Home » Example for the day » दुर्योधनाय mDs

दुर्योधनाय mDs

Today we will look at the form दुर्योधनाय mDs from श्रीमद्भागवतम् 10.86.3.

दुर्योधनाय रामस्तां दास्यतीति न चापरे । तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात् ।। १०-८६-३ ।।
तत्र वै वार्षितान्मासानवात्सीत्स्वार्थसाधकः । पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः ।। १०-८६-४ ।।

श्रीधर-स्वामि-टीका
कथमशृणोत् – दुर्योधनायेति । अपरे वसुदेवादयो दास्यन्तीति । तल्लिप्सुस्तस्या मातुलेय्या लिप्सुः । रामं वञ्चयितुं पूज्यतमं त्रिदण्डिवेषं विधाय गत इत्याह – स यतिरिति ।। ३ ।। स्वार्थसाधकः कन्यां प्रेप्सुः ।। ४ ।।

Gita Press translation – He further learnt that Balarāma would give her away to Duryodhana, but not others. Eager to win her he went to Dwārakā disguised as a recluse bearing a triple staff (symbolic of renunciation) (3). There Arjuṇa spent the four months of the monsoon intent upon accomplishing his object. He was every now and then honored by the citizens as well as by Balarāma, who could not identify him (4).

दु:खेन युध्यत इति दुर्योधन: ।

The प्रातिपदिकम् ‘दुर्योधन’ is derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९) in composition with दुर्/’दुस्’।
Note: √युध् (युधँ सम्प्रहारे ४. ६९) is normally an intransitive verbal root, but it has been treated as being transitive (‘to fight against’) here.

(1) दुर्/दुस् + युध् + युच् । By वार्तिकम् (under 3-3-130 अन्येभ्योऽपि दृश्यते) भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः – In the classical language, the affix युच् is used following any one of the verbal roots listed below when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease’ –
(i) √शास् (शासुँ अनुशिष्टौ २. ७०)
(ii) √युध् (युधँ सम्प्रहारे ४. ६९)
(iii) √दृश् (दृशिँर् प्रेक्षणे १. ११४३)
(iv) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(v) √मृष् (मृषँ तितिक्षायाम् ४. ६०)
Note: खलोऽपवाद: । The affix ‘युच्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘खल्’ prescribed by 3-3-126.
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: in to the वार्तिकम् from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘दुर्’/’दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) दुर्/दुस् + युध् + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दुर्/दुस् + युध् + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(4) दुर्/दुस् + योधन । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes the  गुण: substitution in the following two cases:
i) The अङ्गम् ends in a ‘पुक्’-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

Now we form the compound between ‘दुर्’/’दुस्’ (which is the उपपदम्) and ‘योधन’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘दुर्’/’दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

‘दुर्/दुस् योधन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) दुर्योधन । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

The विवक्षा here is पुंलिङ्गे चतुर्थी-एकवचनम्

(6) दुर्योधन + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) दुर्योधन + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(8) दुर्योधनाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Where has the प्रातिपदिकम् ‘दुर्योधन’ been used in (Chapter One of) the गीता?

2. Where has the सूत्रम् 7-4-49 सः स्यार्धधातुके been used in the verses?

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘साधक’ (used as part of the compound स्वार्थसाधकः in the verses)?

4. From which verbal root is अगात् derived?

5. Which सूत्रम् prescribes the अभ्यास-लोप: in the प्रातिपदिकम् ‘लिप्सु’ (used as part of the compound तल्लिप्सुः in the verses)?

6. How would you say this in Sanskrit?
“Arjuna did not want to kill Duryodhana and his brothers in the war.”

Easy questions:

1. Where has लृँट् been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘शृ’ in अशृणोत् (used in the commentary)?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘दुर्योधन’ been used in (Chapter One of) the गीता?
    Answer: The प्रातिपदिकम् ‘दुर्योधन’ has been used in the following verse of Chapter One of the गीता –
    सञ्जय उवाच ।
    दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
    आचार्यमुपसंगम्य राजा वचनमब्रवीत्‌ ।। १-२ ।।

    2. Where has the सूत्रम् 7-4-49 सः स्यार्धधातुके been used in the verses?
    Answer: The सूत्रम् 7-4-49 सः स्यार्धधातुके has been used in the form अवात्सीत् – derived from the verbal root √वस् (वसँ निवासे १. ११६०) as follows –

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वस् + लुँङ् । By 3-2-110 लुङ्।
    = वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम् ।
    = वस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वस् + त् । By 3-4-100 इतश्‍च।
    = वस् + च्लि + त् । By 3-1-43 च्लि लुङि। Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.
    = वस् + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = वस् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the ‘इट्’ augment (for the affix ‘स्’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वस् + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते, 1-1-46 आद्यन्तौ टकितौ।
    = वस् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वास् + स् + ईत् । By 7-2-3 वदव्रजहलन्तस्याचः ।
    = वात् + स् + ईत् । By 7-4-49 सः स्यार्द्धधातुके – The letter ‘स्’ gets replaced by the letter ‘त्’ when followed by a आर्धधातुकम् affix which begins with the letter ‘स्’। Note: The affix सिँच् does have the designation आर्धधातुकम् by 3-4-114 आर्धधातुकं शेषः। This allows 7-4-49 to apply here.
    = अट् वात्सीत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अवात्सीत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘साधक’ (used as part of the compound स्वार्थसाधकः in the verses)?
    Answer: The कृत् affix ‘ण्वुल्’ is used to form the प्रातिपदिकम् ‘साधक’ – derived from the verbal root √साध् (साधँ संसिद्धौ ५. १९) as follows –

    साध् + ण्वुल् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, the affixes ‘ण्वुल्’ and ‘तृच्’ are used in the sense of the agent of the action.
    = साध् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = साध् + अक । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = साधक । ‘साधक’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. From which verbal root is अगात् derived?
    Answer: The form अगात् is derived from the verbal root √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०).

    Please see the following post for the derivation of अगात् – http://avg-sanskrit.org/2012/04/25/अगात्-3as-लुँङ्/

    5. Which सूत्रम् prescribes the अभ्यास-लोप: in the प्रातिपदिकम् ‘लिप्सु’ (used as part of the compound तल्लिप्सुः in the verses)?
    Answer: The सूत्रम् 7-4-58 अत्र लोपोऽभ्यासस्य prescribes the अभ्यास-लोप: in the प्रातिपदिकम् ‘लिप्सु’।

    Please see the following post for derivation of the form ‘लिप्सु’ – http://avg-sanskrit.org/2012/07/04/लिप्सवः-mnp/

    6. How would you say this in Sanskrit?
    “Arjuna did not want to kill Duryodhana and his brothers in the war.”
    Answer: अर्जुनः दुर्योधनम् तस्य भ्रातॄन् च रणे हन्तुम् न इयेष = अर्जुनो दुर्योधनं तस्य भ्रातॄंश्च रणे हन्तुं नेयेष ।
    अथवा –
    अर्जुनः दुर्योधनम् तस्य भ्रातॄन् च रणे न जिघांसामास = अर्जुनो दुर्योधनं तस्य भ्रातॄंश्च रणे न जिघांसामास ।

    Easy questions:

    1. Where has लृँट् been used in the verses?
    Answer: लृँट् has been used in the verses in the form दास्यति ।
    Please see answer to question 3 in the following comment for derivation of the form दास्यति – http://avg-sanskrit.org/2012/07/04/लिप्सवः-mnp/#comment-3963

    2. Which सूत्रम् prescribes the substitution ‘शृ’ in अशृणोत् (used in the commentary)?
    Answer: The सूत्रम् 3-1-74 श्रुवः शृ च prescribes the substitution ‘शृ’ in the form अशृणोत् – derived from √श्रु (श्रु श्रवणे १. १०९२) as follows –

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    श्रु + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = श्रु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + त् । By 3-4-100 इतश्च।
    = शृ + श्नु + त् । By 3-1-74 श्रुवः शृ च – The affix ‘श्नु’ is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुकम् affix that is used signifying the agent. Simultaneously, ‘श्रु’ takes the substitution ‘शृ’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire term ‘श्रु’ is replaced by ‘शृ’।
    Note: The सूत्रम् 3-1-74 श्रुवः शृ च is a अपवाद: for 3-1-68 कर्तरि शप्‌।
    = शृ + नु + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शृ + नो + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    Note: The affix ‘नु’ is ङिद्वत् (as if it has the letter ‘ङ्’ as a इत्) by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 क्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the letter ‘ऋ’ of ‘शृ’।
    = शृणोत् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – the letter ‘ण्’ is prescribed in the place of the letter ‘न्’ after the vowel ‘ऋ’ also (along-side the letter ‘र्’ and ‘ष्’)।
    = अट् शृणोत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अशृणोत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics