Home » Example for the day » धिया fIs

धिया fIs

Today we will look at the form धिया fIs from श्रीमद्भागवतम् 3.17.29.

स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिः । रोषं समुत्थं शमयन्स्वया धिया व्यवोचदङ्गोपशमं गता वयम् ।। ३-१७-२९ ।।
पश्यामि नान्यं पुरुषात्पुरातनाद्यः संयुगे त्वां रणमार्गकोविदम् । आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ।। ३-१७-३० ।।

श्रीधर-स्वामि-टीका
उपशमं युद्धादिकौतुकादुपरमम् ।। २९ ।। युद्धमार्गनिपुणं त्वां यस्तोषयिष्यति तमिहि गच्छ । गृणते स्तुवन्ति ।। ३० ।।

Gita Press translation – Thus wantonly mocked by an enemy whose vanity knew no bounds, the worshipful lord of waters waxed angry : but he managed to curb the anger that had sprung in him by dint of his reason and replied, “O dear one, we have (now) desisted from warfare (have grown too old for a combat) (29). I do not see anyone else than the most ancient Person (Lord Viṣṇu), who will give satisfaction in battle to you, who are so skilled in the ways of war. Therefore, O chief of the Asuras, approach Him, whom even heroes like you mention with praise (30).

ध्यायति तच्छीला = धी: । (करणस्य कर्तृत्वविवक्षायां क्विप्।) तया धिया ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘धी’ is derived from the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६).

(1) ध्या + क्विँप् । By the वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) ध्यायते: सम्‍प्रसारणं च – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६). Simultaneously there is सम्‍प्रसारणम् of (the यकार: contained in) the verbal root. Note: By 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows. Hence the ending ऐकार: of ‘ध्यै’ is replaced by a आकार:।

(2) ध्या + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) ध्या । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा।

(4) ध् य् आ = ध् इ आ । Here सम्‍प्रसारणम् is done by the same वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) ध्यायते: सम्‍प्रसारणं च।

(5) ध् इ = धि । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(6) धी । By 6-4-2 हलः – (The ending vowel of) a अङ्गम् which ends in a सम्प्रसारणम् (ref 1-1-45) is elongated provided that सम्प्रसारणम् follows a consonant that belongs to the अङ्गम्।

Now ‘धी’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

The विवक्षा is तृतीया-एकवचनम्

(7) धी + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(8) धी + आ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(9) ध् इयँङ् + आ । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।

Note: 6-4-77 is applied here because – as shown above – the ending ईकार: of “धी” belongs to a धातु:। As per 1-1-53 ङिच्च, only the ending ईकार: is replaced by “इयँङ्”।

(10) धिया । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. The वृत्ति: of the सूत्रम् 6-4-2 हलः (used in step 6) says – अङ्गावयवाद्धलः परं यत्‍संप्रसारणं तदन्‍तस्‍य दीर्घः । Commenting on this the तत्त्वबोधिनी says – अङ्गावयवात्किम्? निरुतम् । तदन्ताङ्गस्य किम्? विध्यति । Please explain.

2. Can you recall a सूत्रम् in which पाणिनि: specifically mentions the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६)?

3. Where has the सूत्रम् 6-4-92 मितां ह्रस्वः been used in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘समुत्थ’?

5. Can you spot the augment ‘उम्’ in the verses?

6. How would you say this in Sanskrit?
Arjuna asked Śrī Kṛṣṇa – “What are the characteristics of one whose intellect is steady?” Use the neuter noun ‘लक्षण’ for ‘characteristic.’

Easy questions:

1. Where has the verbal root √इ (इण् गतौ २. ४०) been used in a तिङन्तं पदम् in the verses?

2. In the verses can you spot a प्रातिपदिकम् which is used only in the plural?


1 Comment

  1. 1. The वृत्ति: of the सूत्रम् 6-4-2 हलः (used in step 6) says – अङ्गावयवाद्धलः परं यत्‍संप्रसारणं तदन्‍तस्‍य दीर्घः । Commenting on this the तत्त्वबोधिनी says – अङ्गावयवात्किम्? निरुतम् । तदन्ताङ्गस्य किम्? विध्यति । Please explain.
    Answer:
    The form निरुतम् is derived from the verbal root √वे (वेञ् तन्तुसन्ताने १. ११६१) preceded by the उपसर्ग: ‘निर्’।
    निर् + वे + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = निर् + वे + त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = निर् + व् ए + त = निर् + उ ए + त । By 6-1-15 वचिस्वपियजादीनां किति।
    = निर् + उ + त । By 6-1-108 सम्प्रसारणाच्च।
    Note: By 6-4-2 हलः – (The ending vowel of) a अङ्गम् which ends in a सम्प्रसारणम् (ref 1-1-45) is elongated provided that सम्प्रसारणम् follows a consonant that belongs to the अङ्गम्
    Here, the सम्प्रसारणम् (the vowel ‘उ’) is preceded by the consonant ‘र्’ but this consonant does not belong to the अङ्गम् ‘उ’। Hence 6-4-2 हलः cannot apply. This is what is meant by अङ्गावयवात्किम्? निरुतम् ।
    = निरुत । ‘निरुत’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The form विध्यति is derived from the verbal root √व्यध् (व्यधँ ताडने ४. ७८).
    व्यध् + लँट् । By 3-2-123 वर्तमाने लट्।
    = व्यध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्यध् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = व्यध् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्यध् + श्यन् + ति । By 3-1-69 दिवादिभ्यः श्यन्।
    = व्यध् + य + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व् य् अध् + य + ति = व् इ अध् + य + ति । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च। (Note: Since the सार्वधातुक-प्रत्यय: ‘श्यन्’ is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 6-1-16 to apply)
    = व् इध् + य + ति । By 6-1-108 सम्प्रसारणाच्च।
    Note: By 6-4-2 हलः – (The ending vowel of) a अङ्गम् which ends in a सम्प्रसारणम् (ref 1-1-45) is elongated provided that सम्प्रसारणम् follows a consonant that belongs to the अङ्गम्।
    Here, the अङ्गम् ‘विध्’ does not end in the सम्प्रसारणम् (the vowel ‘इ’) but ends in the consonant ‘ध्’। Hence 6-4-2 हलः cannot apply. This is what is meant by तदन्ताङ्गस्य किम्? विध्यति ।
    = विध्यति ।

    2. Can you recall a सूत्रम् in which पाणिनि: specifically mentions the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६)?
    Answer: पाणिनि: specifically mentions the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६) in the सूत्रम् 8-2-57 न ध्याख्यापॄमूर्च्छिमदाम् – When following the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६) or √ख्या (ख्या प्रकथने २. ५५) or √पॄ (पॄ पालनपूरणयोः ३. ४) or √मूर्च्छ् (मूर्च्छाँ मोहनसमुच्छ्राययोः १. २४०) or √मद् (मदीँ हर्षे ४. १०५), the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) is not replaced by the letter ‘न्’।

    3. Where has the सूत्रम् 6-4-92 मितां ह्रस्वः been used in the verses?
    Answer: The सूत्रम् 6-4-92 मितां ह्रस्वः has been used in the form शमयन् (पुंलिङ्गे प्रथमा-एकवचनम्) derived from the causative form of the verbal root √शम् (शमुँ उपशमे ४. ९८).

    शम् + णिच् । By 3-1-26 हेतुमति च।
    = शाम् + णिच् । By 7-2-116 अत उपधायाः।
    = शम् + णिच् । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has the letter ‘म्’ as an इत्) and is followed by the causative affix ‘णि’। Note: √शम् is a मित् as per the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in ‘अम्’ is considered to be ‘मित्’ (having the letter ‘म्’ an an इत्)।
    = शम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = शमि। ‘शमि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    = शमि + लँट् । By 3-2-123 वर्तमाने लट्।
    = शमि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शमि + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = शमि + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = शमि + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = शमि + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = शमे + अ + अत् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शमय् + अ + अत् = शमय + अत् । By 6-1-78 एचोऽयवायावः।
    = शमयत् । By 6-1-97 अतो गुणे। ‘शमयत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of the form शमयन् from the प्रातिपादिकम् ‘शमयत्’ is similar to the derivation of विदन् from the प्रातिपादिकम् ‘विदत्’ shown in answer to question 2 in the following comment –
    http://avg-sanskrit.org/2012/12/31/विद्वान्-mns/#comment-12135

    4. Which कृत् affix is used to form the प्रातिपदिकम् ‘समुत्थ’?
    Answer: The कृत् affix ‘क’ is used to form the कृदन्त-प्रातिपदिकम् ‘समुत्थ’ derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) along with the उपसर्गौ ‘सम्’ and ‘उद्’।

    सम् उद् स्था + क । By 3-1-136 आतश्चोपसर्गे – The affix ‘क’ may be used after a verbal root ending in the letter ‘आ’, when in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे)।
    = सम् उद् स्था + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = सम् उद् स्थ् + अ । By 6-4-64 आतो लोप इटि च।
    = समुत् स्थ । By 8-4-55 खरि च।
    = समुत् थ्थ । By 8-4-61 उदः स्थास्तम्भोः पूर्वस्य।
    = समुत्थ्थ/समुत्थ By 8-4-65 झरो झरि सवर्णे।

    ‘समुत्थ्थ/समुत्थ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Can you spot the augment ‘उम्’ in the verses?
    Answer: The augment ‘उम्’ is seen in the form व्यवोचत्। Please see the following post for derivation of the form व्यवोचत् – http://avg-sanskrit.org/2012/05/02/व्यवोचत्-3as-लुँङ्/

    6. How would you say this in Sanskrit?
    Arjuna asked Śrī Kṛṣṇa – “What are the characteristics of one whose intellect is steady?” Use the neuter noun ‘लक्षण’ for ‘characteristic.’
    Answer: यस्य धी: स्थिता तस्य कानि लक्षणानि इति अर्जुनः श्रीकृष्णम् पप्रच्छ = यस्य धी: स्थिता तस्य कानि लक्षणानीत्यर्जुनः श्रीकृष्णं पप्रच्छ।

    Easy questions:

    1. Where has the verbal root √इ (इण् गतौ २. ४०) been used in a तिङन्तं पदम् in the verses?
    Answer: The verbal root √इ (इण् गतौ २. ४०) has been used in a तिङन्तं पदम् in the form इहि

    Please see answer to question 5 in the following comment for derivation of the form इहि – http://avg-sanskrit.org/2012/05/02/व्यवोचत्-3as-लुँङ्/#comment-3687

    2. In the verses can you spot a प्रातिपदिकम् which is used only in the plural?
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् ‘अप्’ (used in the form अपाम्) is a नित्यं बहुवचनान्त-शब्द:।

    The विवक्षा in अपाम् is षष्ठी-बहुवचनम्।
    अप् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अपाम् । 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘आम्’ from getting the इत्-सञ्ज्ञा।

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics