Home » Example for the day » भावम् mAs

भावम् mAs

Today we will look at the form भावम् mAs from श्रीमद्भागवतम् 10.87.32.

नृषु तव मायया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।
कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः सृजति मुहुस्त्रिनेमिरभवच्छरणेषु भयम् ।। १०-८७-३२ ।।

श्रीधर-स्वामि-टीका
नन्वेवं तावत्परमेश्वराज्जीवा जायन्ते तद्वशेन च कर्माणि कुर्वन्ति पुनस्तत्र लीयन्त इति संसारचक्रे परिभ्रमणमुक्तमिदानीं तन्निवृत्तये ‘परीत्य भूतानि परीत्य लोकान्परीत्य सर्वाः प्रदिशो दिशश्च । उपस्थाय प्रथमजामृतस्यात्मनात्मानमभिसंविवेश’ इत्याद्या भगवदनुवृत्तिं विदधतीत्याह – नृषु तव माययेति । नृषु जीवेष्वमीषु तव मायया भ्रममुक्तलक्षणमवगत्य ज्ञात्वा सुधियो भृशं त्वय्यभवे भवनिवर्तके भावं स्वभावमनुवृत्तिं दधति कुर्वन्ति । कीदृशं भ्रमम् । अनुप्रभवं अन्वनु प्रभवो यस्मिंस्तं भ्रमम् । ततः किमत आह – कथमिति । अनुवर्ततामनुवर्तमानानां त्वामेव शरणं भजतां भवभयं संसारभयं कथं भवेत् । न कथंचिदपीत्यर्थः । कुतः । यद्यस्मात्तव भ्रुकुटिर्भ्रूभङ्गरूपस्त्रिणेमिस्तिस्रो नेमय इवावच्छेदाः शीतोष्णवर्षाकाला यस्य संवत्सरात्मकस्य कालस्य सः। अभवच्छरणेषु न भवान् शरणं रक्षिता येषां तेष्वेव भयं जन्ममरणादिलक्षणं सृजति करोति, अत एवंभूतं संसारमाकलय्य तन्निवृत्तये सुधियस्त्वयि भावं दधतीति ।। संसारचक्रक्रकचैर्विदीर्णमुदीर्णनानाभवतापतप्तम् ।। कथंचिदापन्नमिह प्रपन्नं त्वमुद्धर श्रीनृहरे नृलोकम् ।। ३२ ।।

Gita Press translation – Perceiving the misapprehension (in the shape of the self-identification with the body etc.), implanted by Māyā (Your deluding potency), in these human beings, men of sound judgement develop intense devotion – that grows every moment to You, who are capable of putting a stop to their transmigration. How can the fear of birth (even) haunt those that worship You, since Your frown in the shape of (the wheel of) Time (as represented by a twelvemonth) with its threefold rim (as consisting of three parts of the year, viz., winter, summer and the rainy season) inspires terror (again and again) into (the mind of) those (alone) who do not resort to You as their asylum (32).

भवनं भाव:।

The प्रातिपदिकम् ‘भाव’ is derived from the verbal root √भू (भू सत्तायाम् १. १).

(1) भू + घञ् । By 3-3-24 श्रिणीभुवोऽनुपसर्गे – The affix घञ् may be used following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √नी (णीञ् प्रापणे १. १०४९) or √भू (भू सत्तायाम् १. १) – provided any one of these verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

See question 2.

(2) भू + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) भौ + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(4) भाव् + अ । By 6-1-78 एचोऽयवायावः

= भाव ।

‘भाव’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is द्वितीया-एकवचनम्

(5) भाव + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा।

(6) भावम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In which verses of Chapter Seven of the गीता has the प्रातिपदिकम् ‘भाव’ been used?

2. The affix ‘घञ्’ prescribed by the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे (used in step 1) is a अपवाद: (exception) to which affix?

3. Commenting on the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे the सिद्धान्तकौमुदी says – अनुपसर्गे किम्? प्रभव:। Please explain.

4. Commenting further on the same सूत्रम् the सिद्धान्तकौमुदी says – कथं राज्ञो नय इति? बाहुलकात्। Please explain.

5. Which वार्तिकम् is used to derive the form भयम्?

6. How would you say this in Sanskrit?
“I am not able to understand the purport/substance of this verse.”

Easy questions:

1. From which प्रातिपदिकम् is अमीषु derived?

2. From which verbal root is जायन्ते derived?


1 Comment

  1. 1. In which verses of Chapter Seven of the गीता has the प्रातिपदिकम् ‘भाव’ been used?
    Answer: The प्रातिपदिकम् ‘भाव’ has been used in the following verses of Chapter Seven of the गीता –
    ये चैव सात्त्विका भावा राजसास्तामसाश्च ये |
    मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि || 7-12|| विवक्षा is प्रथमा-बहुवचनम्।

    त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्‌ |
    मोहितं नाभिजानाति मामेभ्यः परमव्ययम्‌ || 7-13|| विवक्षा is तृतीया-बहुवचनम्।

    न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः |
    माययापहृतज्ञाना आसुरं भावमाश्रिताः || 7-15|| विवक्षा is द्वितीया-एकवचनम्।

    अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः |
    परं भावमजानन्तो ममाव्ययमनुत्तमम्‌ || 7-24|| विवक्षा is द्वितीया-एकवचनम्।

    2. The affix ‘घञ्’ prescribed by the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे (used in step 1) is a अपवाद: (exception) to which affix?
    Answer: अजपोरपवाद: – The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अच्’ (in the case of √श्रि and √नी) prescribed by 3-3-56 एरच् and to the affix ‘अप्’ (in the case of √भू) prescribed by 3-3-57 ॠदोरप्‌।

    3. Commenting on the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे the सिद्धान्तकौमुदी says – अनुपसर्गे किम्? प्रभव:। Please explain.
    Answer: The प्रातिपदिकम् ‘प्रभव’ is derived from the verbal root √भू (भू सत्तायाम् १. १) preceded by the उपसर्गः ‘प्र’ as follows:

    प्र भू + अप् । By 3-3-57 ॠदोरप्‌ – The affix अप् may be used following a verbal root ending in the letter ‘ॠ’ or a उवर्ण: (letter ‘उ’ or ‘ऊ’) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    = प्र भू + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्र भो + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = प्रभव । By 6-1-78 एचोऽयवायावः।
    ‘प्रभव’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: As per 3-3-24 श्रिणीभुवोऽनुपसर्गे – The affix घञ् may be used following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √नी (णीञ् प्रापणे १. १०४९) or √भू (भू सत्तायाम् १. १) – provided any one of these verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    Here in the above example the verbal root √भू (भू सत्तायाम् १. १) is in conjunction with a उपसर्ग:। Therefore 3-3-24 does not apply.

    4. Commenting further on the same सूत्रम् the सिद्धान्तकौमुदी says – कथं राज्ञो नय इति? बाहुलकात्। Please explain.
    Answer: The प्रातिपदिकम् ‘नय’ (used in the form नयः) is derived from the verbal root √नी (णीञ् प्रापणे १. १०४९) by adding the affix अच् prescribed by the सूत्रम् 3-3-56 एरच्। The question is – why doesn’t the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे apply here even though all the conditions for its application are satisfied? (If we were to apply the सूत्रम् 3-3-24 we would get the undesired form ‘नाय’ instead of ‘नय’।) The सिद्धान्तकौमुदी answers – बाहुलकात् – by force of the mention of बहुलम् in the सूत्रम् 3-3-113 कृत्यल्युटो बहुलम्। Even though the सूत्रम् 3-3-113 concerns only the affixes having the designation ‘कृत्य’ and the affix ‘ल्युट्’, the महाभाष्यम् states कृतो बहुलमिति वक्तव्यम् – the सूत्रम् 3-3-113 should be rephrased to allow बहुलम् to apply to कृत् affixes in general. And we know that क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ ‘बहुलम्’ (various) application of a rule means that the rule is sometimes applied (even when not expressly ordained), sometimes not applied (even when expressly ordained), sometimes applied optionally or sometimes results in a totally different operation.
    Thus we can explain the non-application of the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे in the form नयः।

    नी + अच् । By 3-3-56 एरच् – The affix अच् may be used following a verbal root ending in a इवर्ण: (letter ‘इ’ or ‘ई’) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    = नी + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ने + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = नय । By 6-1-78 एचोऽयवायावः।
    ‘नय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which वार्तिकम् is used to derive the form भयम्?
    Answer: The प्रातिपदिकम् ‘भय’ used in the form भयम् is derived using the वार्तिकम् (under 3-3-56 एरच्) अज्विधौ भयादीनामुपसङ्ख्यानम् – The words ‘भय’ etc should be enumerated (included) among those that are derived using the affix अच्।
    नपुंसके क्तादिनिवृत्त्यर्थम्। (from सिद्धान्तकौमुदी) The purpose of this वार्तिकम् is to prevent the application of affixes ‘क्त’ etc (prescribed by 3-3-114 नपुंसके भावे क्तः etc) in the neuter gender.

    The प्रातिपदिकम् ‘भय’ is derived from the verbal root √भी (ञिभी भये ३. २) as follows –
    भी + अच् । By the वार्तिकम् (under 3-3-56 एरच्) अज्विधौ भयादीनामुपसङ्ख्यानम्।
    = भी + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भय । By 6-1-78 एचोऽयवायावः।
    ‘भय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “I am not able to understand the purport/substance of this verse.”
    Answer: अस्य श्लोकस्य भावम् अभिज्ञातुम् न शक्नोमि = अस्य श्लोकस्य भावमभिज्ञातुं न शक्नोमि।

    Easy questions:

    1. From which प्रातिपदिकम् is अमीषु derived?
    Answer: अमीषु is derived from the सर्वनाम-प्रातिपदिकम् ‘अदस्’। The विवक्षा here is पुंलिङ्गे सप्तमी-बहुवचनम्।

    अदस् + सुप् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अद अ + सुप् । By 7-2-102 त्यदादीनामः।
    = अद + सुप् । By 6-1-97 अतो गुणे।
    = अद + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अदे + सु । By 7-3-103 बहुवचने झल्येत्।
    = अमी + सु । By 8-2-81 एत ईद्बहुवचने, in the plural, the letter ‘ई’ is substituted in place of the letter ‘ए’ that follows the letter ‘द्’ of ‘अदस्’ and the letter ‘द्’ gets substituted by the letter ‘म्’।
    = अमीषु । By 8-3-59 आदेशप्रत्यययोः।

    2. From which verbal root is जायन्ते derived?
    Answer: जायन्ते is derived from the verbal root √जन् (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४).

    Please see the following post for derivation of the form जायन्ते – http://avg-sanskrit.org/2011/10/04/जायन्ते-3ap-लँट्/

Leave a comment

Your email address will not be published.

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics