Home » Example for the day » कृत्रिमम् nNs

कृत्रिमम् nNs

Today we will look at the form कृत्रिमम् nNs from श्रीमद्-वाल्मीकि-रामायणम् 6.3.20.

स्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः । उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ।। ६-३-१९ ।।
लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा । नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ।। ६-३-२० ।।
स्थिता पारे समुद्रस्य दूरपारस्य राघव । नौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वतः ।। ६-३-२१ ।।
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा । वाजिवारणसम्पूर्णा लङ्का परमदुर्जया ।। ६-३-२२ ।।
परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च । शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ।। ६-३-२३ ।।

Gita Press translation – The bellicose Rāvaṇa, O Rāma, is himself self-possessed, and remains active and alert in reviewing his forces (19). Laṅkā again, offers no base for invasion, is difficult to access (even) for gods and inspires terror (in the invader). It has a fourfold defense, consisting of (i) a river (which encircles it on all sides), (ii) a mountain (viz., the Trikūṭa mountain, on whose summit it stands), (iii) a belt of forests (surrounding it) and (iv) an artificial fortification (in the form of an enclosing wall and moats) (20). Standing as it does beyond a sea with a distant shore, it offers no passage for vessels either and the sea is undivided too on all sides, O scion of Raghu! (21) Built on a mountain peak, the aforesaid city of Laṅkā is difficult to access and vies with a celestial city, is packed with horses and elephants and is (therefore) most difficult to conquer (22). Moats and Śataghnīs too as well as engines of various kinds adorn Laṅkā, the city of the evil-minded Rāvaṇa (23).

कृत्या निर्वृत्तं कृत्रिमम्।

The प्रातिपदिकम् ‘कृत्रिम’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

(1) कृ + क्त्रि । By 3-3-88 ड्वितः क्त्रिः – To denote the sense of the verbal root as having attained to a completed state, the affix ‘क्त्रि’ may be used following a verbal root which is marked with ‘डु’।
Note: In the धातु-पाठ: there are only nine verbal roots which are marked with ‘डु’। They are as follows – (i) √लभ् (डुलभँष् प्राप्तौ १. ११३०) (ii) √पच् (डुपचँष् पाके १. ११५१) (iii) √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८) (iv) √भृ (डुभृञ् धारणपोषणयोः ३. ६) (v) √दा (डुदाञ् दाने ३. १०) (vi) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) (vii) √मि (डुमिञ् प्रक्षेपणे ५. ४) (viii) √कृ (डुकृञ् करणे ८. १०) and (ix) √क्री (डुक्रीञ् द्रव्यविनिमये ९. १).

(2) कृत्रि । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः and 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

‘कृत्रि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(3) कृत्रि टा + मप् । By 4-4-20 क्त्रेर्मम् नित्यम् – To denote the sense of ‘accomplished thereby’, the affix ‘मप्’ is necessarily used following a nominal stem which ends in the affix ‘क्त्रि’ (ref. 3-3-88 ड्वितः क्त्रिः) and used with the instrumental.

(4) कृत्रि टा + म । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Note: The affix ‘मप्’ has the तद्धित-सञ्ज्ञा by 4-1-76 तद्धिताः। Hence ‘कृत्रि टा + म’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(5) कृत्रिम । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे प्रथमा-एकवचनम्

(6) कृत्रिम + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) कृत्रिम + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा।

(8) कृत्रिमम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. In how many places is the गीता has the सूत्रम् 3-3-88 ड्वितः क्त्रिः been used?
(i) 0 (ii) 1 (iii) 2 (iv) 3.

2. As shown above, the विग्रह-वाक्यम् for कृत्रिमम् is कृत्या निर्वृत्तम्। Shouldn’t it be कृत्र्या  निर्वृत्तम्? In reference to this the सिद्धान्तकौमुदी says – ‘४-४-२० क्त्रेर्मम् नित्यम्’ नित्यग्रहणात् क्त्रिर्मब्विषय:। अत एव क्त्र्यन्तेन न विग्रह:। Please explain.

3. What would be an alternate form for उत्थित:?

4. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

5. Which सूत्रम् justifies the use of the affix ‘ड’ in deriving the प्रातिपदिकम् ‘परिखा’?

6. How would you say this in Sanskrit?
“Bees are not attracted by artificial flowers.” Use the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः to create a प्रातिपदिकम् for ‘bee’ (मधु पिबति)। Use (a passive form) of the verbal root √कृष् (कृषँ विलेखने १. ११४५) preceded by the उपसर्ग: ‘आङ्’ for ‘to attract.’

Easy questions:

1. Which सूत्रम् is used for the दीर्घादेश: (elongation) in the form पू: (स्त्रीलिङ्ग-प्रातिपदिकम् ‘पुर्’, प्रथमा-एकवचनम्)?

2. Where has the सुत्रम् 3-1-26 हेतुमति च been used in the verses?


1 Comment

  1. 1. In how many places is the गीता has the सूत्रम् 3-3-88 ड्वितः क्त्रिः been used?
    (i) 0 (ii) 1 (iii) 2 (iv) 3.
    i) 0 – The सूत्रम् 3-3-88 ड्वितः क्त्रिः has not been used in the गीता।

    2. As shown above, the विग्रह-वाक्यम् for कृत्रिमम् is कृत्या निर्वृत्तम्। Shouldn’t it be कृत्र्या  निर्वृत्तम्? In reference to this the सिद्धान्तकौमुदी says – ‘४-४-२० क्त्रेर्मम् नित्यम्’ नित्यग्रहणात् क्त्रिर्मब्विषय:। अत एव क्त्र्यन्तेन न विग्रह:। Please explain.
    Answer: The affix ‘मप्’ by 4-4-20 is necessarily used following a nominal stem which ends in the affix ‘क्त्रि’ (ref. 3-3-88). Therefore we cannot use the प्रातिपदिकम् ‘कृत्रि’ by itself, it is invariably followed by the affix ‘मप्’ and denotes the sense of ‘accomplished thereby’. Normally the विग्रह: for कृत्रिमम् would be कृत्र्या  निर्वृत्तम् but since we cannot use the प्रातिपदिकम् ‘कृत्रि’ by itself, we use an equivalent प्रातिपदिकम् ‘कृति’ (formed by using 3-3-94 स्त्रियां क्तिन्) and state the विग्रह: for कृत्रिमम् as कृत्या निर्वृत्तम्।

    3. What would be an alternate form for उत्थित:?
    Answer: The alternate form is उत्थ्थितः।

    The प्रातिपदिकम् ‘उत्थ्थित/उत्थित’ is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) preceded by the उपसर्गः ‘उद्’।

    उद् स्था + क्त । By 3-2-102 निष्ठा। Note: Since the verbal root √स्था is used intransitively (अकर्मक:) the affix ‘क्त’ denotes the agent (कर्तरि) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = उद् स्था + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः।
    = उद् स्थित । By 7-4-40 द्यतिस्यतिमास्थामित्ति किति, 1-1-52 अलोऽन्त्यस्य।
    = उत् स्थित । By 8-4-55 खरि च।
    = उत् थ्थित । By 8-4-61 उदः स्थास्तम्भोः पूर्वस्य, 1-1-54 आदेः परस्य, 1-1-50 स्थानेऽन्तरतमः।
    = उत्थित/उत्थ्थित । By 8-4-65 झरो झरि सवर्णे – Following a consonant (हल्), a झर् letter is optionally elided if it is followed by a झर् letter that is सवर्ण: with it.

    4. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?
    Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि has been used in the form रचिता derived from the verbal root √रच (रच प्रतियत्ने १०. ४०३).

    रच + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows the application of the सूत्रम् 6-4-48 अतो लोपः in the next step.
    = रच् + णिच् । By 6-4-48 अतो लोपः। Note: As per 7-2-116 अत उपधायाः, the affix ‘णिच्’ would do a वृद्धि: substitution in place of the letter ‘अ’ of the अङ्गम् ‘रच्’। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – the letter ‘अ’) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is the letter ‘च्’ and hence it cannot apply.
    = रच् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रचि । ‘रचि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    रचि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = रचि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = रचि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = रचि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रच् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।
    = रचित । ‘रचित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The स्त्रीलिङ्ग-प्रातिपदिकम् ‘रचिता’ is derived as follows:
    रचित + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = रचित + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रचिता । By 6-1-101 अकः सवर्णे दीर्घः।

    5. Which सूत्रम् justifies the use of the affix ‘ड’ in deriving the प्रातिपदिकम् ‘परिखा’?
    Answer: The सूत्रम् 3-2-101 अन्येष्वपि दृश्यते justifies the use of the affix ‘ड’ in deriving the प्रातिपदिकम् ‘परिखा’।

    परित: खातेति परिखा।

    परिखा is derived from the verbal root √खन् (खनुँ अवदारणे १. १०२०) preceded by the उपसर्गः ‘परि’।

    परि + खन् + ड । By 3-2-101 अन्येष्वपि दृश्यते – Even when in composition with a पदम् which is other than the ones mentioned in the preceding rules (from 3-2-97 to 3-2-100), the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may be seen taking the affix ‘ड’ provided the verbal root is used to denote an action in the past tense.
    Note: अपिशब्द: सर्वोपाधिव्यभिचारार्थ:। (from सिद्धान्तकौमुदी) – The सिद्धान्तकौमुदी states that by the use of the term ‘अपि’ we can extend this सूत्रम् to verbal roots other than √जन् (जनीँ प्रादुर्भावे ४. ४४). This allows us to apply 3-2-101 here.

    Note: In the सूत्रम् 3-2-101, the term अन्येषु ends in the seventh (locative) case. Hence ‘परि’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = परि + खन् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = परि + ख् + अ । By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having the letter ‘ड्’ as a इत् in the affix ‘ड’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।

    Now we form the compound between ‘परि’ (which is the उपपदम्) and ‘ख’ using the सूत्रम् 2-2-19 उपपदमतिङ्।

    Note: Here ‘परि’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘परि’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

    ‘परि + ख’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The feminine प्रातिपदिकम् ‘परिखा’ is derived as follows:
    परिख + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = परिख + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = परिखा । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “Bees are not attracted by artificial flowers.” Use the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः to create a प्रातिपदिकम् for ‘bee’ (मधु पिबति)। Use (a passive form) of the verbal root √कृष् (कृषँ विलेखने १. ११४५) preceded by the उपसर्ग: ‘आङ्’ for ‘to attract.’
    Answer: मधुपाः कृत्रिमैः पुष्पैः न आकृष्यन्ते = मधुपाः कृत्रिमैः पुष्पैर्नाकृष्यन्ते।

    Easy questions:

    1. Which सूत्रम् is used for the दीर्घादेश: (elongation) in the form पू: (स्त्रीलिङ्ग-प्रातिपदिकम् ‘पुर्’, प्रथमा-एकवचनम्)?
    Answer: The सूत्रम् 8-2-76 र्वोरुपधाया दीर्घ इकः prescribes the दीर्घादेश: (elongation) in the form पू:।

    पुर् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = पुर् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = पुर् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now ‘पुर्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-76 to apply in the next step.
    = पूर् । By 8-2-76 र्वोरुपधाया दीर्घ इकः – The penultimate इक् letter (‘इ’, ‘उ’, ‘ऋ’, ‘ऌ’) of a पदम् is elongated when the पदम् ends in the letter ‘र्’ (रेफ:) or the letter ‘व्’ of a धातु:।
    = पूः । By 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has the सुत्रम् 3-1-26 हेतुमति च been used in the verses?
    Answer: The सुत्रम् 3-1-26 हेतुमति च has been used in शोभयन्ति which is a causative form derived from the verbal root √शुभ् (शुभँ दीप्तौ १. ८५३).

    The विवक्षा is लँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    शुभ् + णिच् । By 3-1-26 हेतुमति च – The affix ‘णिच्’ is used after a verbal root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = शुभ् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = शोभ् + इ । By 7-3-86 पुगन्तलघूपधस्य च।
    = शोभि । ‘शोभि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    शोभि + लँट् । By 3-2-123 वर्तमाने लट्।
    = शोभि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शोभि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = शोभि + शप् + झि । By 3-1-68 कर्तरि शप्।
    = शोभि + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शोभे + अ + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शोभय् + अ + झि = शोभय + झि । By 6-1-78 एचोऽयवायावः।
    = शोभय + अन्ति । By 7-1-3 झोऽन्तः।
    = शोभयन्ति । By 6-1-97 अतो गुणे।

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics