Home » Example for the day » क्षयाय mDs

क्षयाय mDs

Today we will look at the form क्षयाय mDs from श्रीमद्भागवतम् 10.51.40.

तथाप्यद्यतनान्यङ्ग शृणुष्व गदतो मम । विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये । भूमेर्भारायमाणानामसुराणां क्षयाय च ।। १०-५१-४० ।।
अवतीर्णो यदुकुले गृह आनकदुन्दुभेः । वदन्ति वासुदेवेति वसुदेवसुतं हि माम् ।। १०-५१-४१ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Nevertheless, O beloved monarch, hear from Me, as I tell you, of those relating to the present day. Prayed of yore by Brahmā (the creator) for the vindication of virtue and the extermination of the demons that were proving a (veritable) burden to the earth, I have appeared in the house of Ānakadundubhi (Vasudeva) in the race of Yadu. They call Me by the name of Vāsudeva because of My being the most distinguished son of Vasudeva (although I have been known by this name even before in a different sense of course) (40-41).

क्षयणं क्षय:।

The प्रातिपदिकम् ‘क्षय’ is derived from the verbal root √क्षि (क्षि निवासगत्योः ६. १४३).

(1) क्षि + अच् । By 3-3-56 एरच् – The affix अच् may be used following a verbal root ending in a इवर्ण: (इकार:/ईकार:) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

See question 2.

(2) क्षि + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) क्षे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(4) क्षय् + अ = क्षय । By 6-1-78 एचोऽयवायावः

‘क्षय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घाजन्तश्च (लिङ्गानुशासनम् २.३) – A प्रातिपदिकम् ending in the affix ‘घ’ or ‘अच्’ is used in the masculine gender.

The विवक्षा here is चतुर्थी-एकवचनम्

(5) क्षय + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(6) क्षय + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in an अकार:, the affix “ङे” (चतुर्थी-एकवचनम्) is replaced by “य”।

(7) क्षयाय । By 7-3-102 सुपि च – The ending अकारः of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Where has क्षयाय been used in the गीता?

2. The affix ‘अच्’ prescribed by the सूत्रम् 3-3-56 एरच् (used in step 1) is a अपवाद: (exception) to which affix?

3. Where has the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च been used in the verses?

4. Can you spot the substitution ‘शतृँ’ in the verses?

5. Which सूत्रम् prevents the augment ‘इट्’ in the form ‘अवतीर्ण’?

6. How would you say this in Sanskrit?
“At the close (end/termination) of the night, the stars disappear.” Use the verbal root √ली (लीङ् श्लेषणे ४. ३४) with the उपसर्ग: ‘वि’ for ‘to disappear.’

Easy questions:

1. Why is शृणुष्व a आर्ष-प्रयोग: (irregular grammatical usage)?

2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used in the verses?


1 Comment

  1. 1. Where has क्षयाय been used in the गीता?
    Answer: The word क्षयाय has been used in the following verse in the गीता –
    एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |
    प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः || 16-9||

    2. The affix ‘अच्’ prescribed by the सूत्रम् 3-3-56 एरच् (used in step 1) is a अपवाद: (exception) to which affix?
    Answer: The affix ‘अच्’ prescribed by the सूत्रम् 3-3-56 एरच् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्।

    3. Where has the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च been used in the verses?
    Answer: The सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च has been used in the form भारायमाणानाम् (प्रातिपदिकम् ‘भारायमाण’, पुंलिङ्गे षष्ठी-बहुवचनम्)।

    The प्रातिपदिकम् ‘भारायमाण’ is derived from the नाम-धातुः ‘भाराय’।
    The derivation of the नाम-धातुः ‘भाराय’ is as follows –
    भार इवाचरति = भारायते।
    = भार + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending letter ‘स्’ (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.
    = भार + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। ‘भार + सुँ + य’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    = भार + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः, 1-1-61 प्रत्ययस्य लुक्श्लुलुपः।
    = भाराय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः।

    The प्रातिपदिकम् ‘भारायमाण’ is derived as follows:
    भाराय + लँट् । By 3-2-123 वर्तमाने लट्।
    = भाराय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भाराय + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे। Note: ङिदन्तत्वादात्मनेपदम् । The नाम-धातुः ‘भाराय’ ends in the affix ‘क्यङ्’ which is a ङित् (has the letter ‘ङ्’ as a इत्)। Hence as per 1-3-12 अनुदात्तङित आत्मनेपदम्, the नाम-धातुः ‘भाराय’ takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Therefore the नाम-धातुः ‘भाराय’ takes the affix ‘शानच्’ (and not ‘शतृँ’) here.
    = भाराय + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = भाराय + शप् + आन । By 3-1-68 कर्तरि शप्।
    = भाराय + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भाराय + आन । By 6-1-97 अतो गुणे।
    = भाराय मुँक् + आन । By 7-2-82 आने मुक्, 1-1-46 आद्यन्तौ टकितौ।
    = भाराय म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भारायमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।
    ‘भारायमाण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Can you spot the substitution ‘शतृँ’ in the verses?
    Answer: The substitution ‘शतृँ’ is seen in the form गदतः (प्रातिपदिकम् ‘गदत्’, पुंलिङ्गे षष्ठी-एकवचनम्)।
    The प्रातिपदिकम् ‘गदत्’ is derived from the verbal root √गद् (गदँ व्यक्तायां वाचि १.५४) as follows –
    गद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = गद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गद् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: Since the verbal root √गद् has no indications for bringing in a आत्मनेपदम् affix it takes a परस्मैपदम् affix as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा। Therefore the verbal root √गद् takes the affix ‘शतृँ’ (and not ‘शानच्’) here.
    = गद् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गद् + शप् + अत् । By 3-1-68 कर्तरि शप्।
    = गद् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गदत् । By 6-1-97 अतो गुणे।

    ‘गदत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which सूत्रम् prevents the augment ‘इट्’ in the form ‘अवतीर्ण’?
    Answer: In the form ‘अवतीर्ण’, the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः is blocked by the सूत्रम् 7-2-11 श्र्युकः क्किति – An affix which is either a गित् (has the letter ‘ग्’ as a इत्) or कित् (has the letter ‘क्’ as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter.

    Please see answer to question 4 in the following comment for derivation of the प्रातिपदिकम् ‘अवतीर्ण’ – http://avg-sanskrit.org/2013/01/22/इच्छुः-mns/#comment-18079

    6. How would you say this in Sanskrit?
    “At the close (end/termination) of the night, the stars disappear.” Use the verbal root √ली (लीङ् श्लेषणे ४. ३४) with the उपसर्ग: ‘वि’ for ‘to disappear.’
    Answer: रात्रेः क्षये नक्षत्राणि विलीयन्ते ।

    Easy questions:

    1. Why is शृणुष्व a आर्ष-प्रयोग: (irregular grammatical usage)?
    Answer: In the धातु-पाठः, the verbal root √श्रु (श्रु श्रवणे १. १०९२) has no इत् letters. It is devoid of any indications for bringing in a आत्मनेपदम् affix. Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √श्रु by default should take a परस्मैपदम् affix (in कर्तरि प्रयोग:)। Hence the form शृणुष्व – which ends in a आत्मनेपदम् affix – does not quite fit the rules of grammar.

    The grammatically correct form is शृणु।

    Please see the answer to question 4 in the following comment for the derivation of शृणु – http://avg-sanskrit.org/2012/07/06/जिगीषसि-2as-लँट्/#comment-3968

    2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used in the verses?
    Answer: The सूत्रम् 8-3-19 लोपः शाकल्यस्य has been used in the the सन्धि-कार्यम् between गृहे + आनकदुन्दुभेः = गृह आनकदुन्दुभेः।
    The सन्धि-कार्यम् is as follows:
    गृहे + आनकदुन्दुभेः = गृहय् + आनकदुन्दुभेः । By 6-1-78 एचोऽयवायावः।
    = गृह + आनकदुन्दुभेः । By 8-3-19 लोपः शाकल्यस्य – in the opinion of the teacher शाकल्यः, the letter ‘य्’ or ‘व्’ is elided when it occurs at the end of a पदम् and is preceded by the अवर्णः (‘अ’ or ‘आ’) and is followed by a letter of the अश्-प्रत्याहारः।
    Note: After this, 6-1-101 अकः सवर्णे दीर्घः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics