क्षिपञ्च्शरान् ।
    = क्षिपञ्छरान्/क्षिपञ्च्छरान् । By 8-4-65 झरो झरि सवर्णे – Following a consonant (हल्), a झर् letter is optionally elided if it is followed by a झर् letter that is सवर्ण: with it. In the present example the letter ‘च्’ (which belongs to the प्रत्याहार: ‘झर्’) is optionally elided because it is preceded by the consonant ‘ञ्’ and followed by the सवर्ण: letter ‘छ्’ (which belongs to the प्रत्याहार: ‘झर्’।)

Leave a comment

Your email address will not be published.

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics