Home » Example for the day » अर्कम् mAs

अर्कम् mAs

Today we will look at the form अर्कम् mAs from श्रीमद्-वाल्मीकि-रामायणम् 7.35.40.

ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ।। ७-३५-४० ।।
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । आवेक्ष्यैवं परावृत्तो मुखशेषः पराङ्मुखः ।। ७-३५-४१ ।।
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । इन्द्र इन्द्रेति सन्त्रासान्मुहुर्मुहुरभाषत ।। ७-३५-४३ ।।
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । श्रुत्वेन्द्रोवाच मा भैषीरयमेनं निषूदये ।। ७-३५-४४ ।।

Gita Press translation – Leaving the sun and visualizing Rāhu to be a fruit, Hanumān thereupon again bounded in the skies to take hold of the son of Siṁhikā (40). Clearly perceiving this monkey (Hanumān) running with all speed (towards him) leaving the sun alone, O Rāma, Rāhu, who had such huge proportions and of whom the head (alone) remained retraced his steps with his face turned in the opposite direction (41). Looking forward to Indra as his protector, Rāhu (the son of Siṁhikā) for his part repeatedly cried out in his terror ‘Indra!’ ‘Indra!’ (42) Hearing the voice of the screaming Rāhu, which was already known to him, Indra said, ‘Don’t be afraid, I shall (presently) make short work of him’ (43).

The प्रातिपदिकम् ‘अर्क’ is derived from the verbal root √अर्च् (अर्चँ पूजायाम् १. २३२). The ending अकार: of ‘अर्चँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) अर्च् + क । By the उणादि-सूत्रम् 3-40 कृदाधारार्चिकलिभ्य: क: – The affix ‘क’ is prescribed after the verbal roots listed below –
(i) √कृ (डुकृञ् करणे ८. १०)
(ii) √दा (डुदाञ् दाने ३. १०)
(iii) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)
(iv) √रा (रा दाने २. ५२)
(v) √अर्च् (अर्चँ पूजायाम् १. २३२)
(vi) √कल् (कलँ शब्दसङ्ख्यानयोः १. ५७०)

Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘क’ is used कर्मणि – to denote the object of the action – अर्च्यत इति (अर्च्यते इति) अर्क:।

Note: As per 1-3-8 लशक्वतद्धिते the ककार: at the beginning of the affix ‘क’ should be a इत्। But बाहुलकान्न कस्येत्संज्ञा – we take recourse to the बहुलम् mentioned by पाणिनि: in 3-3-1 उणादयो बहुलम् and prevent the ककार: from getting the इत्संज्ञा here in order to get the desired form ‘अर्क’।

(2) अर्क् + क । By 8-2-30 चोः कुः – The consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(3) अर्क / अर्क्क । By 8-4-65 झरो झरि सवर्णे – Following a consonant (हल्), a झर् letter is optionally elided if it is followed by a झर् letter that is सवर्ण: with it. In the present example we have the consonant ‘र्’ which is followed by the झर् letter ‘क्’ which itself is followed by the झर् letter ‘क्’ that is सवर्ण: with it. Note: Every letter is  सवर्ण: with itself.

‘अर्क’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘अर्क’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा is द्वितीया-एकवचनम्

(4) अर्क + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा।

(5) अर्कम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Can you spot the affix ‘उण्’ in the verses?

2. Which सूत्रम् justifies the use of the affix तुमुँन् in ग्रहीतुम् used in the verses?

3. Where has the सूत्रम् 3-1-44 च्लेः सिच् been used in the verses?

4. How would you say this in Sanskrit?
“Many people in the world worship the Sun.”

5. How would you say this in Sanskrit?
“The Sun is called ‘king of the sky.'”

6. How would you say this in Sanskrit?
“The Sun is also called ‘Lord of the day.'” Use the प्रातिपदिकम् ‘ईश’ for ‘Lord.’

Easy questions:

1. Where has the सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘एन’ in एनम्?


1 Comment

  1. 1. Can you spot the affix ‘उण्’ in the verses?
    Answer: The affix ‘उण्’ is used in the form राहुम् (पुंलिङ्ग-प्रातिपदिकम् ‘राहु’, द्वितीया-एकवचनम्)।
    Please see the following post for the derivation of the प्रातिपदिकम् ‘राहु’ – http://avg-sanskrit.org/2013/02/07/राहुः-mns/

    2. Which सूत्रम् justifies the use of the affix तुमुँन् in ग्रहीतुम् used in the verses?
    Answer: The affix तुमुँन् in the form ग्रहीतुम् used in the verses is justified by the सूत्रम् 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌

    ग्रह् + तुमुँन् । By 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ – The affix तुमुँन् as well as ण्वुल् may be used following a verbal root to denote a future action when in conjunction with another action intended for the future action. In the present example the क्रियार्था क्रिया (action intended for the future action of ‘to take hold’) is उत्पपात (‘bounded’)।
    = ग्रह् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = ग्रह् + इट् तुम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = ग्रह् + इ तुम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + ई तुम् । By 7-2-37 ग्रहोऽलिटि दीर्घः।
    = ग्रहीतुम् । ‘ग्रहीतुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।

    ग्रहीतुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = ग्रहीतुम् । By 2-4-82 अव्ययादाप्सुपः।

    3. Where has the सूत्रम् 3-1-44 च्लेः सिच् been used in the verses?
    Answer: The सूत्रम् 3-1-44 च्लेः सिच् has been used in the form ‘मा भैषीः’ derived from the verbal root √भी (ञिभी भये, जुहोत्यादि-गणः, धातु-पाठः # ३. २).

    The term ‘ञि’ at the beginning of ‘ञिभी’ gets the designation इत् by 1-3-5 आदिर्ञिटुडवः and takes लोप: by 1-3-9 तस्य लोपः।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    माङ् भी + लुँङ् । By 3-3-175 माङि लुङ्।
    = मा भी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा भी + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मा भी + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा भी + स् । By 3-4-100 इतश्‍च।
    = मा भी + च्लि + स् । By 3-1-43 च्लि लुङि।
    = मा भी + सिँच् + स् । By 3-1-44 च्लेः सिच् – the affix ‘च्लि’ is substituted by ‘सिँच्’।
    = मा भी + स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = मा भै + स् + स् । By 7-2-1 सिचि वृद्धिः परस्मैपदेषु।
    Note: As per 6-4-74 न माङ्योगे – when used in connection with माङ्, a base (अङ्गम्) does not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः from applying here.
    = मा भै + स् + ईट् स् । By 7-3-96 अस्तिसिचोऽपृक्ते, 1-1-46 आद्यन्तौ टकितौ।
    = मा भै + स् + ई स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा भैसीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = मा भैषीः । By 8-3-59 आदेशप्रत्यययो:।

    4. How would you say this in Sanskrit?
    “Many people in the world worship the Sun.”
    Answer: लोके/जगति बहवः जनाः अर्कम् पूजयन्ति = लोके/जगति बहवो जना अर्कं पूजयन्ति।

    5. How would you say this in Sanskrit?
    “The Sun is called ‘king of the sky.'”
    Answer: अर्कः आकशस्य राजा इति उच्यते = अर्क आकशस्य राजेत्युच्यते ।

    6. How would you say this in Sanskrit?
    “The Sun is also called ‘Lord of the day.'” Use the प्रातिपदिकम् ‘ईश’ for ‘Lord.’
    Answer: अर्कः अह्नः ईशः इति अपि उच्यते = अर्कोऽह्न ईश इत्यप्युच्यते ।

    Easy questions:

    1. Where has the सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verses?
    Answer: The सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् has been used in the form त्रातारम् (प्रातिपदिकम् ‘त्रातृ’, पुंलिङ्गे द्वितीया-एकवचनम्)।
    त्रातृ + अम् । By 4-1-2 स्वौजसमौट्छष्टा…। The affix ‘अम्’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।
    = त्रातर् अम् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः।
    = त्रातारम् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् – When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of ‘अप्’, of words ending in affixes ‘तृन्’ and ‘तृच्’ and of the words ‘स्वसृ’, ‘नप्तृ’, ‘नेष्टृ’, ‘त्वष्टृ’, ‘क्षत्तृ’, ‘होतृ’, ‘पोतृ’ and ‘प्रशास्तृ’ is elongated.

    2. Which सूत्रम् prescribes the substitution ‘एन’ in एनम्?
    Answer: The सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः is used for the substitution ‘एन’ in the form एनम् (सर्वनाम-प्रातिपदिकम् ‘इदम्’ or ‘एतद्’, पुंलिङ्गे द्वितीया-एकवचनम्)।

    Please see answer to easy question 1 in the following comment for derivation of एनम् – http://avg-sanskrit.org/2012/05/15/अस्प्राक्ष्म-1ap-लुँङ्/#comment-3719

Leave a comment

Your email address will not be published.

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics