Home » Example for the day » विदुर mVs

विदुर mVs

Today we will look at the form विदुर mVs from श्रीमद्भागवतम् 4.14.30.

मैत्रेय उवाच
इत्थं विपर्ययमतिः पापीयानुत्पथं गतः । अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः ।। ४-१४-२९ ।।
इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना । भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ।। ४-१४-३० ।।

श्रीधर-स्वामि-टीका
तेनासत्कृताःभग्नायां याच्ञायां चुक्रुधुः क्रोधं चक्रुः ।। ३० ।।

Gita Press translation – Maitreya went on : Even when thus supplicated (by the sages), that highly wicked soul, whose reason had got perverted and who had strayed from the path of virtue, did not accede to their prayer, all good luck having left him (for good) (29). Slighted thus by that conceited fool (who accounted himself wise), those Brāhmaṇas got angry with him, O blessed Vidura, at their prayer being turned down (30).

वेत्ति तच्छील: = विदुर: । (हे) विदुर ।

The प्रातिपदिकम् ‘विदुर’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९).

(1) विद् + कुरच् । By 3-2-162 विदिभिदिच्छिदेः कुरच् – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘कुरच्’ may be used following any one of the verbal roots listed below –
(i) √विद् (विदँ ज्ञाने २. ५९)
(ii) √भिद् (भिदिँर् विदारणे ७. २)
(iii) √छिद् (छिदिँर् द्वैधीकरणे ७. ३)

(2) विद् + उर । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।

= विदुर ।

‘विदुर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे सम्बुद्धिः

(3) (हे) विदुर + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः

(4) (हे) विदुर + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। The सकार: which is an एकाल् (single letter) प्रत्यय: gets the अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः

(5) (हे) विदुर । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः

Questions:

1. Commenting on the सूत्रम् 3-2-162 विदिभिदिच्छिदेः कुरच् the तत्त्वबोधिनी says – विदेर्ज्ञानार्थस्यैव ग्रहणं न तु लाभार्थस्य, व्याख्यानात्। Please explain.

2. Where has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the verses?

3. Can you spot the augment ‘मुँक्’ in the verses?

4. From which verbal root is the प्रातिपदिकम् ‘भ्रष्ट’ (used in the compound भ्रष्टमङ्गलः) derived?

5. Which सूत्रम् prescribes the नकारादेश: in भग्नायाम्?

6. How would you say this in Sanskrit?
Ask a wise man ‘Are you wise?’ He will say ‘No.’ Ask a fool ‘Are you wise?’ He will say ‘Of course I am!’ Use the अव्ययम् ‘किम्’ as a question mark. Use चतुर्थी विभक्ति: with ‘wise man’ as well as ‘fool.’ Use the अव्ययम् ‘अवश्यम्’ for ‘of course.’

Easy questions:

1. Derive the form पापीयान् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘पापीयस्’। Note: The प्रातिपदिकम् ‘पापीयस्’ ends in the affix ‘ईयसुँन्’।

2. Which सूत्रम् prescribes the एकारादेश: (substitution ‘ए’) in चक्रे?


1 Comment

  1. 1. Commenting on the सूत्रम् 3-2-162 विदिभिदिच्छिदेः कुरच् the तत्त्वबोधिनी says – विदेर्ज्ञानार्थस्यैव ग्रहणं न तु लाभार्थस्य, व्याख्यानात्। Please explain.
    Answer: In the सूत्रम् 3-2-162 विदिभिदिच्छिदेः कुरच् the verbal root √विद् refers to विदँ ज्ञाने २.५९ and not to विदॢँ लाभे ६. १६८. How do we know this? व्याख्यानात् – from the commentary.

    2. Where has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the verses?
    Answer: The सूत्रम् 3-2-83 आत्ममाने खश्च has been used in the derivation of the प्रातिपदिकम् ‘पण्डितमानिन्’ used in the form पण्डितमानिना (पुंलिङ्गे तृतीया-एकवचनम्)।

    पण्डितमात्मानं मन्यते = पण्डितमानी।

    The derivation of the प्रातिपदिकम् ‘पण्डितमानिन्’ is similar to the derivation of the प्रातिपदिकम् ‘शूरमानिन्’ as shown in the following post – http://avg-sanskrit.org/2012/11/07/

    The विवक्षा is पुंलिङ्गे, तृतीया-एकवचनम्।

    पण्डितमानिन् + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = पण्डितमानिन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पण्डितमानिना।

    3. Can you spot the augment ‘मुँक्’ in the verses?
    Answer: The augment ‘मुँक्’ has been used in the derivation of the प्रातिपदिकम् ‘अनुनीयमान’ in the form अनुनीयमानः।

    The प्रातिपदिकम् ‘अनुनीयमान’ is derived from the verbal root √नी (णीञ् प्रापणे #१. १०४९) along with the उपसर्गः ‘अनु’। Here it is a कर्मणि प्रयोग: – passive usage.
    अनु नी + लँट् । By 3-2-123 वर्तमाने लट्।
    = अनु नी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अनु नी + शानच् । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-13 भावकर्मणोः।
    = अनु नी + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अनु नी + यक् + आन । By 3-1-67 सार्वधातुके यक्।
    = अनु नी + य + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    Note: 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from substituting a गुण: letter in place of the ending letter ‘ई’ of ‘नी’।
    = अनु नीय मुँक् + आन । By 7-2-82 आने मुक् – The letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the augment ‘मुँक्’ joins after the letter ‘अ’।
    = अनु नीय म् + आन = अनुनीयमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    ‘अनुनीयमान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    अनुनीयमान + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = अनुनीयमान + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = अनुनीयमान: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. From which verbal root is the प्रातिपदिकम् ‘भ्रष्ट’ (used in the compound भ्रष्टमङ्गलः) derived?
    Answer: The प्रातिपदिकम् ‘भ्रष्ट’ is derived from the verbal root √भ्रन्श् (भ्रन्शुँ अधःपतने ४. १३८).

    भ्रन्श् + क्त । By 3-2-102 निष्ठा। Note: Since the verbal root √भ्रन्श् is intransitive (अकर्मक:), the affix ‘क्त’ has been used कर्तरि here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = भ्रन्श् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-15 यस्य विभाषा stops 7-2-35 आर्धधातुकस्येड् वलादेः because of the optionality prescribed by 7-2-56 उदितो वा।
    = भ्रश् + त । By 6-4-24 अनिदितां हल उपधायाः क्ङिति, the penultimate letter ‘न्’ of bases that end in a consonant and that do not have the letter ‘इ’ as a marker, takes लोपः (elision) when followed by an affix that has either the letter ‘क्’ or ‘ङ्’ as a marker.
    = भ्रष् + त । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, 1-1-52 अलोऽन्त्यस्य।
    = भ्रष्ट । By 8-4-41 ष्टुना ष्टुः।

    ‘भ्रष्ट’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which सूत्रम् prescribes the नकारादेश: in भग्नायाम्?
    Answer: The सूत्रम् 8-2-45 ओदितश्च prescribes the नकारादेश: in भग्नायाम्। The प्रातिपदिकम् ‘भग्न’ is derived from the verbal root √भन्ज् (भन्जोँ आमर्दने ७. १६).

    Please see answer to question 2 in the following comment for the derivation of the प्रातिपदिकम् ‘भग्न’ – http://avg-sanskrit.org/2012/12/06/दीनः-mns/#comment-10037

    The वीवक्षा is स्त्रीलिङ्गे सप्तमी-एकवचनम्।

    भग्न + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = भग्न + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भग्ना । By 6-1-101 अकः सवर्णे दीर्घः।
    भग्ना + ङि । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = भग्ना + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘आम्’ from getting the इत्-सञ्ज्ञा।
    = भग्ना + याट् आम् । By 7-3-113 याडापः – The ‘ङित्’ (having the letter ‘ङ्’ as a इत्) affixes following a base ending in an ‘आप्’ affix get the augment ‘याट्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘याट्’ attaches to the beginning of the affix ‘आम्’।
    = भग्ना + या आम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भग्नायाम् । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    Ask a wise man ‘Are you wise?’ He will say ‘No.’ Ask a fool ‘Are you wise?’ He will say ‘Of course I am!’ Use the अव्ययम् ‘किम्’ as a question mark. Use चतुर्थी विभक्ति: with ‘wise man’ as well as ‘fool.’ Use the अव्ययम् ‘अवश्यम्’ for ‘of course.’

    Answer: विदुरः असि किम् इति विदुराय पृच्छ। न इति सः वदिष्यति। विदुरः असि किम् इति मूर्खाय पृच्छ। अवश्यम् अस्मि इति सः वदिष्यति।
    = विदुरोऽसि किमिति विदुराय पृच्छ। नेति स वदिष्यति। विदुरोऽसि किमिति मूर्खाय पृच्छ। अवश्यमस्मीति स वदिष्यति।

     

    Easy questions:

    1. Derive the form पापीयान् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘पापीयस्’। Note: The प्रातिपदिकम् ‘पापीयस्’ ends in the affix ‘ईयसुँन्’।
    Answer: The form पापीयान् is derived as follows:
    पापीयस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…।
    = पापीयस् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = पापीय नुँम् स् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात् परः।
    = पापीय न् स् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पापीयान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य।
    = पापीयान्स् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।
    = पापीयान् । By 8-2-23 संयोगान्तस्य लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    2. Which सूत्रम् prescribes the एकारादेश: (substitution ‘ए’) in चक्रे?
    Answer: The सूत्रम् 3-4-81 लिटस्तझयोरेशिरेच् prescribes the substitution ‘ए’ in the form चक्रे derived from the verbal root √कृ (डुकृञ् करणे ८. १०)

    Please see the answer to question 3 in the following comment for the derivation of the form चक्रे – http://avg-sanskrit.org/2012/07/25/जिज्ञासया-fis/#comment-4092

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics