Home » Example for the day » दु:सन्धानः mNs

दु:सन्धानः mNs

Today we will look at the form दु:सन्धानः mNs from पञ्चतन्त्रम् verse 2.38

मृद्घट इव सुखभेद्यो दु:सन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघट इव दुर्भेद: सुकरसन्धिश्च ।। २-३८ ।।

Translation by Prof. Kale – Like a jar of earth a wicked man is broken off (estranged, made an enemy) easily and reunited (won over) with difficulty; but a good man, like a jar of gold, is difficult to be broken off and easy to be reunited (won over.)

दु:खेन सन्धीयत इति दु:सन्धान: ।

‘दु:सन्धान’ is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) – preceded by the उपसर्ग: ‘सम्’ – in composition with ‘दुर्/दुस्’।

(1) दुर्/दुस् सम् धा + युच् । By 3-3-128 आतो युच् – The affix युच् is used following a verbal root ending (ref. 1-1-72 येन विधिस्तदन्तस्य) in ‘आ’ when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: in to 3-3-128 from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

See question 1.

(2) दुर्/दुस् सम् धा + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दुर्/दुस् सम् धा + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(4) दुर्/दुस् सम् धान । By 6-1-101 अकः सवर्णे दीर्घः

Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘सम् धान’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

‘दुर्/दुस् सम् धान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) दुर् + सम् धान । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) दु: + सम् धान । By 8-3-15 खरवसानयोर्विसर्जनीयः

(7) दुः + सं धान । By 8-3-23 मोऽनुस्वारः

(8) दुः/दुस् + सं धान । By 8-3-36 वा शरि।

(9) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्

(10) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(12) दुःसन्धान:/दुस्सन्धान:/दुःसंधान:/दुस्संधान: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. The affix युच् prescribed by the सूत्रम् 3-3-128 आतो युच् (used in step 1) is an exception (अपवाद:) to which affix?

2. Can you recall another सूत्रम् (besides 3-3-128 आतो युच्) by which पाणिनि: prescribes the affix युच्?

3. Commenting on the सुत्रम् 3-3-128 आतो युच् (used in step 1) the काशिका says – ईषदादयोऽनुवर्तन्ते। कर्तृकर्मणोरिति न स्वर्यते। Please explain.

4. Which सूत्रम् prescribes the affix खल् used in ‘दुर्भेद’ and ‘सुकर’?

5. How would you say this in Sanskrit?
“It is difficult for me to understand the meaning of this sentence.” Paraphrase to – “The meaning of this sentence is difficult to be understood by me.” Use the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) for ‘to understand.’

6. How would you say this in Sanskrit?
“Poison is easy to be drunk by (Lord) Śiva, but difficult to be drunk by others.”

Easy questions:

1. Which सञ्ज्ञा (designation) does the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) have?
(i) ‘टि’ (ii) ‘भ’ (iii) ‘घु’ (iv) ‘घि’

2. Can you spot the affix शप् in the verses?


1 Comment

  1. 1. The affix युच् prescribed by the सूत्रम् 3-3-128 आतो युच् (used in step 1) is an exception (अपवाद:) to which affix?
    Answer: The affix ‘युच्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘खल्’ prescribed by 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्

    2. Can you recall another सूत्रम् (besides 3-3-128 आतो युच्) by which पाणिनि: prescribes the affix युच्?
    Answer: पाणिनि: prescribes the affix युच् by the सूत्रम् 3-3-107 ण्यासश्रन्थो युच् also – Following verbal roots which end in the affix ‘णि’ as well as following the verbal roots √आस् (आसँ उपवेशने २. ११) and √श्रन्थ् (श्रन्थँ विमोचनप्रतिहर्षयोः ९. ४६), the affix युच् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

    3. Commenting on the सुत्रम् 3-3-128 आतो युच् (used in step 1) the काशिका says – ईषदादयोऽनुवर्तन्ते। कर्तृकर्मणोरिति न स्वर्यते। Please explain.
    Answer: The अनुवृत्तिः of ईषद्दुःसुषु (and कृच्छ्राकृच्छ्रार्थेषु) comes down from the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् in to the सूत्रम् 3-3-128 आतो युच्। But the अनुवृत्तिः of कर्तृकर्मणोः from the immediately preceding सूत्रम् 3-3-127 कर्तृकर्मणोश्च भूकृञोः does not come in to the सूत्रम् 3-3-128. We know this from the fact that the term कर्तृकर्मणोः (in the सूत्रम् 3-3-127) is not marked with a स्वरित: accent. (ref. 1-3-11 स्वरितेनाधिकारः।)

    4. Which सूत्रम् prescribes the affix खल् used in ‘दुर्भेद’ and ‘सुकर’?
    Answer: The सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् prescribes the affix खल् used in ‘दुर्भेद’ and ‘सुकर’।

    दु:खेन भिद्यत इति दुर्भेद: ।
    The form ‘दुर्भेद’ is derived from the verbal root √भिद् (भिदिँर् विदारणे ७. २) in composition with ‘दुर्’/’दुस्’ as follows –
    दुर्/दुस् भिद् + खल् । By 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् – The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
    Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = दुर्/दुस् भिद् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दुर्/दुस् भेद् + अ । By 7-3-86 पुगन्तलघूपधस्य च ।
    = दुर्/दुस् भेद ।
    Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘भेद’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: The उपपदम् ‘दुर्/दुस्’ gets the designation उपसर्जनम् as per the सूत्रम् 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case. And hence ‘दुर्/दुस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    = दुर्/दुरुँ भेद । By 8-2-66 ससजुषो रुः।
    = दुर्भेद । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः।
    ‘दुर्भेद’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च ।

    सुखेन क्रियत इति सुकर:।

    The प्रातिपदिकम् ‘सुकर’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०) in composition with ‘सु’ as follows –
    सु कृ + खल् । By 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् – The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
    Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘सु’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = सु + कृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सु + कर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = सु + कर ।
    Now we form the compound between ‘सु’ (which is the उपपदम्) and ‘कर’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: The उपपदम् ‘सु’ gets the designation उपसर्जनम् as per the सूत्रम् 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case. And hence ‘सु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    = सुकर । ‘सुकर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च ।

    5. How would you say this in Sanskrit?
    “It is difficult for me to understand the meaning of this sentence.” Paraphrase to – “The meaning of this sentence is difficult to be understood by me.” Use the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) for ‘to understand.’
    Answer: अस्य वाक्यस्य अर्थः मया दुर्ज्ञानः = अस्य वाक्यस्यार्थो मया दुर्ज्ञानः ।

    6. How would you say this in Sanskrit?
    “Poison is easy to be drunk by (Lord) Śiva, but difficult to be drunk by others.”
    Answer: विषम् शिवेन सुपानम् अन्यैः तु दुष्पानम् = विषं शिवेन सुपानमन्यैस्तु दुष्पानम् ।

    Easy questions:

    1. Which सञ्ज्ञा (designation) does the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) have?
    (i) ‘टि’ (ii) ‘भ’ (iii) ‘घु’ (iv) ‘घि’
    Answer: The verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the ‘घु’ सञ्ज्ञा prescribed by the सूत्रम् 1-1-20 दाधा घ्वदाप् – The verbal roots having the form ‘दा’ or ‘धा’, except √दाप् (लवने २. ५४) and √दैप् (शोधने १. १०७३), get the घु-सञ्ज्ञा।
    Note : The following 6 roots have the घु-सञ्ज्ञा । √दा [दाण् दाने १. १०७९] , √दा [डुदाञ् दाने ३. १०], √दो [दो अवखण्डने ४. ४३], √दे [देङ् रक्षणे १. १११७], √धा [डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११], √धे [धेट् पाने १. १०५०] ।

    The following verse illustrates this…
    देङ्-दाणौ दो-डुदाञौ च, धेट्-डुधाञावुभावपि ।
    पाणिनीये महातन्त्रे, प्रोक्ता घुसञ्ज्ञका अमी ।।

    2. Can you spot the affix शप् in the verses?
    Answer: The affix ‘शप्’ is used in the form भवति ।
    Please see answer to easy question 1 for derivation of the form भवति – http://avg-sanskrit.org/2012/06/07/अघानि-3ps-लुँङ्/#comment-3814

Leave a comment

Your email address will not be published.

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics