Home » Example for the day » पर्यायेण mIs

पर्यायेण mIs

Today we will look at the form पर्यायेण mIs from श्रीमद्भागवतम् 5.26.37.

एवंविधा नरका यमालये सन्ति शतशः सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त
उभयशेषाभ्यां निविशन्ति ।। ५-२६-३७ ।।

श्रीधर-स्वामि-टीका
इतरत्र स्वर्गादौ । इह मर्त्यलोके पुनर्भवे पुनर्जन्मनिमित्तम्। उभयोर्धर्माधर्मयोः शेषाभ्याम् ।। ३७ ।।

Gita Press translation – There are hundreds and thousands of such infernal spots in the abode of Yama; and all those treading the path of unrighteousness – whosoever have been spoken of here as well as those that have been left unmentioned – enter all these spots one after another, O ruler of the earth. And even so those following the path of virtue enter other regions (heaven etc.); and with the residue of both virtue and sin (when the fruit of the bulk of their stock has been reaped) they both (the virtuous as well as the sinful) return to this land of Bhāratavarṣa (the land of rebirth) (37).

अनुपात्यय: (क्रमप्राप्तस्य अनतिपात:) पर्याय:।

The प्रातिपदिकम् ‘पर्याय’ is derived from the verbal root √इ (इण् गतौ २. ४०) along with the उपसर्गः ‘परि’।

(1) परि इ + घञ् । By 3-3-38 परावनुपात्यय इणः – To derive a word meaning अनुपात्यय: (turn/regular succession), the affix घञ् may be used following the verbal root √इ (इण् गतौ २. ४०) when in conjunction with उपसर्ग: ‘परि’।

(2) परि इ + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) परि ऐ + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(4) परि आय् + अ । By 6-1-78 एचोऽयवायावः

(5) पर्याय । By 6-1-77 इको यणचि

‘पर्याय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

‘पर्याय’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्

(6) पर्याय + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) पर्याय + इन । अनुबन्ध-लोपः by 7-1-12 टाङसिँङसामिनात्स्या: – Following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।

(8) पर्यायेन । By 6-1-87 आद्गुणः

(9) पर्यायेण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

Questions:

1. Where has the verbal root √इ (इण् गतौ २. ४०) been used for the first time in the गीता?

2. Commenting on the सूत्रम् 3-3-38 परावनुपात्यय इणः (used in step 1) the सिद्धान्तकौमुदी says – अनुपात्यये किम्? कालस्य पर्यय:। अतिपात इत्यर्थ:। Please explain.

3. Can you spot the affix ‘णिनिँ’ in the verses?

4. Where has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used in the verses?

5. Which उणादि-प्रत्यय: is used to derive the प्रातिपदिकम् ‘जन्मन्’ (used in the compound पुनर्जन्मनिमित्तम् in the commentary)? (Search the following document for ‘जन्म’ – http://avg-sanskrit.org/notes-for-saturday-class/उणादिप्रकरणम्/)

6. How would you say this in Sanskrit?
“In the forest, Śrī Rāma visited (saw) all the sages, one after another.”

Easy questions:

1. In the verses can you spot a place where a सन्धि-कार्यम् has not been done?

2. Which प्रातिपदिकम् used in the commentary is used only in the dual (no singular or plural)?

 


1 Comment

  1. 1. Where has the verbal root √इ (इण् गतौ २. ४०) been used for the first time in the गीता?
    Answer: The verbal root √इ (इण् गतौ २. ४०) has been used for the first time in the very first verse of the गीता in the form समवेताः (प्रातिपदिकम् ‘समवेत’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    The प्रातिपदिकम् ‘समवेत’ is derived from the verbal root √इ (इण् गतौ २. ४०) in conjunction with the two उपसर्गौ ‘सम्’ and ‘अव’।

    धृतराष्ट्र उवाच
    धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
    मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ 1-1 ॥

    Please see answer to question 1 in the following comment for derivation of the प्रातिपदिकम् ‘समवेत’ – http://avg-sanskrit.org/2012/11/16/गतः-mns/#comment-6220

    2. Commenting on the सूत्रम् 3-3-38 परावनुपात्यय इणः (used in step 1) the सिद्धान्तकौमुदी says – अनुपात्यये किम्? कालस्य पर्यय:। अतिपात इत्यर्थ:। Please explain.
    Answer: By the सूत्रम् 3-3-38 परावनुपात्यय इणः – To derive a word meaning अनुपात्यय: (turn/regular succession), the affix घञ् may be used following the verbal root √इ (इण् गतौ २. ४०) when in conjunction with उपसर्ग: ‘परि’।
    In कालस्य पर्यय:, the word पर्यय: does not mean ‘turn/regular succession.’ It instead means ‘lapse or transgression (अतिपात:)’। Therefore, we cannot use the affix ‘घञ्’ prescribed by 3-3-38. We instead use the affix ‘अच्’ prescribed by 3-3-56 एरच्।

    The प्रातिपदिकम् ‘पर्यय’ is derived from the verbal root √इ (इण् गतौ २. ४०) in conjunction with the उपसर्गः ‘परि’ as follows –
    परि इ + अच् । By 3-3-56 एरच् – The affix अच् may be used following a verbal root ending in a इवर्ण: (letter ‘इ’ or ‘ई’) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    = परि इ + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = परि ए + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = परि अय् + अ । By 6-1-78 एचोऽयवायावः।
    = पर्यय । By 6-1-77 इको यणचि। ‘पर्यय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Can you spot the affix ‘णिनिँ’ in the verses?
    Answer: The affix ‘णिनिँ’ is used in the derivation of the compounds अधर्मवर्तिनः (प्रातिपदिकम् ‘अधर्मवर्तिन्’, पुंलिङ्गे प्रथमा-बहुवचनम्) and धर्मानुवर्तिनः (प्रातिपदिकम् ‘धर्मानुवर्तिन्’, पुंलिङ्गे प्रथमा-बहुवचनम्)। The verbal root used is √वृत् (वृतुँ वर्तने १. ८६२).

    अधर्मे वर्तते तच्छीलः = अधर्मवर्ती।

    The (compound) प्रातिपदिकम् ‘अधर्मवर्तिन्’ is derived as follows –

    अधर्म ङि + वृत् णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘अधर्म ङि’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = अधर्म ङि + वृत् इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = अधर्म ङि + वर्तिन् । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।

    We form a compound between ‘अधर्म ङि’ (which is the उपपदम्) and ‘वर्तिन्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case. Hence ‘अधर्म ङि’ (which is the उपपदम्) gets the designation उपसर्जनम्‌ by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘अधर्म ङि’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।
    ‘अधर्म ङि + वर्तिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = अधर्मवर्तिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    Similarly – धर्ममनुवर्तते तच्छीलः = धर्मानुवर्ती। The derivation of the (compound) प्रातिपदिकम् ‘धर्मानुवर्तिन्’ starts with ‘धर्म अम् + अनु वृत् णिनिँ’ and proceeds along the same lines as shown above.

    4. Where has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used in the verses?
    Answer: The सूत्रम् 6-1-15 वचिस्वपियजादीनां किति has been used in the derivation of the प्रातिपदिकम् ‘उदित’ used in the forms उदिताः (पुंलिङ्गे प्रथमा-बहुवचनम्) and अनुदिताः (compound प्रातिपदिकम् ‘अनुदित’, पुंलिङ्गे प्रथमा-बहुवचनम्)

    The प्रातिपदिकम् ‘उदित’ is derived from the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) as follows –

    वद् + क्त । By 3-2-102 निष्ठा। As per 3-4-70 तयोरेव कृत्यक्तखलर्थाः, the affix ‘क्त’ is used कर्मणि (to denote the object of the action) here.
    = वद् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वद् + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = वद् + इत । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = उ अद् + इत । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् (has the letter ‘क्’ as a इत्)।
    Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।
    = उदित । By 6-1-108 सम्प्रसारणाच्च। ‘उदित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which उणादि-प्रत्यय: is used to derive the प्रातिपदिकम् ‘जन्मन्’ (used in the compound पुनर्जन्मनिमित्तम् in the commentary)? (Search the following document for ‘जन्म’ – http://avg-sanskrit.org/notes-for-saturday-class/उणादिप्रकरणम्/)
    Answer: The उणादि-प्रत्यय: ‘मनिँन्’ prescribed by the उणादि-सूत्रम् 4-144 सर्वधातुभ्यो मनिन् is used to derive the प्रातिपदिकम् ‘जन्मन्’।

    The प्रातिपदिकम् ‘जन्मन्’ is derived from the verbal root √जन् (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४) as follows –

    जन् + मनिँन् । By the उणादि-सूत्रम् 4-144 सर्वधातुभ्यो मनिन् – The affix ‘मनिँन्’ may be used after any verbal root.
    Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘मनिँन्’ is used भावे। Hence जन्म has the same meaning as जननम्।
    = जन् + मन् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: 7-2-8 नेड् वशि कृति prevents the affix ‘मन्’ from taking the augment इट् which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = जन्मन् । ‘जन्मन्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    ‘जन्मन्’ is a नपुंसकलिङ्ग-प्रातिपदिकम्।

    6. How would you say this in Sanskrit?
    “In the forest, Śrī Rāma visited (saw) all the sages, one after another.”
    Answer: श्रीरामः वने सर्वान् ऋषीन् पर्यायेण ददर्श = श्रीरामो वने सर्वानृषीन् पर्यायेण ददर्श।

    Easy questions:

    1. In the verses can you spot a place where a सन्धि-कार्यम् has not been done?
    Answer: सन्धि-कार्यम् has not been done between इतरत्र and इह। 6-1-87 आद्गुणः should have applied to give the form इतरत्रेह।

    2. Which प्रातिपदिकम् used in the commentary is used only in the dual (no singular or plural)?
    Answer: The प्रातिपदिकम् ‘उभ’ used in the form उभयो: (पुंलिङ्गे षष्ठी-द्विचवनम्) is used only in the dual.

Leave a comment

Your email address will not be published.

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics