Home » Example for the day » स्थास्नुः mNs

स्थास्नुः mNs

Today we will look at the form स्थास्नुः mNs from श्रीमद्भागवतम् 10.46.43.

युवयोरेव नैवायमात्मजो भगवान्हरिः । सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः ।। १०-४६-४२ ।।
दृष्टं श्रुतं भूतभवद्भविष्यत् स्थास्नुश्चरिष्णुर्महदल्पकं च । विनाच्युताद्वस्तु तरां न वाच्यं स एव सर्वं परमात्मभूतः ।। १०-४६-४३ ।।

श्रीधर-स्वामि-टीका
किंच युवयोरेव नायमात्मजः किंतु सर्वेषामपि, तत्रापि नात्मज एव किंतु शत्रुमित्रादिरूपोऽपीति सर्वात्मत्वनिरूपणेन मोहनिवृत्तये संबन्धमनैकान्तिकीकरोति – युवयोरेवेति द्वाभ्याम् ।। ४२ ।। अच्युताद्विना तरां नितरां तत्त्वतो वाच्यं निर्वचनार्हं वस्तु नास्तीति ।। ४३ ।।

Gita Press translation – He, the divine Śrī Kṛṣṇa (the alleviator of the distress of all) is certainly not only your son; for He is the Son, the (very) Self, the Father, the Mother, (nay,) the Ruler of all (42). (Nay,) nothing which is seen or heard of, has gone by or is (still) existent or which is (yet) to come, which is immobile or mobile, big or small, is really worth naming (when considered) apart from God; for He alone is everything, He alone is true (43).

तिष्ठति तच्छील: = स्थास्नुः ।

The प्रातिपदिकम् ‘स्थास्नु’ is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, now reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

(1) स्था + ग्स्नु । By 3-2-139 ग्लाजिस्थश्च ग्स्नु: – Following any one of the verbal roots listed below, the affix ‘ग्स्नु’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
(i) √ग्लै (ग्लै हर्षक्षये १. १०५१)
(ii) √जि (जि जये १. ६४२, जि अभिभवे १. १०९६)
(iii) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
(iv) √भू (भू सत्तायाम् १. १)

(2) स्था + स्नु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। See question 2.

= स्थास्नु ।

‘स्थास्नु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(3) स्थास्नु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) स्थास्नु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) स्थास्नुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Commenting on the सूत्रम् 3-2-139 ग्लाजिस्थश्च ग्स्नु: (used in step 1), the सिद्धान्तकौमुदी says – छन्दसीति निवृत्तम्। What does this mean?

2. Commenting on the affix ‘ग्स्नु’ the सिद्धान्तकौमुदी says – गिदयं न तु कित्। तेन स्थ ईत्वं न। Please explain. Hint: Refer to the सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि।

3. Which सूत्रम् prescribes the affix ‘इष्णुच्’ in चरिष्णु:?

4. Can you spot a कृत्य-प्रत्यय: in the verses?

5. Where has the सूत्रम् 3-2-98 पञ्चम्यामजातौ been used in the verses?

6. How would you say this in Sanskrit?
“God resides even in immobile things.” Use the neuter प्रातिपदिकम् ‘वस्तु’ for ‘thing.’

Easy questions:

1. Where has the सूत्रम् 7-3-102 सुपि च been used in the commentary?

2. In the commentary can you spot a तिङन्तं पदम् in which the affix शप् has taken the लुक् elision?


1 Comment

  1. 1. Commenting on the सूत्रम् 3-2-139 ग्लाजिस्थश्च ग्स्नु: (used in step 1), the सिद्धान्तकौमुदी says – छन्दसीति निवृत्तम्। What does this mean?
    Answer: The अनुवृत्तिः of the term छन्दसि does not come from 3-2-137 णेश्छन्दसि into 3-2-139 ग्लाजिस्थश्च ग्स्नु:। This is what is meant by छन्दसीति निवृत्तम्।

    2. Commenting on the affix ‘ग्स्नु’ the सिद्धान्तकौमुदी says – गिदयं न तु कित्। तेन स्थ ईत्वं न। Please explain. Hint: Refer to the सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि।
    Answer: As per 6-4-66 घुमास्थागापाजहातिसां हलि – The आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।
    The affix ‘ग्स्नु’ is a गित् (it has गकारः as इत्) and is not a कित्। Therefore the आकारः of ‘स्था’ is not changed to ईकारः by 6-4-66 in the form ‘स्थास्नु’। This is what is explained by the statement गिदयं न तु कित्। तेन स्थ ईत्वं न।

    3. Which सूत्रम् prescribes the affix ‘इष्णुच्’ in चरिष्णु:?
    Answer: The सूत्रम् 3-2-136 अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् prescribes the affix ‘इष्णुच्’ in चरिष्णु:।

    चरति तच्छील: = चरिष्णु: ।

    The प्रातिपदिकम् ‘चरिष्णु’ is derived from the verbal root √चर् (चरँ गत्यर्थ:, भक्षणेऽपि १.६४०).

    चर् + इष्णुच् । By 3-2-136 अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् – Following any one of the verbal roots listed below, the affix ‘इष्णुच्’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill
    (i) अलम् (ref 1-4-64) + √कृ (डुकृञ् करणे ८. १०)
    (ii) निर् + आङ् (आ) + √कृ (डुकृञ् करणे ८. १०)
    (iii) प्र + √जन् (जनीँ प्रादुर्भावे ४. ४४)
    (iv) उद् + √पच् (डुपचँष् पाके १. ११५१)
    (v) उद् + √पत् (पतॢँ गतौ १. ९७९)
    (vi) उद् + √मद् (मदीँ हर्षे ४. १०५)
    (vii) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७)
    (viii) अप + √त्रप् (त्रपूँष् लज्जायाम्)
    (ix) √वृत् (वृतुँ वर्तने १. ८६२)
    (x) √वृध् (वृधुँ वृद्धौ १. ८६३)
    (xi) √सह् (षहँ मर्षणे, # १. ९८८)
    (xii) √चर् (चरँ गत्यर्थ: १. ६४०)
    = चर् + इष्णु = चरिष्णु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    ‘चरिष्णु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा here is प्रथमा-एकवचनम् ।
    = चरिष्णु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = चरिष्णु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = चरिष्णु: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Can you spot a कृत्य-प्रत्यय: in the verses?
    Answer: The कृत्य-प्रत्यय: ‘ण्यत्’ by 3-1-124 ऋहलोर्ण्यत्‌ is used in the form वाच्यम्।

    Please see the following post for the derivation of the प्रातिपदिकम् ‘वाच्य’ –
    http://avg-sanskrit.org/2012/09/17/वाच्यः-mns/

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    वाच्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    वाच्य + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = वाच्यम् । By 6-1-107 अमि पूर्वः।

    5. Where has the सूत्रम् 3-2-98 पञ्चम्यामजातौ been used in the verses?
    Answer: The सूत्रम् 3-2-98 पञ्चम्यामजातौ has been used in the form आत्मजः।

    Please see the following post for the derivation of the form आत्मजः –
    http://avg-sanskrit.org/2012/11/15/आत्मजः-mns/

    6. How would you say this in Sanskrit?
    “God resides even in immobile things.” Use the neuter प्रातिपदिकम् ‘वस्तु’ for ‘thing.’
    Answer: स्थास्नुषु वस्तुषु अपि भगवान् निवसति = स्थास्नुषु वस्तुष्वपि भगवान् निवसति।

    Easy questions:

    1. Where has the सूत्रम् 7-3-102 सुपि च been used in the commentary?
    Answer: The सूत्रम् 7-3-102 सुपि च has been used in the form द्वाभ्याम् (प्रातिपदिकम् ‘द्वि’, पुंलिङ्गे तृतीया-द्विवचनम्)।

    The प्रातिपदिकम् ‘द्वि’ used in the form द्वाभ्याम् is used only in the dual number.

    द्वि + भ्याम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। 1-3-4 न विभक्तौ तुस्माः prevents the ending ‘म्’ of ‘भ्याम्’ from getting the इत्-सञ्ज्ञा।
    = द्व् अ + भ्याम् । By 7-2-102 त्यदादीनाम:, 1-1-52 अलोऽन्त्यस्य।
    = द्वा + भ्याम् = द्वाभ्याम्। By 7-3-102 सुपि च – The ending ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

    2. In the commentary can you spot a तिङन्तं पदम् in which the affix शप् has taken the लुक् elision?
    Answer: A लुक् elision of the affix शप् can be seen in the form अस्ति derived from √अस् (असँ भुवि २. ६०).

    Please see answer to easy question 1 in the following comment for the derivation of the form अस्ति – http://avg-sanskrit.org/2012/09/14/त्याज्यः-mns/#comment-4469

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics