Home » Example for the day » स्वनम् mAs

स्वनम् mAs

Today we will look at the form स्वनम् mAs from श्रीमद्-वाल्मीकि-रामायणम् 1.64.8.

तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् । मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम् ।। १-६४-५ ।।
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे । अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ।। १-६४-६ ।।
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् । तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् ।। १-६४-७ ।।
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् । लोभयामास ललिता विश्वामित्रं शुचिस्मिता ।। १-६४-८ ।।
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् । सम्प्रहृष्टेन मनसा तत एनामुदैक्षत ।। १-६४-९ ।।

Gita Press translation – (Requested thus) with a mind full of fear by the frightened nymph on that occasion, O Rāma, Indra (the thousand-eyed god) spoke (as follows) to her, who stood trembling (before him) with joined palms: – “Do not be afraid, Rambhā, may all be well with you! (Please) do my bidding (5). Accompanied by the god of love, I (too) shall remain by your side in the form of a cuckoo, that captivates the heart (by its enthralling notes) in the vernal season when the trees assume a delightful appearance (with their green foliage and fragrant blossoms) (6). Wearing an exceedingly smart appearance full of manifold charms, do divert the mind of the celebrated sage Viśwāmitra (son of Kuśika), who is given to austerities, O good lady!” (7) Hearing his command and assuming looks which could not be excelled by another, the belle, who wore a bright smile (on her lips) proceeded to lure Viśwāmitra (8). He heard the notes of the warbling cuckoo and with an overjoyed mind scanned her too (9).

स्वननं स्वन:।

The प्रातिपदिकम् ‘स्वन’ is derived from the verbal root √स्वन् (स्वनँ शब्दे १. ९६१)

(1) स्वन् + अप् । By the 3-3-62 स्वनहसोर्वा – The affix अप् is optionally used following the verbal root √स्वन् (स्वनँ शब्दे १. ९६१) or √हस् (हसेँ हसने १. ८२२) – provided any one of these two verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: In the other case (where the affix अप् is not used) the affix घञ् is used as per 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्

See question 1.

(2) स्वन् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= स्वन । ‘स्वन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is द्वितीया-एकवचनम्

(3) स्वन + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा।

(4) स्वनम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. What would be the alternate final form in this example (in the case where the affix घञ् is used)?

2. Commenting on the सूत्रम् 3-3-62 स्वनहसोर्वा (used in step 1) the सिद्धान्तकौमुदी says – ‘अनुपसर्गे’ इत्येव। प्रस्वान:। Please explain.

3. Which सूत्रम् prescribes the affix वरच् in the प्रातिपदिकम् ‘भास्वर’ (used as part of the compound परमभास्वरम्)?

4. Can you spot the substitution ‘सिँच्’ (in the place of ‘च्लि’) in the verses?

5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

6. How would you say this in Sanskrit?
“When Śrī Rāma broke King Janaka’s bow a big sound was generated.” Use the verbal root √भन्ज् (भन्जोँ आमर्दने ७. १६) for ‘to break.’ Use the adjective प्रातिपदिकम् ‘महत्’ for ‘big.’ Use a causative form of the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) for ‘to generate.’ Use the निष्ठा affix ‘क्त’।

Easy questions:

1. Can you spot the augment आट् in the verses?

2. Which सूत्रम् prescribes the affix ‘स्य’ in the form स्थास्यामि?


1 Comment

  1. 1. What would be the alternate final form in this example (in the case where the affix घञ् is used)?
    Answer: The alternate final form would be स्वानम् when the affix घञ् is used.
    The पुंलिङ्ग-प्रातिपदिकम् ‘स्वान’ is derived from the verbal root √स्वन् (स्वनँ शब्दे १. ९६१) using the affix घञ् as follows –

    स्वन् + घञ् । By 3-3-18 भावे।
    = स्वन् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = स्वान । By 7-2-116 अत उपधायाः। ‘स्वान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

    2. Commenting on the सूत्रम् 3-3-62 स्वनहसोर्वा (used in step 1) the सिद्धान्तकौमुदी says – ‘अनुपसर्गे’ इत्येव। प्रस्वान:। Please explain.
    Answer: The affix ‘अप्’ can be used optionally only when a उपसर्गः is not present. In the presence of a उपसर्गः only the affix ‘घञ्’ applies and that is why we have a single form प्रस्वान:। This is what is explained by the statement – ‘अनुपसर्गे’ इत्येव। प्रस्वान:।

    3. Which सूत्रम् prescribes the affix वरच् in the प्रातिपदिकम् ‘भास्वर’ (used as part of the compound परमभास्वरम्)?
    Answer: The सूत्रम् 3-2-175 स्थेशभासपिसकसो वरच् prescribes the affix ‘वरच्’ in ‘भास्वर’।

    The प्रातिपदिकम् ‘भास्वर’ is derived from the verbal root √भास् (भासृँ दीप्तौ १. ७११).
    भास् + वरच् । By 3-2-175 स्थेशभासपिसकसो वरच् – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘वरच्’ may be used following any one of the the verbal roots listed below –
    (i) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
    (ii) √ईश् (ईशँ ऐश्वर्ये २. १०)
    (iii) √भास् (भासृँ दीप्तौ १. ७११)
    (iv) √पिस् (पिसृँ गतौ १. ८१६)
    (v) √कस् (कसँ गतौ १. ९९६)
    = भास् + वर । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-8 नेड् वशि कृति prohibits the affix ‘वर’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = भास्वर । ‘भास्वर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Can you spot the substitution ‘सिँच्’ (in the place of ‘च्लि’) in the verses?
    Answer: The substitution ‘सिँच्’ (in the place of ‘च्लि’) has been used in the form ‘मा भैषीः’ derived from the verbal root √भी (ञिभी भये, जुहोत्यादि-गणः, धातु-पाठः # ३. २).

    Please see answer to question 3 in the following comment for derivation of the form ‘मा भैषीः’ – http://avg-sanskrit.org/2013/02/28/अर्कम्-mas/#comment-18656

    5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used in the form वेपमानाम् (प्रातिपदिकम् ‘वेपमाना’, स्त्रीलिङ्गे द्वितीया-एकवचनम्)।

    The प्रातिपदिकम् ‘वेपमान’ is derived from the verbal root √वेप् (टुवेपृँ कम्पने १. ४२५).
    वेप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वेप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वेप् + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-3-12 अनुदात्तङित आत्मनेपदम्, the verbal root √वेप् takes a आत्मनेपदम् affix. As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Therefore the verbal root √वेप् takes the affix ‘शानच्’ (and not ‘शतृँ’) here.
    = वेप् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वेप् + शप् + आन । By 3-1-68 कर्तरि शप्‌।
    = वेप् + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वेप मुँक् + आन । By 7-2-82 आने मुक् ।
    = वेप म् + आन = वेपमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    ‘वेपमान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The स्त्रीलिङ्ग-प्रातिपदिकम् ‘वेपमाना’ is derived as follows:
    वेपमान + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = वेपमान + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वेपमाना । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “When Śrī Rāma broke King Janaka’s bow a big sound was generated.” Use the verbal root √भन्ज् (भन्जोँ आमर्दने ७. १६) for ‘to break.’ Use the adjective प्रातिपदिकम् ‘महत्’ for ‘big.’ Use a causative form of the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) for ‘to generate.’ Use the निष्ठा affix ‘क्त’।
    Answer: यदा श्रीरामः जनकस्य राज्ञः धनुः बभञ्ज तदा महान् स्वनः/स्वानः जनितः = यदा श्रीरामो जनकस्य राज्ञो धनुर्बभञ्ज तदा महान् स्वनो/स्वानो जनितः।

    Easy questions:

    1. Can you spot the augment आट् in the verses?
    Answer: The augment ‘आट्’ has been used in the form ऐक्षत।
    Please see the following post for derivation of the form ऐक्षत – http://avg-sanskrit.org/2011/07/06/ऐक्षत-3as-लँङ्/

    2. Which सूत्रम् prescribes the affix ‘स्य’ in the form स्थास्यामि?
    Answer: The सूत्रम् 3-1-33 स्यतासी लृलुटोः prescribes the affix ‘स्य’ in the form स्थास्यामि derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ #१. १०७७).

    The verbal root ‘ष्ठा’ has an initial letter ‘ष्’ in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of the letter ‘स्’ in the place of the initial letter ‘ष्’ of a verbal root. And by the परिभाषा ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’ (when a cause is gone, its effect is also gone) the आदेशः of the letter ‘ठ्’ for the letter ‘थ्’, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the letter ‘ष्’, now reverts to the letter ‘थ्’ since the cause no longer exists. So we now have √स्था।

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    स्था + लृँट् । By 3-3-13 लृट् शेषे च।
    = स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्था + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + स्य + मि । By 3-1-33 स्यतासी लृलुटोः – The affixes ‘स्य’ and ‘तासिँ’ are prescribed after a धातुः when followed by ‘लृँ’ (लृँट् or लृँङ्) or लुँट् respectively. Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = स्थास्यामि । By 7-3-101 अतो दीर्घो यञि।

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics