Home » Example for the day » ज्ञातुम् ind

ज्ञातुम् ind

Today we will look at the form ज्ञातुम् ind from श्रीमद्भागवतम् 6.4.2.

तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन्यथा । अनुसर्गं यया शक्त्या ससर्ज भगवान्परः ।। ६-४-२ ।।
सूत उवाच
इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः । प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ।। ६-४-३ ।।

श्रीधर-स्वामि-टीका
व्यासं विस्तारम् । ते त्वत्तः यया शक्त्या यथा ससर्ज तां शक्तिं तत्प्रकारं च ज्ञातुमिच्छामिअनुसर्गमनुवृत्तं सर्गम् ।। २ ।।

Gita Press translation – I desire to know from you the details of it, O glorious sage, as well as how and with what power the Supreme Lord evolved the subsequent creation (referred to in 4-30-49) (2). Sūta continued: Śuka (the son of Bādarāyaṇa), the great contemplative sage ever united with the Lord, welcomed this noble inquiry of Parīkṣit (the royal sage), on hearing and replied (as follows), O jewels among sages! (3)

The प्रातिपदिकम् ‘ज्ञातुम्’ is derived from the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३).

(1) ज्ञा + तुमुँन् । By 3-3-158 समानकर्तृकेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with another verbal root which denotes the sense of ‘wish/desire’, provided both actions have the same agent.

ज्ञातुमिच्छामि । The verbal root √इष् (इषुँ इच्छायाम् ६. ७८) used in इच्छामि denotes ‘wish/desire.’ The common agent of both the actions of ज्ञातुम् and इच्छामि is अहम्।

(2) ज्ञा + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

= ज्ञातुम् ।

‘ज्ञातुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
And ‘ज्ञातुम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an indeclinable.

(3) ज्ञातुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) ज्ञातुम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where has the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् (used in step 1) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् the सिद्धान्तकौमुदी says अक्रियार्थोपपदार्थमेतत्। Please explain.

3. The वृत्ति: of the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् in the सिद्धान्तकौमुदी says इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । Commenting on this the तत्त्वबोधिनी says – एकेति किम्? पुत्रस्य पठनमिच्छति। And further इह सूत्रे समानकर्तृकेति पदाभावे पुत्रस्य पठितुमिच्छतीति प्रयोगः स्यात्। Please explain.

4. Can you spot a निष्ठा affix in the commentary?

5. How would you say this in Sanskrit?
“I want to know the name of this delicious fruit.” Use the adjective प्रातिपदिकम् ‘स्वादु’ for ‘delicious.’

6. How would you say this in Sanskrit?
“Who would not want to go to heaven?”

Easy questions:

1. Where is the सूत्रम् 7-3-105 आङि चापः used in this verses?

2. Which सूत्रम् prescribes the छकारादेश: (substitution ‘छ्’) in the form इच्छामि?


1 Comment

  1. 1. Where has the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् (used in step 1) been used for the last time in the गीता?
    Answer: The सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् has been used for the last time in the गीता in the form कर्तुम् derived from the verbal root √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०).
    स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा |
    कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत्‌ || 18-60||

    कृ + तुमुँन् । By 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ – The affix तुमुँन् as well as ण्वुल् may be used following a verbal root to denote a future action when in conjunction with another action intended for the future action.
    = कृ + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = कर् + तुम् । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।

    ‘कर्तुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।

    कर्तुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = कर्तुम् । By 2-4-82 अव्ययादाप्सुपः।

    2. Commenting on the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् the सिद्धान्तकौमुदी says अक्रियार्थोपपदार्थमेतत्। Please explain.
    Answer: As per 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ – The affix तुमुँन् as well as ण्वुल् may be used following a verbal root to denote a future action when in conjunction with another action intended for the future action.
    On the other hand, as per 3-3-158 समानकर्तृकेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with another verbal root which denotes the sense of ‘wish/desire’, provided both actions have the same agent.

    Hence the situations where there is a क्रियार्थोपपदम् are covered by 3-3-10. There is no need for 3-3-158 in these situations. But when there is no क्रियार्थोपपदम् then we need 3-3-158 to prescribe the affix तुमुँन् provided of course the conditions mentioned in 3-3-158 are satisfied.

    3. The वृत्ति: of the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् in the सिद्धान्तकौमुदी says इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । Commenting on this the तत्त्वबोधिनी says – एकेति किम्? पुत्रस्य पठनमिच्छति। And further इह सूत्रे समानकर्तृकेति पदाभावे पुत्रस्य पठितुमिच्छतीति प्रयोगः स्यात्। Please explain.
    Answer: As per 3-3-158 समानकर्तृकेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with another verbal root which denotes the sense of ‘wish/desire’, provided both actions have the same agent. In the sentence पुत्रस्य पठनमिच्छति – the father wishes his son to study – the one desiring is the father while the one studying is the son. Since the doer of the action of desiring is not the same as the doer of the action of studying, the condition एककर्तृकेषु is not satisfied and hence the affix तुमुँन् cannot be used here.
    इह सूत्रे समानकर्तृकेति पदाभावे पुत्रस्य पठितुमिच्छतीति प्रयोगः स्यात् means that if the condition समानकतृकेषु were to be absent from 3-3-158 समानकतृकेषु तुमुन्, it would have made it possible to use the affix तुमुँन् in a sentence such as पुत्रस्य पठितुमिच्छति which would have been undesirable.

    4. Can you spot a निष्ठा affix in the commentary?
    Answer: A निष्ठा affix is used in the form अनुवृत्तम् (प्रातिपदिकम् ‘अनुवृत्त’, पुंलिङ्गे द्वितीया-एकवचनम्) derived from the the verbal root √वृत् (वृतुँ वर्तने १. ८६२) with the उपसर्ग: ‘अनु’।

    अनु वृत् + क्त । By 3-2-102 निष्ठा, 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = अनु वृत् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-15 यस्य विभाषा, with the help of 7-2-56 उदितो वा, stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = अनुवृत्त । ‘अनुवृत्त’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. How would you say this in Sanskrit?
    “I want to know the name of this delicious fruit.” Use the adjective प्रातिपदिकम् ‘स्वादु’ for ‘delicious.’
    Answer: अस्य स्वादुनः फलस्य नाम ज्ञातुम् इच्छामि = अस्य स्वादुनः फलस्य नाम ज्ञातुमिच्छामि।

    6. How would you say this in Sanskrit?
    “Who would not want to go to heaven?”
    Answer: कः स्वर्गम् गन्तुम् न इच्छेत् = कः स्वर्गं गन्तुं नेच्छेत् ।

    Easy questions:

    1. Where is the सूत्रम् 7-3-105 आङि चापः used in the verses?
    Answer: The सूत्रम् 7-3-105 आङि चापः is used in the form यया (सर्वनाम-प्रातिपदिकम् ‘यद्’, स्त्रीलिङ्गे तृतीया-एकवचनम्)।

    Please refer to the answer to question 3 in the following comment for derivation of the form यया – http://avg-sanskrit.org/2010/11/22/मात्रे-fds/#comment-123

    2. Which सूत्रम् prescribes the छकारादेश: (substitution ‘छ्’) in the form इच्छामि?
    Answer: The छकारादेश: (substitution ‘छ्’) in the form इच्छामि is prescribed by the सूत्रम् 7-3-77 इषुगमियमां छः – When followed by an affix which begins with the letter ‘श्’ as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets the letter ‘छ्’ as replacement.

    Please refer to the answer to question 5 in the following comment for derivation of the form इच्छामि – http://avg-sanskrit.org/2012/02/14/भवितास्मि-1as-लुँट्/#comment-3293

Leave a comment

Your email address will not be published.

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics