Home » Example for the day » जपः mNs

जपः mNs

Today we will look at the form जपः mNs from श्रीमद्भागवतम् 11.19.34.

श्रीभगवानुवाच
अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ।। ११-१९-३३ ।।
शौचं जपस्तपो होमः श्रद्धातिथ्यं मदर्चनम् । तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ।। ११-१९-३४ ।।
एते यमाः सनियमा उभयोर्द्वादश स्मृताः । पुंसामुपासितास्तात यथाकामं दुहन्ति हि ।। ११-१९-३५ ।।

श्रीधर-स्वामि-टीका
यमनियमानाह – अहिंसेति त्रिभिः । अस्तेयं मनसापि परस्वाग्रहणम् । आस्तिक्यं धर्मे विश्वासः ।। ३३ ।। शौचं बाह्यमाभ्यन्तरं चेति द्वयम् । अतो द्वादश नियमाः । श्रद्धा धर्मादरः ।। ३४ ।। उभयोः श्लोकयोर्ये स्मृतास्ते यमा नियमाश्च । यद्वा, उभयोः प्रवृत्तनिवृत्तयोः । मुमुक्षोर्यमा मुख्याः सकामस्य नियमा मुख्याः स्मृता इत्यर्थः । अत्र हेतुमाह – हि यस्मादुपासिताः सेविताः सन्तः पुंसां प्रवृत्तानां निवृत्तानां च यथाकामं कामानुसारेण मोक्षमभ्युदयं च दुहन्तीति ।। ३५ ।।

Gita Press translation – The glorious Lord replied: Harmlessness, uttering only that which is wholesome, agreeable and true, non-thieving, absence of attachment, modesty, non-accumulation of possessions, faith, chastity, silence, firmness (of resolve), forgiveness and fearlessness, bodily cleanliness and mental purity, muttering the Gāyatrī and other sacred texts, austerity, pouring oblations into the sacred fire, reverence (for true religion), hospitality and offering worship to Me; visiting sacred places, working for the benefit of others, contentment and service to the preceptor – these have been declared to be the twelve Yamas and the twelve Niyamas divided in two (separate) verses. Carried into practice they positively yield fruit (in the shape of final beatitude or worldly prosperity) according to the desire of men, O dear one! (33-35)

जपनं जप:।

The प्रातिपदिकम् ‘जप’ is derived from the verbal root √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३).

(1) जप् + अप् । By the 3-3-61 व्यधजपोरनुपसर्गे – The affix अप् is used following the verbal root √व्यध् (व्यधँ ताडने ४. ७८) or √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३) – provided any one of these two verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्

(2) जप् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= जप । ‘जप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा here is प्रथमा-एकवचनम्

(3) जप + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) जप + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) जपः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘जप’ been used (as part of a compound) in the गीता?

2. Commenting on the सूत्रम् 3-3-61 व्यधजपोरनुपसर्गे the सिद्धान्तकौमुदी says – उपसर्गे तु – उपजाप: । Please explain.

3. Besides 3-3-61 व्यधजपोरनुपसर्गे, can you recall two other सूत्रे (which we have studied) in which पाणिनि: specifically mentions the verbal root √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३)?

4. In the verses can you spot two words in which the निष्ठा affix ‘क्त’ has been used?

5. Which सूत्रम् prescribes the affix अप् used to derive the प्रातिपदिकम् ‘आदर’ (used as part of the compound धर्मादर: in the commentary)?

6. How would you say this in Sanskrit?
“The muttering of the Gāyatrī is to be done at the time of the sunrise (rise of the sun.)” Use the affix अच् (prescribed by the सूत्रम् 3-3-56 एरच्) with the verbal root √इ (इण् गतौ २. ४०) preceded by the उपसर्ग: ‘उद्’ to create a प्रातिपदिकम् meaning ‘rise.’ Use a कृत्य-प्रत्यय: with the verbal root √कृ (डुकृञ् करणे ८. १०) to create a प्रातिपदिकम् meaning ‘to be done.’

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?

2. In the commentary can you spot a प्रातिपदिकम् which is used only in the plural (no singular or dual)? Can you spot one which is used only in the dual (no singular or plural)?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘जप’ been used (as part of a compound) in the गीता?
    Answer: The प्रातिपदिकम् ‘जप’ has been used in the compound जपयज्ञः in the following verse of the गीता –
    महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्‌ |
    यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः || 10-25||

    2. Commenting on the सूत्रम् 3-3-61 व्यधजपोरनुपसर्गे the सिद्धान्तकौमुदी says – उपसर्गे तु – उपजाप: । Please explain.
    Answer: When the verbal root √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३) is used with a उपसर्गः, the सूत्रम् 3-3-61 व्यधजपोरनुपसर्गे does not apply. Instead the affix ‘घञ्’ prescribed by 3-3-18 भावे is used.

    उपजपनम् = उपजापः।

    उप जप् + घञ् । By 3-3-18 भावे
    = उप जप् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = उप जाप् + अ । By 7-2-116 अत उपधायाः।
    = उपजाप । ‘उपजाप’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Besides 3-3-61 व्यधजपोरनुपसर्गे, can you recall two other सूत्रे (which we have studied) in which पाणिनि: specifically mentions the verbal root √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३)?
    Answer: पाणिनि: specifically mentions the verbal root √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३) in the following two other सूत्रे –
    i) 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् – Following the verbal root √लुप् (लुपॢँ छेदने ६. १६७), √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √चर् (चरँ गत्यर्थ: १. ६४०), √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४) or √गॄ (गॄ निगरणे ६. १४६), the affix ‘यङ्’ is prescribed only in the sense of ‘contempt for action’ (and not in the sense of repetition or intensity.)

    ii) 7-4-86 जपजभदहदशभञ्जपशां च – When followed by either the affix ‘यङ्’ or a लुक् elided affix ‘यङ्’, the reduplicate (अभ्यासः) of the following verbal roots √जप् (जपँ व्यक्तायां वाचि । जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४), √भञ्ज् (भञ्जोँ आमर्दने ७. १६) and √पश् (सौत्रो धातु:) takes the augment ‘नुक्’।

    4. In the verses can you spot two words in which the निष्ठा affix ‘क्त’ has been used?
    Answer: The affix ‘क्त’ has been used in the forms स्मृताः (प्रातिपदिकम् ‘स्मृत’, पुंलिङ्गे प्रथमा-बहुवचनम्) and उपासिताः (प्रातिपदिकम् ‘उपासित’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    The प्रातिपदिकम् ‘स्मृत’ is derived from the verbal root √स्मृ (स्मृ चिन्तायाम् १. १०८२) as follows –
    समृ + क्त । By 3-2-102 निष्ठा – The affix ‘निष्ठा’ (ref. 1-1-26) may be used following a verbal root when denoting an action in the past tense. As per 3-4-70 तयोरेव कृत्यक्तखलर्थाः, the affix ‘क्त’ is used कर्मणि here.
    = समृ + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः and 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ (which would have been brought in by 7-2-35 आर्धधातुकस्येड् वलादेः)।
    = स्मृत । ‘स्मृत’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The प्रातिपदिकम् ‘उपासित’ is derived from the verbal root √सो (षो अन्तकर्मणि ४. ४२) preceded by the उपसर्गौ ‘उप’ and ‘आङ्’। Note: As per 6-1-64 धात्वादेः षः सः, the letter ‘स्’ is substituted in place of the initial letter ‘ष्’ of the verbal root ‘षो’। And since we know that the verbal root is not going to be followed by a शित् (the letter ‘श्’ as a इत्), we replace the ending letter ‘ओ’ of the verbal root by the letter ‘आ’ as per 6-1-45 आदेच उपदेशेऽशिति।

    उप आङ् सा + क्त । By 3-2-102 निष्ठा। As per 3-4-70 तयोरेव कृत्यक्तखलर्थाः, the affix ‘क्त’ is used कर्मणि here.
    = उप आ सा + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = उप आ सि + त । By 7-4-40 द्यतिस्यतिमास्थामित्ति किति – The letter ‘इ’ is substituted in place of the final letter of the verbal roots √दो (दो अवखण्डने ४. ४३), √सो (षो अन्तकर्मणि ४. ४२), √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६) and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) when followed by an affix which is कित् (has the letter ‘क्’ as a इत्) and begins with the letter ‘त्’।
    Note: The affix ‘क्त’ is a कित्। Therefore 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = उपासित । By 6-1-101 अकः सवर्णे दीर्घः।
    ‘उपासित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which सूत्रम् prescribes the affix अप् used to derive the प्रातिपदिकम् ‘आदर’ (used as part of the compound धर्मादर: in the commentary)?
    Answer: The प्रातिपदिकम् ‘आदर’ is derived using the affix अप् prescribed by the सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च।

    आदरणम् = आदर:।

    The प्रातिपदिकम् ‘आदर’ is derived from the verbal root √दृ (दृङ् आदरे ६. १४७) preceded by the उपसर्गः ‘आङ्’ as follows –
    आङ् दृ + अप् । By 3-3-58 ग्रहवृदृनिश्चिगमश्च – Following any one of the verbal roots listed below, the affix अप् is be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name –
    (i) √ग्रह् (ग्रहँ उपादाने ९.७१)
    (ii) √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५)
    (iii) √दृ (दृङ् आदरे ६. १४७)
    (iv) √चि (चिञ् चयने ५. ५) preceded by the उपसर्ग: ‘निस्’
    (v) √गम् (गमॢँ गतौ १. ११३७)
    Note: घञचोरपवाद:। (from सिद्धान्तकौमुदी) The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ (in the case of √ग्रह्, √वृ, √दृ and √गम्) prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम् and to the affix ‘अच्’ (in the case of √चि preceded by the उपसर्ग: ‘निस्’) prescribed by 3-3-56 एरच्।
    = आ दृ + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आ दर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = आदर । ‘आदर’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “The muttering of the Gāyatrī is to be done at the time of the sunrise (rise of the sun.)” Use the affix अच् (prescribed by the सूत्रम् 3-3-56 एरच्) with the verbal root √इ (इण् गतौ २. ४०) preceded by the उपसर्ग: ‘उद्’ to create a प्रातिपदिकम् meaning ‘rise.’ Use a कृत्य-प्रत्यय: with the verbal root √कृ (डुकृञ् करणे ८. १०) to create a प्रातिपदिकम् meaning ‘to be done.’
    Answer: गायत्र्याः जपः सूर्यस्य उदयस्य काले कर्तव्यः = गायत्र्या जपः सूर्यस्योदयस्य काले कर्तव्यः।

    Easy questions:

    1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?
    Answer: The सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः has been used in the form दुहन्ति derived from the verbal root √दुह् (दुहँ प्रपूरणे २. ४).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    दुह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दुह् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दुह् + शप् + झि । By 3-1-68 कर्तरि शप्‌।
    = दुह् + झि । By 2-4-72 अदिप्रभृतिभ्यः शपः – The affix ‘शप्’ takes the ‘लुक्’ elision when following a verbal root belonging to the अदादि-गणः। Note: The सार्वधातुकम् affix ‘झि’ is अपित् (does not have the letter ‘प्’ as a इत्) and hence behaves ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    = दुह् + अन्ति = दुहन्ति । By 7-1-3 झोऽन्तः।

    2. In the commentary can you spot a प्रातिपदिकम् which is used only in the plural (no singular or dual)? Can you spot one which is used only in the dual (no singular or plural)?
    Answer: The प्रातिपदिकम् ‘त्रि’ in the form त्रिभिः (पुंलिङ्गे तृतीया-बहुवचनम्) and the प्रातिपदिकम् ‘द्वादशन्’ in the form द्वादश (पुंलिङ्गे, प्रथमा-बहुवचनम्) is used only in the plural. The प्रातिपदिकम् ‘उभ’ in the form उभयोः (पुंलिङ्गे सप्तमी-द्विवचनम्) is used only in the dual.

    Note: In fact, all the numbers from ‘त्रि’ (three) to ‘नवदशन्’ (nineteen) are नित्यं बहुवचनान्ताः शब्दाः। (Twenty ‘विंशति’ onward are not.)

    त्रि + भिस् । By 4-1-2 स्वौजसमौट्छष्टा……..। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘भिस्’ from getting the इत्-सञ्ज्ञा।
    = त्रिभिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    The प्रातिपदिकम् ‘द्वादशन्’ has the षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट् since it ends in the term ‘दशन्’।
    द्वादशन् + जस् । By 4-1-2 स्वौजसमौट्छष्टा……।
    = द्वादशन् । By 7-1-22 षड्भ्यो लुक्। Now ‘द्वादशन्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 नलोपः प्रातिपदिकान्तस्य to apply in the next step.
    = द्वादश । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    उभ + ओस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = उभे + ओस् । By 7-3-104 ओसि च। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ओस्’ from getting the इत्-सञ्ज्ञा।
    = उभयोस् । By 6-1-78 एचोऽयवायावः।
    = उभयोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics