Home » Example for the day » शयानान् mAp

शयानान् mAp

Today we will look at the form शयानान् mAp from श्रीमद्भागवतम् 9.6.27.

भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः । इष्टिं स्म वर्तयांचक्रुरैन्द्रीं ते सुसमाहिताः ।। ९-६-२६ ।।
राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः । दृष्ट्वा शयानान्विप्रांस्तान्पपौ मन्त्रजलं स्वयम् ।। ९-६-२७ ।।

श्रीधर-स्वामि-टीका
भार्याणां शतेन सह । अस्य पुत्रार्थमिन्द्रदैवत्यामिष्टिं वर्तयामासुः । स्मेत्याश्चर्ये ।। २६ ।। तदेवाह – राजेति षड्भिः । तर्षितस्तृषितः सन् जलार्थं प्रविष्टः मन्त्राभिमन्त्रितं जलं पत्न्यै देयं स्वयं पपौ ।। २७ ।।

Gita Press translation – (Being issue-less and therefore) full of despair, (Yuvanāśwa retired to a forest hermitage) along with his hundred wives. The sages (of that hermitage) were (very) compassionate by nature. Lo! with (great) concentration of mind they conducted on his behalf a sacrifice intended to propitiate Indra (the Lord of paradise) (25). Feeling thirsty at night, the king (Yuvanāśwa) entered their sacrificial hut and, finding the Brāhmaṇas (in charge of the sacrifice) asleep, drank the water (that had been) consecrated with Mantras (and reserved for the principal queen) himself (27).

The प्रातिपदिकम् ‘शयान’ is derived from the verbal root √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६)

The ङकार: at the end of ‘शीङ्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। Thus ‘शीङ्’ is a ङित् (has ङकारः as a इत् letter.) Therefore as per 1-3-12 अनुदात्तङित आत्मनेपदम्, √शी takes आत्मनेपद-प्रत्ययाः।

(1) शी + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शी + शानच् । 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √शी is आत्मनेपदी। Hence ‘शानच्’ is chosen and not ‘शतृँ’।

(4) शी + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) शी + शप् + आन । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: ‘शानच्’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शी + आन । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) शे + आन । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधातुक-प्रत्ययः follows.

(8) शयान । By 6-1-78 एचोऽयवायावः

‘शयान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा here is पुंलिङ्गे द्वितीया-बहुवचनम्

(9) शयान + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) शयान + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(11) शयानास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(12) शयानान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter “न्”।

Questions:

1. Where has ‘शानच्’ been used in Chapter Fifteen of the गीता?

2. Can you recall another सूत्रम् (besides 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे) in which पाणिनि: specifically mentions ‘शानच्’?

3. Where has the सूत्रम् 6-4-65 ईद्यति been used in the commentary?

4. In the form प्रविष्टः the affix ‘क्त’ has been used:
(i) कर्तरि
(ii) कर्मणि
(iii) भावे
(iv) None of the above.

5. Where has ‘शतृँ’ been used in the commentary?

6. How would you say this in Sanskrit?
“The Greeks eat while reclining.” Use the प्रातिपदिकम् ‘यवन’ for ‘Greek.’

Easy questions:

1. Can you spot the augment ‘आट्’ in the commentary?

2. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the commentary?


1 Comment

  1. 1. Where has ‘शानच्’ been used in Chapter Fifteen of the गीता?
    Answer: The affix ‘शानच्’ has been used in the derivation of the प्रातिपदिकम् ‘भुञ्जान’ in the form भुञ्जानम् in the following verse:
    उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्‌ |
    विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः || 15-10||

    The प्रातिपदिकम् ‘भुञ्जान’ is derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) as follows:
    भुज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भुज् + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-66 भुजोऽनवने, √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting. Hence ‘शानच्’ is chosen here and not ‘शतृँ’।
    = भुज् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = भु श्नम् ज् + आन । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः। Note: ‘शानच्’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-78 to apply.
    = भु न ज् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = भु न् ज् + आन । By 6-4-111 श्नसोरल्लोपः। Note: By 1-2-4 सार्वधातुकमपित्, the ‘शानच्’-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। This allows us to apply 6-4-111.
    = भुं ज् + आन । By 8-3-24 नश्चापदान्तस्य झलि।
    = भुञ्जान । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    ‘भुञ्जान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्।
    भुञ्जान + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा ।
    = भुञ्जानम् । By 6-1-107 अमि पूर्वः।

    2. Can you recall another सूत्रम् (besides 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे) in which पाणिनि: specifically mentions ‘शानच्’?
    Answer: 3-1-83 हलः श्नः शानज्झौ – After a verbal root ending in a consonant, the affix “श्ना” is replaced by “शानच्”, when the हि-प्रत्ययः follows.

    3. Where has the सूत्रम् 6-4-65 ईद्यति been used in the commentary?
    Answer: The सूत्रम् 6-4-65 ईद्यति has been used in the derivation of the प्रातिपदिकम् ‘देय’ in the form देयम्।

    The derivation of the प्रातिपदिकम् ‘देय’ is shown in answer to question 4 in the following comment –
    http://avg-sanskrit.org/2012/09/17/वाच्यः-mns/#comment-4478

    The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्।
    देय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = देय + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा। Note: 7-1-24 is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.
    = देयम् । By 6-1-107 अमि पूर्वः।

    4. In the form प्रविष्टः the affix ‘क्त’ has been used:
    (i) कर्तरि
    (ii) कर्मणि
    (iii) भावे
    (iv) None of the above.
    Answer: The affix ‘क्त’ has been used कर्तरि in the form प्रविष्टः।

    प्रविष्टः is derived from the verbal root √विश् (विशँ प्रवेशने ६. १६०) along with the उपसर्गः ‘प्र’ as follows:

    प्र विश् + क्त । By 3-2-102 निष्ठा। Since the verbal root √विश् is used in the sense of motion, as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
    (i) any verbal root used in the sense of motion (गत्यर्थ:)
    (ii) any verbal root used intransitively (अकर्मक:)
    (iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
    = प्र विश् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = प्र विष् + त । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = प्र विष् + ट । By 8-4-41 ष्टुना ष्टुः।
    = प्रविष्ट ।

    “प्रविष्ट” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    प्रविष्ट + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = प्रविष्ट + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = प्रविष्टः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Where has ‘शतृँ’ been used in the commentary?
    Answer: ‘शतृँ’ has been used in the commentary in the derivation of the प्रातिपदिकम् ‘सत्’ in the form सन्।

    The प्रातिपदिकम् ‘सत्’ is derived from the verbal root √अस् (असँ भुवि २. ६०)
    अस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। 3-2-123
    = अस् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अस् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अस् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = अस् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: The सार्वधातुक-प्रत्यय: ‘अत्’ is अपित् and hence behaves ङिद्वत् by 1-2-4 सार्वधातुकमपित्। This allows 6-4-111 श्नसोरल्लोपः to apply in the next step.
    = स् + अत् । By 6-4-111 श्नसोरल्लोपः।
    = सत् । ‘सत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे प्रथमा-एकवचन्म्।
    सत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा….। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = सत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = स नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Note: The प्रातिपदिकम् ‘सत्’ ends in the affix ‘शतृँ’ which has ऋकार: as a इत्। This allows 7-1-70 to apply here.
    = सन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = सन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, ‘सन्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = सन् । By 8-2-23 संयोगान्तस्य लोपः, 1-1-52 अलोऽन्त्यस्य।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    6. How would you say this in Sanskrit?
    “The Greeks eat while reclining.” Use the प्रातिपदिकम् ‘यवन’ for ‘Greek.’
    Answer:  यवनाः शयानाः खादन्ति = यवनाः शयानाः खादन्ति।
    – अथवा –
    यवनाः शयानाः भुञ्जते = यवनाः शयाना भुञ्जते।

    Easy questions:

    1. Can you spot the augment ‘आट्’ in the commentary?
    Answer: The augment ‘आट्’ is seen in the form पत्न्यै  (चतुर्थी-एकवचनम्) derived from the स्त्रीलिङ्ग-प्रातिपदिकम् ‘पत्नी’।

    पत्नी + ङे । By 4-1-2 स्वौजसमौट्छष्टा……। “पत्नी” has नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = पत्नी + ए । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = पत्नी + आट् ए । By 7-3-112 आण्नद्याः – The “ङित्” affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the “आट्” augment. As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘आट्’ joins at the beginning of the प्रत्यय:।
    = पत्नी + आ ए । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत्नी + ऐ । By 6-1-90 आटश्च।
    = पत्न्यै । By 6-1-77 इको यणचि।

    2. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the commentary?
    Answer: 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति has been used in the सन्धि-कार्यम् between राजा + इति = राजेति। राजा is प्रथमा-एकवचनम् of the प्रातिपदिकम् “राजन्”।
    The सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य has been used to do the नकार-लोप: and arrive at the form राजा।
    Now as per 8-2-1 पूर्वत्रासिद्धम्, this नकार-लोपः (done by 8-2-7 नलोपः प्रातिपदिकान्तस्य) to arrive at the form राजा should not be visible to any prior rule (in the अष्टाध्यायी)। But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and says that the नकार-लोपः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned below – others will see the नकार-लोपः।
    The four categories are:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।
    Since 6-1-87 आद्गुणः does not fall in any of the above four categories, it will see the नकार-लोपः and hence apply to give राजा + इति = राजेति। (This would not have been possible if we didn’t have 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limiting the application of 8-2-1 पूर्वत्रासिद्धम्)।

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics