Home » Example for the day » श्रान्तः mNs

श्रान्तः mNs

Today we will look at the form श्रान्तः mNs from श्रीमद्भागवतम् 1.18.24.

एकदा धनुरुद्यम्य विचरन्मृगयां वने । मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ।। १-१८-२४ ।।
जलाशयमचक्षाणः प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ।। १-१८-२५ ।।

श्रीधर-स्वामि-टीका
संप्रति कथामुपक्षिपति – एकदेति ।। २४ ।। अचक्षाणोऽपश्यन् तं प्रसिद्धमाश्रमम् । तस्मिंश्च मुनिं शमीकम् ।। २५ ।।

Gita Press translation – Taking up his bow, king Parīkṣit was hunting in the forest on a certain day. Running after the game, he got fatigued and felt extremely hungry and thirsty (24). Finding no reservoir of water (near at hand), he entered the well-known hermitage (of the sage Śamika) and saw there a hermit who sat still with his eyes closed (25).

The प्रातिपदिकम् “श्रान्त” is derived from the verbal root √श्रम् (श्रमुँ तपसि खेदे च ४. १०१). The ending उकार: of ‘श्रमुँ’ is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। Hence ‘श्रमुँ’ is a उदित्।

(1) श्रम् + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

(2) श्रम् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The affix ‘त’ is prevented from taking the augment ‘इट्’ (which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः) by 7-2-15 यस्य विभाषा – If a verbal root optionally allows an augment इट् in some case, then following that verbal root a निष्ठा affix (ref. 1-1-26) is prohibited from taking the augment इट्। Note: 7-2-15 is applicable here because as per 7-2-56 उदितो वा – When following a verbal root which is उदित् (has उकार: as a इत्), the affix ‘क्त्वा’ optionally takes the augment इट्।

(3) श्राम् + त । By 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति – The penultimate vowel of a अङ्गम् which ends in a nasal consonant is elongated when followed by either i) the affix “क्वि” or ii) an affix which begins with a झल् letter and is either कित् or ङित् – has a ककारः or ङकारः as a इत्।

(4) श्रां + त । By 8-3-23 मोऽनुस्वारः

(5) श्रान्त । By 8-4-58 अनुस्वारस्य ययि परसवर्णः

“श्रान्त” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(6) श्रान्त + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) श्रान्त + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(8) श्रान्तः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In Chapter Eighteen of the गीता can you spot a word in which the affix ‘क्त’ has been prevented from taking the augment इट् by 7-2-15 यस्य विभाषा with the help of 7-2-56 उदितो वा (as in the example)?

2. In which other word (besides श्रान्तः) in the verses has 7-2-15 यस्य विभाषा been used with the help of 7-2-56 उदितो वा?

3. Commenting on the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति (used in step 3), the काशिका says – अनुनासिकस्येति किम्? ओदनपक्। Please explain.

4. Commenting further the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति, the काशिका says – क्विझलोरिति किम्? गम्यते। Please explain.

5. Commenting further the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति, the काशिका says – क्ङितीति किम्? गन्ता। Please explain.

6. How would you say this in Sanskrit?
“I’m extremely thirsty. Give me some water.” Use चतुर्थी विभक्ति: with ‘me.’

Easy questions:

1. Can you spot the affix ‘श’ in the commentary?

2. How would you say this in Sanskrit?
“There are seven words in this sentence.”


1 Comment

  1. 1. In Chapter Eighteen of the गीता can you spot a word in which the affix ‘क्त’ has been prevented from taking the augment इट् by 7-2-15 यस्य विभाषा with the help of 7-2-56 उदितो वा (as in the example)?
    Answer: The affix ‘क्त’ has been prevented from taking the augment इट् by 7-2-15 यस्य विभाषा with the help of 7-2-56 उदितो वा in the form शान्तः derived from the verbal root √शम् (शमुँ उपशमे ४. ९८)
    अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम्‌ |
    विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते || 18-53||

    The derivation of the form शान्तः is similar to that of श्रान्तः as shown in the post.

    2. In which other word (besides श्रान्तः) in the verses has 7-2-15 यस्य विभाषा been used with the help of 7-2-56 उदितो वा?
    Answer: Besides in श्रान्तः the सूत्रम् 7-2-15 यस्य विभाषा (with the help of 7-2-56 उदितो वा) has been used in the derivation of the प्रातिपदिकम् ‘शान्त’ in the form शान्तम्। The प्रातिपदिकम् ‘शान्त’ is derived from the verbal root √शम् (शमुँ उपशमे ४. ९८).

    The derivation of the प्रातिपदिकम् ‘शान्त’ is similar to that of ‘श्रान्त’ as shown in the post.

    The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्।
    शान्त + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा ।
    = शान्तम् । By 6-1-107 अमि पूर्वः।

    3. Commenting on the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति (used in step 3), the काशिका says – अनुनासिकस्येति किम्? ओदनपक्। Please explain.
    Answer: ओदनं पचतीत्योदनपक्।

    “पच्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √पच् (डुपचँष् पाके १. ११५१).

    The (compound) प्रातिपदिकम् “ओदनपच्” is derived as follows:
    ओदन + ङस् + पच् + क्विँप् । By the 3-2-76 क्विप् च ।
    Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-76 क्विप् च from the सूत्रम् 3-2-4 सुपि स्थः) ends in the seventh (locative) case. Hence “ओदन + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

    Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति।
    = ओदन + ङस् + पच् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ओदन + ङस् + पच् । By 6-1-67 वेरपृक्तस्य, 1-2-41 अपृक्त एकाल् प्रत्ययः।
    Note: Even though we have the ‘क्विप्’ affix following the अङ्गम् ‘पच्’, we cannot apply 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति here because the अङ्गम् does not end in a अनुनासिकः।

    We form a compound between “ओदन + ङस्” (which is the उपपदम्) and “पच्” by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, “ओदन + ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here “ओदन + ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    “ओदन + ङस् + पच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    = ओदन + पच् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = ओदनपच् ।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    ओदनपच् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = ओदनपच् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = ओदनपच् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now ‘ओदनपच्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-30 to apply in the next step.
    = ओदनपक् । By 8-2-30 चोः कुः।

    4. Commenting further the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति, the काशिका says – क्विझलोरिति किम्? गम्यते। Please explain.
    Answer: The form गम्यते is a passive form derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

    The विवक्षा is लँट्, भावे/कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = गम् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = गम् + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = गम् + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: Here the अङ्गम् ‘गम्’ ends in a अनुनासिकः, and it is followed by the affix ‘यक्’, which is a कित्। But यक् is neither a ‘क्वि’ affix nor begins with a झल् letter. Therefore the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति cannot apply here.
    = गम्यते ।

    5. Commenting further the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति, the काशिका says – क्ङितीति किम्? गन्ता। Please explain.
    Answer: गन्ता is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

    The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    = गम् + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः। Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.
    = गम् + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = गम् + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः।
    = गम् + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    Note: Here the अङ्गम् ‘गम्’ ends in a अनुनासिकः, and it is followed by the affix ‘तास्’, which is begins with a झल् letter. But ‘तास्’ is neither a कित् nor a ङित् affix. Therefore the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति cannot apply here.
    = गम् + त् + आ । By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
    = गंता । By 8-3-24 नश्चापदान्तस्य झलि।
    = गन्ता । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    Note: Alternatively गन्ता can also be derived from the कृदन्त-प्रातिपदिकम् “गन्तृ” derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

    गम् + तृच् । By 3-1-133 ण्वुल्तृचौ।
    = गम् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “तृ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “तृ”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: Here the अङ्गम् ‘गम्’ ends in a अनुनासिकः, and it is followed by the affix ‘तृच्’, which is begins with a झल् letter. But ‘तृच्’ is neither a कित् nor a ङित् affix. Therefore the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति cannot apply here.
    = गंतृ । By 8-3-24 नश्चापदान्तस्य झलि।
    = गन्तृ । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    “गन्तृ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    = गन्तृ + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = गन्तृ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = गन्त् अनँङ् + स् । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, 1-1-53 ङिच्च।
    = गन्त् अन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गन्तान् + स् । By 6-4-11 अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम्।
    = गन्तान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “गन्तान्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = गन्ता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    6. How would you say this in Sanskrit?
    “I’m extremely thirsty. Give me some water.” Use चतुर्थी विभक्ति: with ‘me.’
    Answer: भृशम् तृषितः अस्मि । किञ्चित् जलम् मह्यम्/मे देहि = भृशं तृषितोऽस्मि । किञ्चिज्जलं मह्यं/मे देहि ।
    – अथवा स्त्रीलिङ्गे –
    भृशम् तृषिता अस्मि । किञ्चित् जलम् मह्यम्/मे देहि = भृशं तृषितास्मि । किञ्चिज्जलं मह्यं/मे देहि ।

    Easy questions:

    1. Can you spot the affix ‘श’ in the commentary?
    Answer: A “श”-प्रत्यय: is seen in the form उपक्षिपति derived from the धातुः √क्षिप् (क्षिपँ प्रेरणे ६. ५).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    क्षिप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = क्षिप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षिप् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = क्षिप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षिप् + श + ति । By 3-1-77 तुदादिभ्यः शः – The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ । Note: Since the प्रत्यय: “श” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। This allows 1-1-5 क्क्ङिति च to prevent the गुणादेश: for the penultimate इकार: of the अङ्गम् “क्षिप्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = क्षिपति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    “उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + क्षिपति = उपक्षिपति ।

    2. How would you say this in Sanskrit?
    “There are seven words in this sentence.”
    Answer: अस्मिन् वाक्ये सप्त शब्दाः/पदानि सन्ति।

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics