Home » Example for the day » आगामिनि mLs

आगामिनि mLs

Today we will look at the form आगामिनि mLs from श्रीमद्भागवतम् 10.50.44.

अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा । हतेषु स्वेष्वनीकेषु त्यक्तोऽगादरिभिर्नृपः ।। १०-५०-४३ ।।
अष्टादशमसङ्ग्राम आगामिनि तदन्तरा । नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत ।। १०-५०-४४ ।।

श्रीधर-स्वामि-टीका
अक्षिण्वन् क्षयं निन्युः ।। ४३ ।। अष्टादशमेऽष्टादशे संग्रामे भाव्ये तन्मध्येऽकस्मात्कालयवनः प्राप्तः ।। ४४ ।।

Gita Press translation – Endowed (however) with the (inexhaustible and equalled) might of Śrī Kṛṣṇa, the Vṛṣṇis annihilated his entire force. Let off by the Yadus (his enemies) on his troops having been killed, the monarch withdrew (to his capital) (43). While the eighteenth encounter was yet to come, Kālayavana (Yavana hero), despatched by the sage Nārada, appeared (on the scene) during the interval (44).

आगमिष्यतीत्यागामी (आगमिष्यति इति आगामी)।

The प्रातिपदिकम् ‘आगामिन्’ is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) along with the उपसर्गः ‘आङ्’। The ending ऌकार: of ‘गमॢँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) आङ् गम् + इनिँ । By the उणादि-सूत्रम् 4-7 आङि णित् – The affix ‘इनिँ’ comes after the verbal root √गम् (गमॢँ गतौ १. ११३७) when preceded by the उपसर्गः ‘आङ्’ and is treated as ‘णित्’ (having णकार: as a इत्)। By 3-3-3 भविष्यति गम्यादयः – (The affixes उण् etc used in the derivation of a few) words such as गमी etc are used to denote an action in the future tense. Note: The अनुवृत्ति: of ‘वर्तमाने’ runs from 3-2-123 वर्तमाने लट् down to 3-3-1 उणादयो बहुलम्। Hence as per 3-3-1 उणादयो बहुलम् the affixes उण् etc may be used variously to denote an action in the present tense. Now by the सूत्रम् 3-3-3 भविष्यति गम्यादयः they may be seen to be used only occasionally (as in the case of the प्रातिपदिकम् ‘आगामिन्’) to denote an action in the future tense.

(2) आ गम् + इन् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) आ गाम् + इन् । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

‘आगामिन्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, सप्तमी-एकवचनम्

(4) आगामिन् + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(5) आगामिनि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

Questions:

1. Where has the verbal root √गम् (गमॢँ गतौ १. ११३७) been used along with the उपसर्गः ‘आङ्’ in Chapter Fourteen of the गीता?

2. From which verbal root is अगात् derived?

3. Which सूत्रम् prescribes the यणादेश: in the form निन्युः (used in the commentary)?

4. Can you spot the affix ‘क’ in the verses?

5. How would you say this in Sanskrit?
“In the coming year I want to go to India.” Use a सन्नन्त-प्रयोग: for “want to go.”

Advanced question:

1. Can you try to find the सूत्रम् (which we have not yet studied) which prescribes the affix ण्यत् in the प्रातिपदिकम् ‘भाव्य’ (used in the form भाव्ये in the commentary)? Hint: We have studied the सूत्रम् 3-1-124 ऋहलोर्ण्यत्‌ which prescribes the affix ण्यत्। The अनुवृत्ति: of ण्यत् goes from 3-1-124 down to 3-1-131.

Easy questions:

1. Can you spot the affix ‘यक्’ in the verses?

2. Where has the सूत्रम् 3-1-73 स्वादिभ्यः श्नुः been used in the verses?


1 Comment

  1. 1. Where has the verbal root √गम् (गमॢँ गतौ १. ११३७) been used along with the उपसर्गः ‘आङ्’ in Chapter Fourteen of the गीता?
    Answer: The verbal root √गम् (गमॢँ गतौ १. ११३७) has been used along with the उपसर्गः ‘आङ्’ in the form आगताः (प्रातिपदिकम् ‘आगत’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः |
    सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च || 14-2||

    The derivation of the प्रातिपदिकम् ‘गत’ is shown in answer to question 5 in the following comment –
    http://avg-sanskrit.org/2012/11/26/कीर्णानाम्-mgp/#comment-8851

    2. From which verbal root is अगात् derived?
    Answer: अगात् is derived from the verbal root √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०).
    Please see the following post for the derivation of अगात् – http://avg-sanskrit.org/2012/04/25/अगात्-3as-लुँङ्/

    3. Which सूत्रम् prescribes the यणादेश: in the form निन्युः (used in the commentary)?
    Answer: The सूत्रम् 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य prescribes the यणादेश: in the form निन्युः derived from √नी (णीञ् प्रापणे १. १०४९).

    The beginning letter ‘ण्’ of ‘णीञ्’ is substituted by the letter ‘न्’ by 6-1-65 णो नः। The ending letter ‘ञ्’ gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    नी + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = नी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = नी + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘उस्’ from getting the इत्-सञ्ज्ञा।
    = नी नी + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before considering a substitution in place of the letter ‘ई’ of the अङ्गम् ‘नी’।
    = नि नी + उस् । By 7-4-59 ह्रस्वः।
    = निन्युस् । By 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य – If an affix beginning with a अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by a यण् letter in the following situation – If the अङ्गम् is अनेकाच् (has more than one vowel) and ends in a धातु: which ends in the इवर्ण: (letter ‘इ’ or letter ‘ई’) and there is no conjunct consonant belonging to the धातु: prior to the इवर्ण:।
    Note: 6-1-77 इको यणचि would not have worked here, because it is overruled by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।
    = निन्युः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Can you spot the affix ‘क’ in the verses?
    Answer: The affix ‘क’ is used in the form form नृपः (प्रातिपदिकम् ‘नृप’, पुंलिङ्गे प्रथमा-एकवचनम्) derived from verbal root √पा (पा रक्षणे २. ५१).

    नॄन् पातीति नृपः।

    The derivation of the प्रातिपदिकम् ‘नृप’ shown in answer to question 5 in the following comment – http://avg-sanskrit.org/2012/10/17/निशाचरी-fns/#comment-5533

    5. How would you say this in Sanskrit?
    “In the coming year I want to go to India.” Use a सन्नन्त-प्रयोग: for “want to go.”
    Answer: आगामिनि संवत्सरे/वर्षे भारतदेशम् जिगमिषामि = आगामिनि संवत्सरे/वर्षे भारतदेशं जिगमिषामि ।

    Advanced question:

    1. Can you try to find the सूत्रम् (which we have not yet studied) which prescribes the affix ण्यत् in the प्रातिपदिकम् ‘भाव्य’ (used in the form भाव्ये in the commentary)? Hint: We have studied the सूत्रम् 3-1-124 ऋहलोर्ण्यत्‌ which prescribes the affix ण्यत्। The अनुवृत्ति: of ण्यत् goes from 3-1-124 down to 3-1-131.
    Answer: The सूत्रम् 3-1-125 ओरावश्यके prescribes the affix ‘ण्यत्’ in the प्रातिपदिकम् ‘भाव्य’।

    The कृदन्त-प्रातिपदिकम् ‘भाव्य’ is derived from √भू (भू सत्तायाम् १. १) as follows:
    भू + ण्यत् । By 3-1-125 ओरावश्यके – The affix ‘ण्यत्’ is used after a verbal root that ends in the उवर्ण: (letter ‘उ’ or ‘ऊ’) when the sense is that of necessity/urgency.
    = भू + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: The affix ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = भौ + य । By 7-2-115 अचो ञ्णिति।
    = भाव्य । By 6-1-79 वान्तो यि प्रत्यये।
    ‘भाव्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Easy questions:

    1. Can you spot the affix ‘यक्’ in the verses?
    Answer: The affix ‘यक्’ is used in the form अदृश्यत

    Please see answer to question 4 in the following comment for derivation of the form अदृश्यत – http://avg-sanskrit.org/2011/12/16/शुश्राव-3as-लिँट्/#comment-3002

    2. Where has the सूत्रम् 3-1-73 स्वादिभ्यः श्नुः been used in the verses?
    Answer: The सूत्रम् 3-1-73 स्वादिभ्यः श्नुः has been in the form अक्षिण्वन् derived from √क्षि (क्षि हिंसायाम् ५. ३३).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    क्षि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = क्षि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = क्षि + झ् । By 3-4-100 इतश्च।
    = क्षि + श्नु + झ् । By 3-1-73 स्वादिभ्यः श्नुः – The affix ‘श्नु’ is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुकम् affix that is used signifying the agent. Note: This सूत्रम् is an exception (अपवाद:) to 3-1-68 कर्तरि शप्‌।
    = क्षि + नु + झ् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    Note: Since the सार्वधातुक-प्रत्यय: ‘श्नु’ is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending letter ‘इ’ of the अङ्गम् ‘क्षि’ which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः। Similarly, since the सार्वधातुक-प्रत्यय: ‘झि’ is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending letter ‘उ’ of the अङ्गम् ‘क्षिनु’ which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = क्षि + नु + अन्त् । By 7-1-3 झोऽन्तः।
    = क्षि + न् व् + अन्त् = क्षिन्वन्त् । By 6-4-87 हुश्नुवोः सार्वधातुके।
    Note: The यण् substitution prescribed by this सूत्रम् is an अपवाद: (exception) to the ‘उवँङ्’ substitution that would have otherwise been done by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।
    = अट् क्षिन्वन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अक्षिन्वन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अक्षिन्वन् । By 8-2-23 संयोगान्तस्य लोपः।
    = अक्षिण्वन् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

Leave a comment

Your email address will not be published.

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics