Home » Example for the day » राहुः mNs

राहुः mNs

Today we will look at the form राहुः mNs from श्रीमद्-वाल्मीकि-रामायणम् 7.35.32

अनेन च परामृष्टो राहु: सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ।। ७-३५-३२ ।।
इन्द्रस्य भवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद् भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ।। ७-३५-३३ ।।
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ।। ७-३५-३४ ।।
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ।। ७-३५-३५ ।।

Gita Press translation – Nay, Rāhu was laid hands on by Hanumān on the solar chariot. Thereupon Rāhu, the scourge of the sun-god and the moon-god, slipped away from that place frightened (32). Knitting his eyebrows after proceeding to the abode of Indra, Rāhu (son of Siṁhikā) angrily spoke (as follows) to the deity surrounded by hosts of gods :- (33) “Having allotted to me the moon and the sun as a means of appeasing my hunger, O Indra, how is it that my aforesaid share has been given over by you to another, O destroyer of the demons Bala and Vṛtra? (34) Today at the conjunction of the moonless night and the new moon day I for my part came to lay hold of the sun. Meanwhile, approaching the sun, another Rāhu seized it all at once” (35).

रहति गृहीत्वा त्यजति चन्द्रार्कौ = राहुः ।

The प्रातिपदिकम् ‘राहु’ is derived from the verbal root √रह् (रहँ त्यागे १. ८३२). The ending अकार: of ‘रहँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) रह् + उण् । By उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् – The affix उण् may be used following any one of the verbal roots listed below –
(i) √कृ (डुकृञ् करणे ८. १०)
(ii) √वा (वा गतिगन्धनयोः २. ४५)
(iii) √पा (पा पाने १. १०७४, पा रक्षणे २. ५१)
(iv) √जि (जि अभिभवे १. १०९६)
(v) √मि (डुमिञ् प्रक्षेपणे ५. ४)
(vi) √स्वद् (ष्वदँ आस्वादने १. १८)
(vii) √साध् (साधँ संसिद्धौ ५. १९)
(vii) √अश् (अशूँ व्याप्तौ सङ्घाते च ५. २०)
Note: The verbal root √रह् (रहँ त्यागे १. ८३२) is not mentioned in the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण्। But ‘उणादयो बहुलम्’ इति बहुलवचनादन्यस्मादप्युण्भवति – the affix उण् may also be used following other verbal roots (besides the ones listed in उणादि-सूत्रम् 1-1). This is justified by taking recourse to the mention of बहुलम् in the सूत्रम् 3-3-1 उणादयो बहुलम् – The affixes उण् etc may be used variously to form nouns from verbal roots when the action is denoted in the present tense. So also such affixes which are not specifically prescribed are to be inferred.

(2) रह् + उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) राहु । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

‘राहु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा here is प्रथमा-एकवचनम्

(5) राहु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) राहु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) राहुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् (used in step 1) been used in the last ten verses of Chapter Two of the गीता?

2. Approximately how many सूत्राणि are there in the उणादि-प्रकरणम्?
(i) 650 (ii) 750 (iii) 850 (iv) 950

3. Approximately how many affixes – उण् etc – are prescribed in the उणादि-प्रकरणम्?
(i) 325 (ii) 425 (iii) 525 (iv) 750

4. In which word used in the verses would the सूत्रम् 2-4-37 लुङ्सनोर्घसॢ find application?

5. Which सूत्रम् prescribes the दीर्घादेश: in the प्रातिपदिकम् ‘क्रान्त’ (used in अपक्रान्त:)?

6. How would you say this in Sanskrit?
“Even when insulted, a saint is not disturbed.” Use (a passive participle form of) the verbal root √क्षिप् (क्षिपँ प्रेरणे ६. ५) with the उपसर्ग: ‘अधि’ for ‘to insult.’ Use the verbal root √विज् (ओँविजीँ भयचलनयोः ६. ९) with the उपसर्ग: ‘उद्’ for ‘to be disturbed.’ Use the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् to form a प्रातिपदिकम् for ‘saint’ (साध्नोति परकार्यम्)।

Easy questions:

1. Which सूत्रम् prescribes the augment ईट् in अब्रवीद्?

2. Where has the सूत्रम् 7-2-112 अनाप्यकः been used in the verses?


1 Comment

  1. 1. Where has the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् (used in step 1) been used in the last ten verses of Chapter Two of the गीता?
    Answer: The उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् has been used in the form वायुः (प्रथमा-एकवचनम्) derived from the verbal root √वा (वा गतिगन्धनयोः २. ४५).

    इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
    तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || 2-67||

    वातीति वायु: ।

    वा + उण् । By उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् – The affix उण् may be used following any one of the verbal roots listed below –
    (i) √कृ (डुकृञ् करणे ८. १०)
    (ii) √वा (वा गतिगन्धनयोः २. ४५)
    (iii) √पा (पा पाने १. १०७४, पा रक्षणे २. ५१)
    (iv) √जि (जि अभिभवे १. १०९६)
    (v) √मि (डुमिञ् प्रक्षेपणे ५. ४)
    (vi) √स्वद् (ष्वदँ आस्वादने १. १८)
    (vii) √साध् (साधँ संसिद्धौ ५. १९)
    (vii) √अश् (अशूँ व्याप्तौ सङ्घाते च ५. २०)
    = वा + उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = वा युक् + उ । By 7-3-33 आतो युक् चिण्कृतोः, 1-1-46 आद्यन्तौ टकितौ।
    = वा य् + उ = वायु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। The letter ‘उ’ in युक् is उच्चारणार्थ:। ‘वायु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    2. Approximately how many सूत्राणि are there in the उणादि-प्रकरणम्?
    (i) 650 (ii) 750 (iii) 850 (iv) 950
    Answer: ii) Approximately 750 सूत्राणि

    3. Approximately how many affixes – उण् etc – are prescribed in the उणादि-प्रकरणम्?
    (i) 325 (ii) 425 (iii) 525 (iv) 750
    Answer: i) Approximately 325 affixes

    4. In which word used in the verses would the सूत्रम् 2-4-37 लुङ्सनोर्घसॢ find application?
    Answer: The सूत्रम् 2-4-37 लुङ्सनोर्घसॢ finds application in the form जिघृक्षुः।

    जिघृक्षुः is derived from the सन्नन्त-धातुः ‘जिघृक्ष’। Please see the following post for derivation of the सन्नन्त-धातुः ‘जिघृक्ष’ – http://avg-sanskrit.org/2012/07/12/जिघृक्षया-fis/

    Now we derive the प्रातिपदिकम् ‘जिघृक्षु’ from the सन्नन्त-धातुः ‘जिघृक्ष’।

    जिघृक्ष + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: ‘उ’ gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = जिघृक्ष् + उ । By 6-4-48 अतो लोपः।
    = जिघृक्षु ।
    Since the affix ‘उ’ has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, ‘जिघृक्षु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा in जिघृक्षुः is पुंलिङ्गे प्रथमा-एकवचनम्।

    5. Which सूत्रम् prescribes the दीर्घादेश: in the प्रातिपदिकम् ‘क्रान्त’ (used in अपक्रान्त:)?
    Answer: The सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति prescribes the दीर्घादेश: (elongation of the vowel) in the प्रातिपदिकम् ‘क्रान्त’।

    ‘क्रान्त’ is derived from the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) as follows:
    क्रम् + क्त । By 3-2-102 निष्ठा, 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = क्रम् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-15 यस्य विभाषा, with the help of 7-2-56 उदितो वा, stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = क्राम् + त । By 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति – The penultimate vowel of a अङ्गम् which ends in a nasal consonant is elongated when followed by either i) the affix ‘क्वि’ or ii) an affix which begins with a झल् letter and is either कित् or ङित् – has the letter ‘क्’ or the letter ‘ङ्’ as a इत्।
    = क्रांत । By 8-3-24 नश्चापदान्तस्य झलि।
    = क्रान्त । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    ‘क्रान्त’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “Even when insulted, a saint is not disturbed.” Use (a passive participle form of) the verbal root √क्षिप् (क्षिपँ प्रेरणे ६. ५) with the उपसर्ग: ‘अधि’ for ‘to insult.’ Use the verbal root √विज् (ओँविजीँ भयचलनयोः ६. ९) with the उपसर्ग: ‘उद्’ for ‘to be disturbed.’ Use the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् to form a प्रातिपदिकम् for ‘saint’ (साध्नोति परकार्यम्)।
    Answer: अधिक्षिप्तः अपि साधुः न उद्विजते = अधिक्षिप्तोऽपि साधुर्नोद्विजते।

    Easy questions:

    1. Which सूत्रम् prescribes the augment ईट् in अब्रवीद्?
    Answer: The augment ईट् in अब्रवीत् is prescribed by the सूत्रम् 7-3-93 ब्रुव ईट् – When preceded by the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९), a सार्वधातुकम् affix which is हलादि: (beginning with a consonant) and is a पित् (has the letter ‘प्’ as a इत्), gets ‘ईट्’ as the augment.

    Please see answer to question 1 in the following comment for derivation of the form अब्रवीत् – http://avg-sanskrit.org/2012/05/02/व्यवोचत्-3as-लुँङ्/#comment-3687

    2. Where has the सूत्रम् 7-2-112 अनाप्यकः been used in the verses?
    Answer: The सूत्रम् 7-2-112 अनाप्यकः has been used in the form अनेन (सर्वनाम-प्रातिपदिकम् ‘इदम्’, पुंलिङ्गे तृतीया-एकवचनम्।)

    Please see the answer to easy question 1 in the following comment for the derivation of अनेन – http://avg-sanskrit.org/2012/05/01/अध्यगमत्-3as-लुँङ्/#comment-3686

Leave a comment

Your email address will not be published.

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics