Home » Example for the day » आसीनम् mAs

आसीनम् mAs

Today we will look at the form आसीनम् mAs from श्रीमद्भागवतम् 1.9.10.

तान्समेतान्महाभागानुपलभ्य वसूत्तमः । पूजयामास धर्मज्ञो देशकालविभागवित् ।। १-९-९ ।।
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयामास माययोपात्तविग्रहम् ।। १-९-१० ।।

श्रीधर-स्वामि-टीका
वसूत्तमो भीष्मः । देशकालविभागविदित्युत्थातुमशक्यत्वाच्छयान एव मनसा वाचा च पूजयामासेत्यभिप्रायः ।। ९ ।। हृदिस्थं सन्तं पुरतश्चासीनं पूजयामास ।। १० ।।

Translation – Seeing those highly blessed souls assembled there, Bhīṣma (the foremost of the Vasus, a class of gods) who was well-versed in the principles of right conduct paid his respect to them with due regard to the occasion and place (9). Bhīṣma was also acquainted with the glory of Śrī Kṛṣṇa, the Lord of the universe, who was sitting before him in a personal form assumed through Māyā, and was also enthroned in his heart, and he paid his homage to Him (10).

The प्रातिपदिकम् ‘आसीन’ is derived from the verbal root √आस् (आसँ उपवेशने २. ११).

The अकार: at the end of ‘आसँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has a अनुदात्त-स्वरः। Therefore as per 1-3-12 अनुदात्तङित आत्मनेपदम्, √आस् takes आत्मनेपद-प्रत्ययाः।

(1) आस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आस् + शानच् । 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √आस् is आत्मनेपदी। Hence ‘शानच्’ is chosen and not ‘शतृँ’।

(4) आस् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) आस् + शप् + आन । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: ‘शानच्’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) आस् + आन । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) आस् + ईन । By 7-2-83 ईदासः – When following a अङ्गम् consisting of the verbal root √आस् (आसँ उपवेशने २. ११), (the आकार: of) ‘आन’ is replaced by a ईकार:। Note: As per the परिभाषा-सूत्रम् 1-1-54 आदेः परस्य only the beginning आकारः of the term ‘आन’ is replaced by a ईकार:।

= आसीन ।

‘आसीन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्

(8) आसीन + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा।

(9) आसीनम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 7-2-83 ईदासः (used in step 7) been used in Chapter Twelve of the गीता?

2. Commenting on the सूत्रम् 7-2-83 ईदासः, the काशिका says – अत्र पञ्चम्या परस्य षष्ठी कल्प्यते। Please explain.

3. Can you spot the affix ‘क्विँप्’ in the verses?

4. Where has the substitution ‘शानच्’ (in place of ‘लँट्’) been used in the commentary? Where has ‘शतृँ’ been used?

5. How would you say this in Sanskrit?
“Kaikeyī wanted to see Bharata sitting on the throne.” Use the affix ‘सन्’ with the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for ‘to want to see.’ Remember to use 1-3-57 ज्ञाश्रुस्मृदृशां सनः।

Advanced question:

1. Derive the प्रातिपदिकम् ‘उपात्त’ (used in the verses in the compound उपात्तविग्रहम्) from the verbal root √दा (डुदाञ् दाने ३. १०) with the two उपसर्गौ ‘उप’ + ‘आ’ (आङ्)। You will need to use the following सूत्रम् (which we have not studied) 7-4-47 अच उपसर्गात्तः । वृत्ति: अजन्तादुपसर्गात्परस्य ‘दा’ इत्यस्य घोरचस्त: स्यात्तादौ किति। The letter ‘त्’ is substituted in place of the vowel (‘आ’) of the verbal root √दा which has the घु-सञ्ज्ञा (ref. 1-1-20), when the following conditions are satisfied – (i) √दा is preceded by a उपसर्ग: which ends in a अच् (vowel) and (ii) √दा is followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

Easy questions:

1.  Which सूत्रम् is used for the नकारादेश: (letter ‘न्’ as a substitute) in the form तान् (सर्वनाम-प्रातिपदिकम् ‘तद्’, पुंलिङ्गे द्वितीया-बहुवचनम्)?

2. Can you spot a एकारादेश: (letter ‘ए’ as a substitute) in the verses?


1 Comment

  1. 1. Where has the सूत्रम् 7-2-83 ईदासः (used in step 7) been used in Chapter Twelve of the गीता?
    Answer: The सूत्रम् 7-2-83 ईदासः has been used in the प्रातिपदिकम् ‘आसीन’ in the form उदासीनः।
    अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |
    सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः || 12-16||

    The derivation of the प्रातिपदिकम् ‘आसीन’ is as shown in the post. The उपसर्ग: ‘उद्’ has been used here.

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    उदासीन + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = उदासीन + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = उदासीनः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Commenting on the सूत्रम् 7-2-83 ईदासः, the काशिका says – अत्र पञ्चम्या परस्य षष्ठी कल्प्यते। Please explain.
    Answer: The term आने (सप्तमी-एकवचनम् of ‘आन’) is coming down as अनुवृत्तिः from the सूत्रम् 7-2-82 आने मुक् into the सूत्रम् 7-2-83. But in this सूत्रम् 7-2-82 the विभक्ति: of ‘आन’ is transformed from सप्तमी-एकवचनम् to षष्ठी-एकवचनम्। The reason for this is as follows – In the सूत्रम् 7-2-82 there is a term आस: which is पञ्चमी-एकवचनम् of ‘आस्’। Now as per 1-1-67 तस्मादित्युत्तरस्य the operation (which in this case is the ईकारादेश:) is to be done on (the beginning letter of) the term which is following the term in पञ्चमी  विभक्ति:। Hence we know that the operation is to be done on (the beginning letter) of the term ‘आन’ which is following ‘आस्’। And as per 1-1-49 षष्ठी स्थानेयोगा the term on which the operation is performed is indicated by using the षष्ठी विभक्तिः। This is the logic for changing the विभक्ति: of ‘आन’ from सप्तमी-एकवचनम् to षष्ठी-एकवचनम्।

    3. Can you spot the affix ‘क्विँप्’ in the verses?
    Answer: The affix ‘क्विँप्’ is used in the प्रातिपदिकम् ‘विद्’ in the compound देशकालविभागवित् which is explained as देशकालविभागं वेत्तीति देशकालविभागवित्।

    The प्रातिपदिकम् ‘विद्’ (of the compound ‘देशकालविभागवित्’) is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९).
    The derivation of the प्रातिपदिकम् ‘देशकालविभागवित्’ is similar to that of ‘वार्मुच्’ as shown in the post – http://avg-sanskrit.org/2012/11/09/वार्मुचाम्-mgp/

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    देशकालविभागविद् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = देशकालविभागविद् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = देशकालविभागविद् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।
    = देशकालविभागवित्/देशकालविभागविद् । By 8-4-56 वावसाने।

    4. Where has the substitution ‘शानच्’ (in place of ‘लँट्’) been used in the commentary? Where has ‘शतृँ’ been used?
    Answer: The substitution ‘शानच्’ (in place of ‘लँट्’) has been used in the प्रातिपदिकम् ‘शयान’ in the form शयानः derived from the verbal root √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६). Please see the following post for the derivation of the प्रातिपदिकम् ‘शयान’ – http://avg-sanskrit.org/2012/12/25/शयानान्-map/
    Please note that in the present example, since शयानः is ending in the प्रथमा विभक्ति: we should not use 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे in step 3. We should use 3-2-126 लक्षणहेत्वोः क्रियायाः instead.

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    शयान + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = शयान + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = शयानः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    The substitution ‘शतृँ’ has been used in the derivation of the प्रातिपदिकम् ‘सत्’ in the form सन्तम् derived from the verbal root √अस् (असँ भुवि २. ६०). Steps are as follows:

    अस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अस् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अस् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = अस् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: The सार्वधातुक-प्रत्यय: ‘अत्’ is अपित् and hence behaves ङिद्वत् by 1-2-4 सार्वधातुकमपित्। This allows 6-4-111 श्नसोरल्लोपः to apply in the next step.
    = स् + अत् । By 6-4-111 श्नसोरल्लोपः।
    = सत् । ‘सत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of the form सन्तम् from the प्रातिपदिकम् ‘सत्’ is similar to the derivation of अजानन्तम् from the प्रातिपादिकम् ‘अजानत्’ shown in the following post – http://avg-sanskrit.org/2011/02/10/अजानन्तम्-mas/

    5. How would you say this in Sanskrit?
    “Kaikeyī wanted to see Bharata sitting on the throne.” Use the affix ‘सन्’ with the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for ‘to want to see.’ Remember to use 1-3-57 ज्ञाश्रुस्मृदृशां सनः।
    Answer: कैकेयी सिंहासने आसीनम् भरतम् दिदृक्षामास/दिदृक्षाम्बभूव/दिदृक्षाञ्चक्रे = कैकेयी सिंहासन आसीनं भरतं दिदृक्षामास/दिदृक्षाम्बभूव/दिदृक्षाञ्चक्रे

    Advanced question:

    1. Derive the प्रातिपदिकम् ‘उपात्त’ (used in the verses in the compound उपात्तविग्रहम्) from the verbal root √दा (डुदाञ् दाने ३. १०) with the two उपसर्गौ ‘उप’ + ‘आ’ (आङ्)। You will need to use the following सूत्रम् (which we have not studied) 7-4-47 अच उपसर्गात्तः । वृत्ति: अजन्तादुपसर्गात्परस्य ‘दा’ इत्यस्य घोरचस्त: स्यात्तादौ किति। The letter ‘त्’ is substituted in place of the vowel (‘आ’) of the verbal root √दा which has the घु-सञ्ज्ञा (ref. 1-1-20), when the following conditions are satisfied – (i) √दा is preceded by a उपसर्ग: which ends in a अच् (vowel) and (ii) √दा is followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।
    उप + आ + दा + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = उप + आ + दा + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: The affix ‘त’ is prevented from taking the ‘इट्’-आगमः (which would have been brought in by 7-2-35 आर्धधातुकस्येड् वलादेः) by 7-2-10 एकाच उपदेशेऽनुदात्तात्‌।
    = उप + आ + द् त् + त । By 7-4-47 अच उपसर्गात्तः।
    = उपाद्त्त । 6-1-101 अकः सवर्णे दीर्घः।
    = उपात्त्त । By 8-4-55 खरि च।
    = उपात्त/उपात्त्त । By 8-4-65 झरो झरि सवर्णे। ‘उपात्त/उपात्त्त’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Easy questions:

    1. Which सूत्रम् is used for the नकारादेश: (letter ‘न्’ as a substitute) in the form तान् (सर्वनाम-प्रातिपदिकम् ‘तद्’, पुंलिङ्गे द्वितीया-बहुवचनम्)?
    Answer: The नकारादेश: in the form तान् is by the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter “न्”।

    Please see the answer to easy question 1 in the following comment for the derivation of the form तान् – http://avg-sanskrit.org/2011/12/04/अध्यापयत्-3as-लँङ्/#comment-2910

    2. Can you spot a एकारादेश: (letter ‘ए’ as a substitute) in the verses?
    Answer: एकारादेश: by 7-3-105 आङि चापः is seen in the form मायया (स्त्रीलिङ्ग-प्रातिपदिकम् “माया”; तृतीया-एकवचनम्)।

    Please see the answer to easy question 1 in the following comment for the derivation of the form मायया – http://avg-sanskrit.org/2011/08/08/दृश्यते-3ps-लँट्/#comment-1263

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics