Home » Example for the day » उच्छ्रायात् m-Ab-s

उच्छ्रायात् m-Ab-s

Today we will look at the form उच्छ्रायात् m-Ab-s used as part of the compound योजनशतोच्छ्रायात् m-Ab-s from श्रीमद्भागवतम् 5.26.28.

यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधःशिरा निरवकाशे योजनशतोच्छ्रायाद्गिरिमूर्ध्नः सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाणः पुनरारोपितो निपतति ।। ५-२६-२८ ।।

श्रीधर-स्वामि-टीका
द्रव्यविनिमये क्रयविक्रयादौ । निरवकाशे निरालम्बे । अवीचिशब्दर्थमाह – यत्रेति । वीचिस्तरङ्गस्तद्रहितत्वादवीचिः ।। २८ ।।

Gita Press translation – He, again, who actually tells a lie here while giving evidence (in a law-suit), in bartering (buying and selling) goods or while making a gift, on any account whatsoever, is hurled headlong after death from a (steep) mountain-top, a hundred Yojanas high, in the hell called Avīcimat, where there is no support to stand upon (because of the steep nature of the mountain) and where land with a rocky surface appears like water; hence the name ‘Avīcimat’ (having no water.) There the man does not die even though his body continues to be shattered to minute particles, and falls down the moment he is lifted up (the mountain-top) again (28).

उच्छ्रयणमुच्छ्राय:।

योजनशतमुच्छ्रायो यस्य स: = योजनशतोच्छ्राय:। That which has a height of a hundred Yojanas.

The प्रातिपदिकम् ‘उच्छ्राय’ used in the compound ‘योजनशतोच्छ्राय’ is derived from the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) along with the उपसर्गः ‘उद्’।

(1) उद् श्रि + घञ् । By 3-3-49 उदि श्रयतियौतिपूद्रुवः – The affix घञ् may be used following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √यु (यु मिश्रणेऽमिश्रणे च २. २७) or √पू (पूङ् पवने १. ११२१, पूञ् पवने ९. १४) or √द्रु (द्रु गतौ १. १०९५) – provided any one of these verbal roots is in conjunction with the उपसर्ग: ‘उद्’ – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

See question 2.

(2) उद् श्रि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) उद् श्रै + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(4) उद् श्राय् + अ = उद् श्राय । By 6-1-78 एचोऽयवायावः

(5) उज् श्राय । By 8-4-40 स्तोः श्चुना श्चुः – When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘श्’ or a letter of the च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’), then it is replaced respectively by ‘श्’, च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’)।

(6) उच् श्राय । By 8-4-55 खरि च – A झल् letter is replaced by a चर् letter when a खर् letter follows.

(7) उच्छ्राय/उच्श्राय । By 8-4-63 शश्छोऽटि – When a झय् letter precedes, then the letter ‘श्’ is optionally substituted by the letter ‘छ्’, if an अट् letter follows.

‘उच्छ्राय/उच्श्राय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

In the verses, the प्रातिपदिकम् ‘उच्छ्राय’ has been used as part of the compound प्रातिपदिकम् ‘योजनशतोच्छ्राय’।

The विवक्षा is पुंलिङ्गे पञ्चमी-एकवचनम्।

(9) योजनशतोच्छ्राय + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(10) योजनशतोच्छ्राय + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।

(11) योजनशतोच्छ्रायात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) been used in Chapter Twelve of the गीता?

2. Commenting on the सूत्रम् 3-3-49 उदि श्रयतियौतिपूद्रुवः (used in step 1) the काशिका says अजपोरपवाद:। Please explain.

3. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

4. From which verbal root is the प्रातिपदिकम् ‘शीर्यमाण’ (used in the compound विशीर्यमाणशरीरः) derived?

5. What would be an alternate form for आरोपितः?

6. How would you say this in Sanskrit?
“How high is the Himālaya mountain?” Paraphrase to “How much is the height of the Himālaya mountain?” Use the adjective प्रातिपदिकम् ‘कियत्’ (declined like ‘भगवत्’) for ‘how much?’

Easy questions:

1. What is the purpose of the ending ‘ञ्’ (which is a इत् by 1-3-3 हलन्त्यम्) of the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४)?

2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used in the verses?


1 Comment

  1. 1. Where has the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) been used in Chapter Twelve of the गीता?
    Answer: The verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) has been used in the form आश्रितः (प्रातिपदिकम् ‘आश्रित’, पुंलिङ्गे प्रथमा-एकवचनम्) in Chapter Twelve of the गीता –
    अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |
    सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्‌ || 12-11||

    The प्रातिपदिकम् ‘आश्रित’ is derived from the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) preceded by the उपसर्गः ‘आङ्’ as follows –
    आङ् श्रि + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = आ श्रि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आश्रित । Note: 7-2-11 श्र्युकः क्किति stops 7-2-35 आर्धधातुकस्येड् वलादेः and 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    ‘आश्रित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    2. Commenting on the सूत्रम् 3-3-49 उदि श्रयतियौतिपूद्रुवः (used in step 1) the काशिका says अजपोरपवाद:। Please explain.
    Answer: अजपोरपवाद: means that the affix ‘घञ्’ prescribed by the सूत्रम् 3-3-49 उदि श्रयतियौतिपूद्रुवः is a अपवाद: (exception) to the affix ‘अच्’ (in the case of √श्रि) prescribed by 3-3-56 एरच् and to the affix ‘अप्’ (in the case of √यु, √पू or √द्रु) prescribed by 3-3-57 ॠदोरप्‌।

    3. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?
    Answer: The सूत्रम् 6-4-51 णेरनिटि has been used in the form सम्पात्यते derived from the causative form of the verbal root √पत् (पतॢँ गतौ १. ९७९) preceded by the उपसर्गः ‘सम्’।

    पत् + णिच् । By 3-1-26 हेतुमति च।
    = पात् + णिच् । By 7-2-116 अत उपधायाः।
    = पात् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पाति । ‘पाति’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।
    पाति + लँट् । By 3-2-123 वर्तमाने लट्।
    = पाति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पाति + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = पाति + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = पाति + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = पाति + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पात्यते । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by an आर्धधातुकम् affix which does not have the augment इट्।
    Note: The affix ‘यक्’ is a आर्धधातुकम् affix (as per 3-4-114 आर्धधातुकं शेषः), but it does not begin with a letter of the वल्-प्रत्याहार:। Hence it cannot take the augment इट् by 7-2-35 आर्धधातुकस्येड् वलादेः।

    ‘सम्’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    सम् + पात्यते
    = संपात्यते । By 8-3-23 मोऽनुस्वारः।
    = सम्पात्यते/संपात्यते । By 8-4-59 वा पदान्तस्य।

    4. From which verbal root is the प्रातिपदिकम् ‘शीर्यमाण’ (used in the compound विशीर्यमाणशरीरः) derived?
    Answer: The प्रातिपदिकम् ‘शीर्यमाण’ is derived from the verbal root √शॄ (शॄ हिंसायाम् ९. २१).

    शॄ + लँट् । By 3-2-123 वर्तमाने लट्।
    = शॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शॄ + शानच् । By 3-2-126 लक्षणहेत्वोः क्रियायाः। Note: This is a कर्मणि प्रयोगः। Hence as per 1-3-13 भावकर्मणोः, a आत्मनेपदम् affix must be used. As per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Hence the affix ‘शानच्’ (and not ‘शतृँ’) is used here.
    = शॄ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = शॄ + यक् + आन । By 3-1-67 सार्वधातुके यक्।
    = शॄ + य + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शिर् + य + आन । 7-1-100 ॠत इद्धातोः, 1-1-51 उरण् रपरः।
    = शिर् य मुँक् + आन । By 7-2-82 आने मुक्, 1-1-46 आद्यन्तौ टकितौ।
    = शिर् य म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शीर्यमान । By 8-2-77 हलि च।
    = शीर्यमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।
    ‘शीर्यमाण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. What would be an alternate form for आरोपितः?
    Answer: The alternate form for आरोपितः is आरोहितः। This is due to the optionality brought in by the सूत्रम् 7-3-43 रुहः पोऽन्यतरस्याम् – The ending letter (‘ह्’) of the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) optionally takes the letter ‘प्’ as a substitute when the affix ‘णि’ follows.

    The प्रातिपदिकम् ‘आरोपित/आरोहित’ is derived from the causative form of the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) preceded by the उपसर्गः ‘आङ्’ as follows –
    रुह्/रुप् + णिच् । By 3-1-26 हेतुमति च, 7-3-43 रुहः पोऽन्यतरस्याम्।
    = रुह्/रुप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रोहि/रोपि । By 7-3-86 पुगन्‍तलघूपधस्‍य च।
    ‘रोहि/रोपि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    आङ् रोहि/रोपि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = आ रोहि/रोपि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आ रोहि/रोपि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = आ रोहि/रोपि + इ त । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आ रोह्/रोप् + इ त । By 6-4-52 निष्ठायां सेटि।
    ‘आरोहित/आरोपित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। It declines like राम-शब्द: in the masculine. The विवक्षा in आरोपितः/आरोहितः is पुंलिङ्गे प्रथमा-एकवचनम्।

    6. How would you say this in Sanskrit?
    “How high is the Himālaya mountain?” Paraphrase to “How much is the height of the Himālaya mountain?” Use the adjective प्रातिपदिकम् ‘कियत्’ (declined like ‘भगवत्’) for ‘how much?’
    Answer: कियान् हिमालयस्य/हिमाचलस्य/हिमवतः गिरेः उच्छ्राय:? = कियान् हिमालयस्य/हिमाचलस्य/हिमवतो गिरेरुच्छ्राय:?

    Easy questions:

    1. What is the purpose of the ending ‘ञ्’ (which is a इत् by 1-3-3 हलन्त्यम्) of the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४)?
    Answer: By the सू्त्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले – When the fruit of the action accrues to the agent (कर्ता), a आत्मनेपदम् affix follows a verbal root which is distinguished in the धातु-पाठः by a इत् letter that has the स्वरित-स्वर: or by the letter ‘ञ्’ as इत्।
    Since the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) has the letter ‘ञ्’ as a इत् letter, by 1-3-72 it takes a आत्मनेपदम् affix when the fruit of the action accrues to the agent. Otherwise it takes a परस्मैपदम् affix by 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    Note: The distinction of whether the fruit of the action accrues to the agent or not is not strictly followed in the language. Hence 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले effectively makes a verbal root (like √श्रि) उभयपदी।

    2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used in the verses?
    Answer: The सूत्रम् 8-3-19 लोपः शाकल्यस्य has been used in the सन्धि-कार्यम् between वै + अनृतम् = वा अनृतम्।

    वै + अनृतम्
    = वाय् + अनृतम् । By 6-1-78 एचोऽयवायावः।
    = वा अनृतम् । By 8-3-19 लोपः शाकल्यस्य – In the opinion of the teacher शाकल्यः, the letter ‘य्’ or ‘व्’ is elided when it occurs at the end of a पदम् and is preceded by the अवर्णः (‘अ’ or ‘आ’) and is followed by a letter of the अश्-प्रत्याहारः।
    Note: Since the elision (of the letter ‘य्’ or ‘व्’) is only in the opinion of the teacher शाकल्यः (and not in the opinion of all teachers), it implies that the elision is optional. As a convention, the letter ‘य्’ is always elided while the letter ‘व्’ is never elided.

    After this 6-1-101 अकः सवर्णे दीर्घः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics