Home » Example for the day » गृध्नुः mNs

गृध्नुः mNs

Today we will look at the form गृध्नुः mNs from श्रीमद्-वाल्मीकि-रामायणम् 2.63.8.

यदाचरति कल्याणि शुभं वा यदि वाशुभम् | तदेव लभते भद्रे कर्ता कर्मजमात्मनः ।। २-६३-६ ।।
गुरु लाघवमर्थानामारम्भे कर्मणां फलम् | दोषं वा यो न जानाति स बाल इति होच्यते ।। २-६३-७ ।।
कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति | पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ।। २-६३-८ ।।
अविज्ञाय फलं यो हि कर्म त्वेवानुधावति । स शोचेत् फलवेलायां यथा किंशुकसेचकः ।। २-६३-९ ।।

Gita Press translation – A doer surely reaps, O blessed lady, the fruit of his own deeds corresponding to the nature, good, or evil of that which he does, O gracious one! (6) He who does not reckon, while undertaking actions, the relative importance of their fruits as well as the advantages or disadvantages accruing from them is surely dubbed as a fool (7). Anyone who, cutting down a (whole) mango grove (because of its unattractive and tiny blossoms) nourishes (a cluster of) Palāśa trees expecting (large and luscious) fruits on seeing their (charming and big) flowers repents at the time of their fruition (8). Indeed like the man who nourishes a Kiṁśuka tree, he who embarks on action alone, not minding the consequences, is sure to repent when the action bears fruit (9).

गृध्यति तच्छील: = गृध्नुः ।

The प्रातिपदिकम् ‘गृध्नु’ is derived from the verbal root √गृध् (गृधुँ अभिकाङ्क्षायाम् ४. १६१).

The उकार: at the end of ‘गृधुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

(1) गृध् + क्नु । By 3-2-140 त्रसिगृधिधृषिक्षिपेः क्नुः – Following any one of the verbal roots listed below, the affix ‘क्नु’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
(i) √त्रस् (त्रसीँ उद्वेगे ४. ११)
(ii) √गृध् (गृधुँ अभिकाङ्क्षायाम् ४. १६१)
(iii) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(iv) √क्षिप् (क्षिपँ प्रेरणे ४. १५, ६. ५)

(2) गृध् + नु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः1-1-5 क्क्ङिति च stops the गुणादेश: which would have been done by 7-3-86 पुगन्तलघूपधस्य च। See question 1.

= गृध्नु ।

‘गृध्नु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(3) गृध्नु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) गृध्नु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) गृध्नुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. After step 2, why doesn’t the affix ‘नु’ take the augment इट् as per 7-2-35 आर्धधातुकस्येड् वलादेः?

2. Which अधिकार: exerts its influence on the सूत्रम् 3-2-140 त्रसिगृधिधृषिक्षिपेः क्नुः?
(i) प्रत्ययः, परश्च
(ii) धातोः
(iii) तच्छीलतद्धर्मतत्साधुकारिषु
(iv) All of the above

3. Can you spot the affix ‘ड’ in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘सेचक’ (used in the verses as part of the compound प्रातिपदिकम् ‘किंशुकसेचक’)?

5. Which सूत्रम् prescribes the substitution ‘जा’ in जानाति?

6. How would you say this in Sanskrit?
“There is never satisfaction in the mind of one who is greedy.” Use the masculine प्रातिपदिकम् ‘सन्तोष’ for ‘satisfaction.’

Easy questions:

1. Where has the सूत्रम् 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च been used in the verses?

2. Can you spot a सम्प्रसारणम् in the verses?


1 Comment

  1. 1. After step 2, why doesn’t the affix ‘नु’ take the augment इट् as per 7-2-35 आर्धधातुकस्येड् वलादेः?
    Answer: The affix ‘नु’ does not take the augment इट् because of the निषेध-सूत्रम् 7-2-8 नेड् वशि कृति – A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।

    2. Which अधिकार: exerts its influence on the सूत्रम् 3-2-140 त्रसिगृधिधृषिक्षिपेः क्नुः?
    (i) प्रत्ययः, परश्च
    (ii) धातोः
    (iii) तच्छीलतद्धर्मतत्साधुकारिषु
    (iv) All of the above
    Answer: (iv) All of the above. The अधिकार: of प्रत्ययः, परश्च runs from 3-1-1 प्रत्ययः, 3-1-2 परश्च to the end of Chapter Three. The अधिकार: of धातोः runs from 3-1-91 धातोः to the end of Chapter Three. The अधिकार: of तच्छीलतद्धर्मतत्साधुकारिषु runs from 3-2-134 आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु to 3-2-178 अन्येभ्योऽपि दृश्यते। Hence the सूत्रम् 3-2-140 त्रसिगृधिधृषिक्षिपेः क्नुः belongs to all three of these अधिकारा:।

    3. Can you spot the affix ‘ड’ in the verses?
    Answer: The affix ‘ड’ by 3-2-98 पञ्चम्यामजातौ is seen in the form कर्मजम्।

    कर्मणो जातम् = कर्मजं (फलम्) ।

    “ज” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The (compound) प्रातिपदिकम् “कर्मज” is derived as follows:

    कर्मन् + ङसिँ + जन् + ड । By 3-2-98 पञ्चम्यामजातौ – When in composition with a पदम् which ends in the fifth (ablative) case, the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may take the the affix “ड” provided the verbal root is used to denote an action in the past tense and the उपपदम् does not denote a class/genus.
    Note: In the सूत्रम् 3-2-98, the term पञ्चम्याम् ends in the seventh (locative) case. Hence “कर्मन् + ङसिँ” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = कर्मन् + ङसिँ + जन् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = कर्मन् + ङसिँ + ज् + अ । By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
    = कर्मन् + ङसिँ + ज ।

    Now we form a compound between “कर्मन् + ङसिँ” (which is the उपपदम्) and “ज” by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, “कर्मन् + ङसिँ” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here “कर्मन् + ङसिँ” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    “कर्मन् + ङसिँ + ज” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = कर्मन् + ज । By 2-4-71 सुपो धातुप्रातिपदिकयोः। ‘कर्मन्’ now has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 नलोप: प्रातिपदिकान्तस्य to apply in the next step.
    = कर्मज । By 8-2-7 नलोप: प्रातिपदिकान्तस्य।

    The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्।
    कर्मज + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    कर्मज + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा। Note: 7-1-24 is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.
    = कर्मजम् । By 6-1-107 अमि पूर्वः।

    4. Which कृत् affix is used to form the प्रातिपदिकम् ‘सेचक’ (used in the verses as part of the compound प्रातिपदिकम् ‘किंशुकसेचक’)?
    Answer: The कृत् affix ‘ण्वुल्’ by the सूत्रम् 3-1-133 ण्वुल्तृचौ is used in the derivation of the प्रातिपदिकम् ‘सेचक’।

    The प्रातिपदिकम् ‘सेचक’ is derived from the verbal root √सिच् (षिचँ क्षरणे #६. १७०). The initial षकारः of the धातुः is replaced by a सकारः as per 6-1-64 धात्वादेः षः सः।

    सिच् + ण्वुल् । By 3-1-133 ण्वुल्तृचौ – The affixes “ण्वुल्” and “तृच्” may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, the affixes “ण्वुल्” and “तृच्” are used in the sense of the agent of the action.
    = सिच् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = सिच् + अक । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = सेच् + अक । By 7-3-86 पुगन्तलघूपधस्य च।
    = सेचक । ‘सेचक’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which सूत्रम् prescribes the substitution ‘जा’ in जानाति?
    Answer: The substitution ‘जा’ in जानाति is prescribed by the सूत्रम् 7-3-79 ज्ञाजनोर्जा – The verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a शित्-प्रत्ययः।

    The derivation of जानाति is shown in answer to question 1 in the following comment –
    http://avg-sanskrit.org/2011/11/12/क्रीणाति-3as-लँट्/#comment-2554

    6. How would you say this in Sanskrit?
    “There is never satisfaction in the mind of one who is greedy.” Use the masculine प्रातिपदिकम् ‘सन्तोष’ for ‘satisfaction.’
    Answer: गृध्नो: मनसि न कदा अपि सन्तोषः अस्ति = गृध्नोर्मनसि न कदापि सन्तोषोऽस्ति।

    Easy questions:

    1. Where has the सूत्रम् 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च been used in the verses?
    Answer: The सूत्रम् 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च has been used in the derivation of शपेत् derived from √शप् (शपँ आक्रोशे १. ११५५).

    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    शप् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = शप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शप् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = शप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शप् + त् । 3-4-100 इतश्च।
    = शप् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। As per 1-1-46 आद्यन्तौ the augment यासुट् joins at the beginning of the प्रत्यय:।
    = शप् + यास् त्। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the augment यासुट् the उकारः before the टकारः is उच्चारणार्थ:।
    = शप् + शप् + यास् त् । By 3-1-68 कर्तरि शप्‌।
    = शप् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शप् + अ + इय् त् । By 7-2-80 अतो येयः।
    = शप् + अ + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = शपेत् । By 6-1-87 आद्गुणः।

    2. Can you spot a सम्प्रसारणम् in the verses?
    Answer: सम्प्रसारणम् is seen in the form उच्यते derived from √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८).

    Please see answer to question 1 in the following comment for the derivation of the form उच्यते –
    http://avg-sanskrit.org/2012/02/19/वक्ता-3as-लुँट्/#comment-3327

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics