Home » Example for the day » आहवे mLs

आहवे mLs

Today we will look at the form आहवे mLs from श्रीमद्भागवतम् 3.2.20.

दृष्टा भवद्भिर्ननु राजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः । यां योगिनः संस्पृहयन्ति सम्यग्योगेन कस्तद्विरहं सहेत ।। ३-२-१९ ।।
तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम् । नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूताः पदमापुरस्य ।। ३-२-२० ।।

श्रीधर-स्वामि-टीका
न च तस्येश्वरत्वं साधनीयं, भवद्भिरपि दृष्टत्वादित्याह – दृष्टेति । यां सिद्धिं सम्यग्योगेन प्राप्तुमिच्छन्ति ।। १९ ।। आहवे युद्धे पार्थस्यास्त्रैः पूताः निष्पापाः सन्तः ।। २० ।।

Gita Press translation – You must have seen (with your own eyes) the consummation (oneness with the Lord) attained by Śiśupāla (the king of Cedi), who hated Śrī Kṛṣṇa – a consummation which even  Yogīs (ascetics) long to attain through the efficient practice of Yoga! Who could bear separation from such a benign Lord? (19) Similarly, such other heroes of this mortal world as were killed in action (during the Mahābhārata war) by the missiles discharged by Arjuna (son of Pṛthā), while drinking with (the cup of) their eyes (the nectar of) Śrī Kṛṣṇa’s lotus-like countenance, which ravished all eyes, attained to His (supreme) Abode (20).

आहूयन्तेऽस्मिन्नित्याहव:।

The प्रातिपदिकम् ‘आहव’ is derived from the verbal root √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३) preceded by the उपसर्गः ‘आङ्’।

(1) आङ् ह्वा + अप् । By 3-3-73 आङि युद्धे – To derive a word meaning युद्धम् ‘war’, the affix अप् may be used following the verbal root √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३) when in composition with the उपसर्ग: ‘आङ्’ and simultaneously the (letter ‘व्’ of) the verbal root takes सम्प्रसारणम् (ref. 1-1-45.)
By 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.

(2) आ ह्वा + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) आ ह् व् आ + अ = आ ह् उ आ + अ । सम्प्रसारणम् by the same सूत्रम् 3-3-73 आङि युद्धे (used in step 1 above.)

See question 3.

(4) आ हु + अ । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(5) आ हो + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) आ हव् + अ = आहव । By 6-1-78 एचोऽयवायावः

‘आहव’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is सप्तमी-एकवचनम्

(7) आहव + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(8) आहव + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(9) आहवे । By 6-1-87 आद्गुणः

Questions:

1. Where has the word आहवे been used in Chapter One of the गीता?

2. Commenting on the सूत्रम् 3-3-73 आङि युद्धे the सिद्धान्तकौमुदी says – युद्धे किम्? आह्वाय:। Please explain.

3. Could we use 6-1-15 वचिस्वपियजादीनां किति for the सम्प्रसारणम् operation in step 3? The answer is no. Why not? (Which condition is not satisfied?)

4. Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions the verbal root √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३)?

5. How would you say this in Sanskrit?
“Arjuna did not want to kill (his) own kinsmen in war.” Use the masculine प्रातिपदिकम् ‘बन्धु’ for ‘kinsman’ and the pronoun प्रातिपदिकम् ‘स्व’ for ‘own.’ Use the affix ‘तुमुँन्’ to express the meaning ‘want to.’

6. Translate the same sentence (given in question 5 above) but this time use the affix ‘सन्’ to express the meaning ‘want to kill.’

Easy questions:

1. Can you spot the augment ‘सीयुट्’ in the verses?

2. Which सूत्रम् prescribes the substitute letter ‘छ्’ in the form इच्छन्ति used in the commentary?


1 Comment

  1. 1. Where has the word आहवे been used in Chapter One of the गीता?
    Answer: The word आहवे has been used in the following verse in Chapter One of the गीता –
    निमित्तानि च पश्यामि विपरीतानि केशव |
    न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे || 1-31||

    2. Commenting on the सूत्रम् 3-3-73 आङि युद्धे the सिद्धान्तकौमुदी says – युद्धे किम्? आह्वाय:। Please explain.
    Answer: The सूत्रम् 3-3-73 आङि युद्धे says that – to derive a word meaning युद्धम् ‘war’,  the affix अप् may be used following the verbal root √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३) when in composition with the उपसर्ग: ‘आङ्’। But ‘आह्वाय’ means a ‘call/summon’. Hence the सूत्रम् 3-3-73 does not apply. We cannot use the affix अप्। We instead use the default affix ‘घञ्’ prescribed by the सूत्रम् 3-3-18 भावे।

    आङ् ह्वा + घञ् । By 3-3-18 भावे, 6-1-45 आदेच उपदेशेऽशिति।
    = आ ह्वा + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आ ह्वा युक् + अ । By 7-3-33 आतो युक् चिण्कृतोः, 1-1-46 आद्यन्तौ टकितौ।
    = आ ह्वा य् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। The letter ‘उ’ in युक् is उच्चारणार्थः (for pronunciation only.)
    = आह्वाय । ‘आह्वाय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। It declines like राम-शब्द:।

    3. Could we use 6-1-15 वचिस्वपियजादीनां किति for the सम्प्रसारणम् operation in step 3? The answer is no. Why not? (Which condition is not satisfied?)
    Answer: By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् (has the letter ‘क्’ as a इत्)
    In the present example, the affix ‘अप्’ is not a कित् (does not have the letter ‘क्’ as a इत्)। Therefore 6-1-15 cannot apply.

    4. Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions the verbal root √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३)?
    Answer: पाणिनि: specifically mentions the verbal root √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३) in the सूत्रम् 7-3-37 शाच्छासाह्वाव्यावेपां युक् – The verbal roots √शो (शो तनूकरणे ४. ४०), √छो (छो छेदने ४. ४१), √सो (षो अन्तकर्मणि ४. ४२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √व्ये (व्येञ् संवरणे १. ११६२), √वे (वेञ् तन्तुसन्ताने १. ११६१) and √पा (पा पाने १. १०७४) take the augment ‘युक्’ when the affix ‘णि’ follows.

    5. How would you say this in Sanskrit?
    “Arjuna did not want to kill (his) own kinsmen in war.” Use the masculine प्रातिपदिकम् ‘बन्धु’ for ‘kinsman’ and the pronoun प्रातिपदिकम् ‘स्व’ for ‘own.’ Use the affix ‘तुमुँन्’ to express the meaning ‘want to.’
    Answer: अर्जुनः स्वान् बन्धून् आहवे हन्तुम् न इयेष = अर्जुनः स्वान् बन्धूनाहवे हन्तुं नेयेष।

    6. Translate the same sentence (given in question 5 above) but this time use the affix ‘सन्’ to express the meaning ‘want to kill.’
    Answer: अर्जुनः स्वान् बन्धून् आहवे न जिघांसामास = अर्जुनः स्वान् बन्धूनाहवे न जिघांसामास।

    Easy questions:

    1. Can you spot the augment ‘सीयुट्’ in the verses?
    Answer: The augment ‘सीयुट्’ is used in the form सहेत derived from the verbal root √सह् (षहँ मर्षणे १. ९८८).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    सह् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = सह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सह् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = सह् + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment. 1-1-46 आद्यन्तौ टकितौ places the augment ‘सीयुट्’ at the beginning of the affix ‘त’।
    = सह् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the augment सीयुट्, the letter ‘उ’ before the letter ‘ट्’ is उच्चारणार्थः (for pronunciation only.)
    = सह् + शप् + सीय् त । By 3-1-68 कर्तरि शप्‌।
    = सह् + अ + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सह् + अ + ईय् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य।
    = सह् + अ + ईत । By 6-1-66 लोपो व्योर्वलि।
    = सहेत । By 6-1-87 आद्गुणः।

    2. Which सूत्रम् prescribes the substitute letter ‘छ्’ in the form इच्छन्ति used in the commentary?
    Answer: The substitute letter ‘छ्’ in the form इच्छन्ति is prescribed by the सूत्रम् 7-3-77 इषुगमियमां छः – When followed by an affix which begins with the letter ‘श्’ as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets the letter ‘छ्’ as replacement.

    Please see the detailed derivation in the answer to question 5 in the following comment – http://avg-sanskrit.org/2012/03/29/विस्मर्यते-3ps-लँट्/#comment-3560

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics