Home » Example for the day » अभिहितम् nNs

अभिहितम् nNs

Today we will look at the form अभिहितम् nNs from श्रीमद्भागवतम् 11.18.48.

वर्णाश्रमवतां धर्म एष आचारलक्षणः । स एव मद्भक्तियुतो निःश्रेयसकरः परः ।। ११-१८-४७ ।।
एतत्तेऽभिहितं साधो भवान्पृच्छति यच्च माम् । यथा स्वधर्मसंयुक्तो भक्तो मां समियात्परम् ।। ११-१८-४८ ।।

श्रीधर-स्वामि-टीका
उक्तमर्थं संक्षिप्याह – य एव आचारलक्षणः पितृलोकप्राप्तिफलः स एव मद्भक्तियुतो मदर्पणेन कृतः ।। ४७ ।। प्रकरणार्थमुपसंहरति – एतच्च तेऽभिहितम्यथा भक्तो भूत्वा मां परं संप्राप्नुयादिति ।। ४८ ।।

Translation – This is the righteous course of those affiliated to a particular Varṇa (class of men) and Āśrama (stage in life), consisting of certain (definite) rules of conduct. The same Dharma, when characterized by devotion to Me (i.e., pursued as an offering to Me) proves to be of supreme value as a means to final beatitude (47). (Thus) I have told you, O good one, how a man wedded to his righteous course turns out to be a devotee and duly attains to Me, the Supreme. And this is what you asked Me (in particular) (48).

The प्रातिपदिकम् “हित” is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

(1) धा + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः – The affixes having the designation “कृत्य”, the affix “क्त” and the affixes that have the sense of “खल्” (ref: 3-3-126) are only used to denote the action (भावः) or the object (कर्म)।

(2) धा + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) हि + त । By 7-4-42 दधातेर्हिः – The term ‘हि’ is substituted in place of the (entire) verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire term “धा” is replaced by “हि”।

‘हित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

‘हित’ has been compounded with the उपसर्ग: ‘अभि’ to give the compound प्रातिपदिकम् ‘अभिहित’। Note: The compounding is authorized by the सूत्रम् 2-2-18 कुगतिप्रादयः which we have not studied yet.

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्

(4) अभिहित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) अभिहित + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।

(6) अभिहितम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has ‘हित’ been used with the उपसर्ग: ‘अभि’ in Chapter Two of the गीता?

2. From which other verbal root may the प्रातिपदिकम् ‘हित’ be derived?

3. Commenting on the सूत्रम् 7-4-42 दधातेर्हिः (used in step 3), the तत्त्वबोधिनी says – श्तिपा निर्देशो धेटो निवृत्त्यर्थः। Please explain.

4. Can you spot the affix ‘ट’ in the verses?

5. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च been used in the verses?

6. How would you say this in Sanskrit?
“Sañjaya heard the Gītā narrated by Śrī Kṛṣṇa to Arjuna.” Use चतुर्थी विभक्ति: with ‘Arjuna.’

Easy questions:

1. In which अधिकार: does the सूत्रम् 7-4-42 दधातेर्हिः (used in step 3) occur?
(i) धातो: (ii) अङ्गस्य (iii) भस्य (iv) प्रत्यय:, परश्च।

2. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used in the verses?


1 Comment

  1. 1. Where has ‘हित’ been used with the उपसर्ग: ‘अभि’ in Chapter Two of the गीता?
    Answer: The word ‘हित’ been used with the उपसर्ग: ‘अभि’ in the form अभिहिता in the following verse:
    एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु |
    बुद्‌ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि || 2-39||

    The derivation of the प्रातिपदिकम् ‘अभिहित’ is as shown in the post.
    The feminine प्रातिपदिकम् ‘अभिहिता’ is derived as follows –
    अभिहित + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = अभिहित + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अभिहिता । By 6-1-101 अकः सवर्णे दीर्घः।

    The विवक्षा is प्रथमा-एकवचनम् ।
    अभिहिता + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = अभिहिता + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = अभिहिता । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।

    2. From which other verbal root may the प्रातिपदिकम् ‘हित’ be derived?
    Answer: The प्रातिपदिकम् ‘हित’ can also be derived from the verbal root √हि (हि गतौ वृद्धौ च ५. १२).

    हि + क्त । By 3-2-102 निष्ठा।
    = हि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = हित । ‘हित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Commenting on the सूत्रम् 7-4-42 दधातेर्हिः (used in step 3), the तत्त्वबोधिनी says – श्तिपा निर्देशो धेटो निवृत्त्यर्थः। Please explain.
    Answer: Why does पाणिनि: say दधाते: (षष्ठी-एकवचनम् of दधाति)  in the सूत्रम् 7-4-42 दधातेर्हिः? Why not make a shorter सूत्रम् by just using षष्ठी-एकवचनम् of ‘धा’ itself? What is the need to use the affix श्तिप्? The answer is as follows:
    There are two verbal roots of the form ‘धा’ in the धातु-पाठ:। One is √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) and the other is √धे (धेट् पाने १. १०५०) which takes the form ‘धा’ after applying the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति। If पाणिनि: had directly used the षष्ठी-एकवचनम् of ‘धा’ in the सूत्रम् 7-4-42 it would have been ambiguous. We would not know exactly which of the two verbal roots is being referred to. On the other hand using the affix श्तिप् makes it clear that the verbal root is √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) and not √धे (धेट् पाने १. १०५०). This is what the तत्त्वबोधिनी means by श्तिपा निर्देशो धेटो निवृत्त्यर्थः।

    By adding the affix श्तिप् to the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) we get the form दधाति as follows –
    धा + श्तिप् । By the वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (under 3-3-108) – The affix इक् as also the affix श्तिप् may be used by पाणिनि: to make reference to a धातु: (verbal root.)
    = धा + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = धा + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = धा + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा धा + ति । By 6-1-10 श्लौ।
    = ध धा + ति । By 7-4-59 ह्रस्वः।
    = दधाति । By 8-4-54 अभ्यासे चर्च।

    On the other hand, by adding the affix श्तिप् to the verbal root √धे (धेट् पाने १. १०५०) we get the form धयति as follows –
    धे + श्तिप् । By the वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्। (under 3-3-108).
    = धे + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = धे + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = धे + अ + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = धयति । By 6-1-78 एचोऽयवायावः।

    Thus दधाति is an unambiguous reference to the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

    4. Can you spot the affix ‘ट’ in the verses?
    Answer: The affix ‘ट’ has been used in the form प्रातिपदिकम् “निःश्रेयसकर” used in the form निःश्रेयसकरः।

    Please see answer to question 1 in the following comment for the derivation of the प्रातिपदिकम् “निःश्रेयसकर” –
    http://avg-sanskrit.org/2012/10/19/विधिकरीः-fap/#comment-5614

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    निःश्रेयसकर + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = निःश्रेयसकर + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = निःश्रेयसकरः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च been used in the verses?
    Answer: The सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च has been used for the सम्प्रसारणम् in the form पृच्छति derived from √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९).

    Please see answer to question 3 in the following comment for the derivation of पृच्छति –
    http://avg-sanskrit.org/2012/07/27/बुभुत्सया-fis/#comment-4103

    6. How would you say this in Sanskrit?
    “Sañjaya heard the Gītā narrated by Śrī Kṛṣṇa to Arjuna.” Use चतुर्थी विभक्ति: with ‘Arjuna.’
    Answer: सञ्जयः श्रीकृष्णेन अर्जुनाय अभिहिताम् गीताम् शुश्राव = सञ्जयः श्रीकृष्णेनार्जुनायाभिहितां गीतां शुश्राव।

    Easy questions:

    1. In which अधिकार: does the सूत्रम् 7-4-42 दधातेर्हिः (used in step 3) occur?
    (i) धातो: (ii) अङ्गस्य (iii) भस्य (iv) प्रत्यय:, परश्च।
    Answer: The सूत्रम् 7-4-42 दधातेर्हिः belongs to the अधिकार: of अङ्गस्य which runs from 6-4-1 अङ्गस्य through 7-4-97 ई च गणः।

    2. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used in the verses?
    Answer: The सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used in the form सः (सर्वनाम-प्रातिपदिकम् ‘तद्’, पुंलिङ्गे प्रथमा-एकवचनम्) and एषः (सर्वनाम-प्रातिपदिकम् ‘एतद्’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    Please see the answer to easy question 2 in the following comment for the derivation of सः-
    http://avg-sanskrit.org/2011/12/18/चचार-3as-लिँट्/#comment-3046

    Please see the following post for the derivation of एषः –
    http://avg-sanskrit.org/2011/01/12/एषः-mns/

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics