Home » Example for the day » विद्वान् mNs

विद्वान् mNs

Today we will look at the form विद्वान् mNs from श्रीमद्भागवतम् 11.28.30.

करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपातात् । न तत्र विद्वान्प्रकृतौ स्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या ।। ११-२८-३० ।।
तिष्ठन्तमासीनमुत व्रजन्तं शयानमुक्षन्तमदन्तमन्नम् । स्वभावमन्यत्किमपीहमानमात्मानमात्मस्थमतिर्न वेद ।। ११-२८-३१ ।।

श्रीधर-स्वामि-टीका
ननु विदुषामपि सर्वथा कर्म दुष्परिहरमिति पुनः संसारः स्यादत आह – करोतीति । विदुषोऽन्योऽसौ जन्तुर्देह एव भोजनादिकर्म करोति क्रियते विक्रियते तेन कर्मणा पुष्ट्याद्यपि प्राप्नोतीत्यर्थः । केनापि संस्कारादिना चोदित आनिपातान्मरणपर्यन्तं करोतिविद्वांस्तु प्रकृतौ देहे स्थितोऽपि कर्मणि न विक्रियते, निरहंकारित्वात् । हर्षविषादादिभिः संसारं न प्राप्नोति ।। ३० ।। किंच, आस्तां तावद्दैहिककर्मभिर्विकारशङ्का, यतो देहमप्यसौ न पश्यतीत्याह – तिष्ठन्तमिति । उक्षन्तं मूत्रयन्तम् । स्वभावप्राप्तमन्यदपि दर्शनस्पर्शनादि ईहमानं कुर्वन्तमात्मानं देहम् ।। ३१ ।।

Gita Press translation – Impelled by some agency (the Inner Controller or force of destiny etc.,) the ignorant man performs actions till his death and is subjected to joy and sorrow (undergoes transmigration thereby.) The enlightened soul (however) is not so subjected, though seated in a body (a product of Matter), his thirst (for the pleasures of sense) having ceased due to his enjoying the bliss of Self-Realization (and hence does not undergo transmigration through performing actions all his life) (30). He whose mind is fixed on the Self is not aware of the body whether it is standing or sitting, walking or lying down, answering the calls of nature or masticating food or pursuing any other natural activity (31).

The प्रातिपदिकम् ‘विद्वस्’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९)

The अकार: at the end of ‘विदँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has a उदात्त-स्वरः। Therefore as per the default 1-3-78 शेषात् कर्तरि परस्मैपदम्, √विद् takes परस्मैपद-प्रत्ययाः।

(1) विद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) विद् + शतृँ । 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action (in the present example न विक्रियते)। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √विद् (विदँ ज्ञाने २. ५९) is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

Note: ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। Since ‘शतृँ’ is अपित् (does not have the letter ‘प्’ as a इत्) it behaves ङिद्वत् (as if it has the letter ‘ङ्’ as a इत्) by 1-2-4 सार्वधातुकमपित्।

(4) विद् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) विद् + शप् + अत् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) विद् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) विद् + वसुँ । By 7-1-36 विदेः शतुर्वसुः – When following a अङ्गम् consisting of the verbal root √विद् (विदँ ज्ञाने २. ५९), the affix ‘शतृँ’ is optionally replaced by a ‘वसुँ’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘शतृँ’ is replaced by ‘वसुँ’। See question 2.
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, ‘वसुँ’ also has the सार्वधातुक-सञ्ज्ञा and behaves ङिद्वत्। Since ‘वसुँ’ has the सार्वधातुक-सञ्ज्ञा there is no question of applying 7-2-35 आर्धधातुकस्येड् वलादेः (which requires a आर्धधातुक-प्रत्यय:)। And ‘वसुँ’ being ङिद्वत् allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च।

(8) विद् + वस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

= विद्वस् ।

‘विद्वस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।

(9) विद्वस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-1-70 to apply in step 11 and 6-4-10 to apply in step 13.

(10) विद्वस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(11) विद्व नुँम् स् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः

(12) विद्व न् स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) विद्वा न् स् + स् । By 6-4-10 सान्तमहतः संयोगस्य

(14) विद्वा न् स् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(15) विद्वान् । By 8-2-23 संयोगान्तस्य लोपः with the help of 8-2-24 रात्‌ सस्य। Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. Where has the word विद्वान् been used in the गीता?

2. What would be the final form in this example in the case where the optional ‘वसुँ’ substitution (by 7-1-36 विदेः शतुर्वसुः) is not done?

3. Commenting on the सूत्रम् 7-1-36 विदेः शतुर्वसुः, the तत्त्वबोधिनी says – स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणं ‘वसोः संप्रसारणम्’ इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। तत्सामर्थ्याच्च ‘एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य’ इत्येतदपि न प्रवर्तते। Please explain.

4. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

5. Which सूत्रम् is used for the इकारादेश: in the form स्थित:?

6. How would you say this in Sanskrit?
“O wise one! (Please) teach me grammar.” Use द्वितीया विभक्ति: with ‘me’ as well as ‘grammar.’ Use a causative form of √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) with the उपसर्ग: ‘अधि’ for ‘to teach.’ Remember to use 6-1-48 क्रीङ्जीनां णौ and 7-3-36 अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ।

Easy questions:

1. Where has the सूत्रम् 3-1-67 सार्वधातुके यक् been used in the verses?

2. Can you spot the affix ‘उ’ in the verses?


1 Comment

  1. 1. Where has the word विद्वान् been used in the गीता?
    Answer: The word विद्वान् has been used in the following verses:
    सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
    कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्‌ ।। 3-25 ।।

    न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्‌ ।
    जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्‌ ।। 3-26 ।।

    2. What would be the final form in this example in the case where the optional ‘वसुँ’ substitution (by 7-1-36 विदेः शतुर्वसुः) is not done?
    Answer: The final form would be विदन् (प्रातिपदिकम् ‘विदत्’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    The प्रातिपदिकम् ‘विदत्’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९) as follows:
    विद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = विद् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = विद् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = विद् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: The सार्वधातुक-प्रत्यय: ‘अत्’ is अपित् and hence behaves ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore, 1-1-5 क्क्ङिति च stops the गुणादेशः which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = विदत् । ‘विदत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of विदन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘विदत्’ is as follows:
    विदत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा….। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = विदत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = विद नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Note: The प्रातिपदिकम् ‘विदत्’ ends in the affix ‘शतृँ’ which has the letter ‘ऋ’ as इत्। This allows 7-1-70 to apply here.
    = विदन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = विदन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, ‘विदन्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। This allows 8-2-23 to apply in the next step.
    = विदन् । By 8-2-23 संयोगान्तस्य लोपः, 1-1-52 अलोऽन्त्यस्य।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    3. Commenting on the सूत्रम् 7-1-36 विदेः शतुर्वसुः, the तत्त्वबोधिनी says – स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणं ‘वसोः संप्रसारणम्’ इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। तत्सामर्थ्याच्च ‘एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य’ इत्येतदपि न प्रवर्तते। Please explain.
    Answer: स्थानिवत्त्वादेव सिद्धे means that by स्थानिवद्भावः (ref. 1-1-56 स्थानिवदादेशोऽनल्विधौ) the affix ‘वस्’ (prescribed by 7-1-36 विदेः शतुर्वसुः) is a उगित् because it comes in place of the affix ‘शतृँ’ which has a ऋकार: (a उक् letter) as a इत्। This being the case, why has पाणिनि: specified the उकारः as a इत् in the affix ‘वसुँ’? It seems superfluous.
    The तत्त्वबोधिनी explains that – The purpose of having the उकारः as a इत् in ‘वसुँ’ is to enable the सूत्रम् 6-4-131 वसोः सम्प्रसारणम् to operate on words ending in ‘क्वसुँ’ as well as ‘वसुँ’। Without the उकारः as a इत् in ‘वसुँ’ it would not have been possible for 6-4-131 to make a common reference to both ‘क्वसुँ’ and ‘वसुँ’। This is what is meant by वसोरुगित्करणं ‘वसोः संप्रसारणम्’ इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्।
    There is still one problem – what about the परिभाषा – एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य – When a term with only one marker is referred to, it does not include a term which has two markers? As per this परिभाषा, ‘वसुँ’ (which has only one इत् letter) would not normally also refer to ‘क्वसुँ’ (which has two इत् letters.) But if we apply this परिभाषा here then the उकार: as a इत् in ‘वसुँ’ would serve no purpose. The fact that पाणिनि: has used the उकार: as a इत् in ‘वसुँ’ tell us that he intends it to have some purpose. And as explained above, the only possible purpose is to enable 6-4-131 to make a common reference to both ‘क्वसुँ’ and ‘वसुँ’। Hence we don’t allow the परिभाषा to apply in this case. This is what is meant by तत्सामर्थ्याच्च ‘एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य’ इत्येतदपि न प्रवर्तते।

    4. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?
    Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि has been used in the derivation of the प्रातिपदिकम् ‘चोदित’ in the form चोदितः।

    The प्रातिपदिकम् ‘चोदित’ is derived from a causative of the verbal root √चुद् (चुदँ सञ्चोदने १०. ८१).

    चुद् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = चुद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = चोद् + इ । By 7-3-86 पुगन्तलघूपधस्य च।
    = चोदि । ‘चोदि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    चोदि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = चोदि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = चोदि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = चोदि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चोद् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।

    “चोदित” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    चोदित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = चोदित + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = चोदितः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Which सूत्रम् is used for the इकारादेश: in the form स्थित:?
    Answer: The इकारादेश: in the form स्थित: is prescribed by the सूत्रम् 7-4-40 द्यतिस्यतिमास्थामित्ति किति – A इकार: is substituted in place of the final letter of the verbal roots √दो (दो अवखण्डने ४. ४३), √सो (षो अन्तकर्मणि ४. ४२), √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६) and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

    Please refer to the following post for the derivation of the form स्थितः – http://avg-sanskrit.org/2012/12/12/स्थितः-mns/

    6. How would you say this in Sanskrit?
    “O wise one! (Please) teach me grammar.” Use द्वितीया विभक्ति: with ‘me’ as well as ‘grammar.’ Use a causative form of √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) with the उपसर्ग: ‘अधि’ for ‘to teach.’ Remember to use 6-1-48 क्रीङ्जीनां णौ and 7-3-36 अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ।
    Answer: हे विद्वन् ! माम् व्याकरणम् अध्यापय = हे विद्वन् ! मां व्याकरणमध्यापय।

    Easy questions:

    1. Where has the सूत्रम् 3-1-67 सार्वधातुके यक् been used in the verses?
    Answer: The सूत्रम् 3-1-67 सार्वधातुके यक् has been used in the passive form क्रियते derived from √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०).

    Please see answer to question 4 in the following comment for derivation of the form क्रियते – http://avg-sanskrit.org/2012/07/04/लिप्सवः-mnp/#comment-3963

    2. Can you spot the affix ‘उ’ in the verses?
    Answer: The affix ‘उ’ is seen in the form करोति derived from √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०).

    Please see answer to question 5 in the following comment for derivation of the form करोति – http://avg-sanskrit.org/2012/04/24/अस्राक्षीत्-3as-लुँङ्/#comment-3666

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics