Home » Example for the day » स्थापिताः mNp

स्थापिताः mNp

Today we will look at the form स्थापिताः mNp from श्रीमद्-वाल्मीकि-रामायणम् 7.27.11.

तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ । त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ।। ७-२७-९ ।।
न ह्यन्यो देवदेवेश त्वदृते मधुसूदन । गतिः परायणं चापि त्रैलोक्ये सचराचरे ।। ७-२७-१० ।।
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः । त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ।। ७-२७-११ ।।

Gita Press translation – Therefore, (even) as leaning on Your might I exterminated (the demons) Namuci, Vṛtra, Bali, Naraka and Śambara, lend me Your strength likewise (9). Indeed, there is no refuge, no ultimate resort either, other than You, O Ruler of the adored of gods, in all the three worlds comprising the mobile and the immobile creation, O Destroyer of the demon Madhu! (10) Indeed, You are the glorious and eternal Nārāyaṇa, who has a lotus sprung from His navel. By You were these worlds set up as well as I, Indra, as the ruler of gods (11).

The प्रातिपदिकम् “स्थापित” is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, now reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

(1) स्था + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) स्था + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) स्था पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “स्था”।

(4) स्था प् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)

“स्थापि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(5) स्थापि + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः – The affixes having the designation “कृत्य”, the affix “क्त” and the affixes that have the sense of “खल्” (ref: 3-3-126) are only used to denote the action (भावः) or the object (कर्म)।

(6) स्थापि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(7) स्थापि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(8) स्थापि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) स्थाप् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।

“स्थापित” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।

(10) स्थापित + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) स्थापित + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।

(12) स्थापितास् । 6-1-102 प्रथमयो: पूर्वसवर्ण: – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(13) स्थापिताः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि (used in step 9) been used in Chapter Five of the गीता?

2. Can you spot the affix ‘ल्यु’ in the verses?

3. Where has the सूत्रम् 8-2-32 दादेर्धातोर्घः been used in the verses?

4. Which सूत्रम् is used for the elision of the affix ‘हि’ in the form कुरु?

5. How would you say this in Sanskrit?
“Śrī Rāma established Vibhīṣaṇa on the throne of Laṅkā.” Use the neuter (compound) प्रातिपदिकम् ‘सिंहासन’ for ‘throne.’

6. How would you say this in Sanskrit?
“I parked my car in front of your house.”

Easy questions:

1. Where has the सूत्रम् 7-2-109 दश्च been used in the verses?

2. Can you spot a यकार-लोप: (elision of the letter ‘य्’) in the verses?


1 Comment

  1. 1. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि (used in step 9) been used in Chapter Five of the गीता?
    Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि has been used in the derivation of the प्रातिपदिकम् ‘नाशित’ in the form नाशितम्।

    ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः |
    तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्‌ || 5-16 ||

    The प्रातिपदिकम् “नाशित” is derived from a causative form of the verbal root √नश् (णशँ अदर्शने ४. ९१).
    The धातुः “णशँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नशँ”। The अकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

    नश् + णिच् । By 3-1-26 हेतुमति च।
    = नश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = नाश् + इ । By 7-2-116 अत उपधायाः।
    = नाशि । ‘नाशि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    नाशि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = नाशि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = नाशि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = नाशि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नाश् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।

    “नाशित” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    नाशित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = नाशित + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।
    = नाशितम् । By 6-1-107 अमि पूर्वः।

    2. Can you spot the affix ‘ल्यु’ in the verses?
    Answer: The affix ‘ल्यु’ is used in the derivation of the प्रातिपदिकम् ‘मधुसूदन’।

    मधुं तन्नामकं दैत्यं सूदयति (= क्षारयति = विनाशयति) इति मधुसूदनः ।
    The कृदन्त-प्रातिपदिकम् “सूदन” is derived from the causative form of √सूद् (षूदँ क्षरणे १. २५).

    सूद् + णिच् । By 3-1-26 हेतुमति च।
    = सूद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = सूदि । “सूदि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मधु ङस् (ref: 2-3-65 कर्तृकर्मणोः कृति) + सूदि + ल्यु । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः – The affix “ल्यु” may be used after a verbal root belonging to the group headed by “नन्दि”; the affix “णिनिँ” may be used after a verbal root belonging to the group headed by “ग्रहि”; and the affix “अच्” may be used after a verbal root belonging to the group headed by “पच्”। Note: मधुसूदनः is listed in the नन्द्यादि-गण:। Hence the affix “ल्यु” may be added to the verbal root “सूदि” on the condition that “मधु ङस्” (which is the object of the action) is present as the उपपदम् ।
    = मधु ङस् + सूदि + यु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मधु ङस् + सूदि + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = मधु ङस् + सूद् + अन = मधु ङस् + सूदन । By 6-4-51 णेरनिटि। Note: “मधु ङस् + सूदन” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = मधु + सूदन । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = मधुसूदन ।

    The विवक्षा is पुंलिङ्गे सम्बुद्धिः।
    (हे) मधुसूदन + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः।
    = (हे) मधुसूदन + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। The सकार: which is a एकाल् (single letter) प्रत्यय: gets the अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः।
    = (हे) मधुसूदन । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः।

    3. Where has the सूत्रम् 8-2-32 दादेर्धातोर्घः been used in the verses?
    Answer: The सूत्रम् 8-2-32 दादेर्धातोर्घः has been used in the प्रातिदिकम् ‘दग्ध’ in the form दग्धाः।

    The प्रातिपदिकम् ‘दग्ध’ is derived from the verbal root √दह् (दहँ भस्मीकरणे १. ११४६).
    दह् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = दह् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “त”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दघ् + त । By 8-2-32 दादेर्धातोर्घः – The हकारः of a धातु: that begins with a दकारः in the उपदेशः (धातु-पाठ:), gets घकारः as its replacement when followed by a झल् letter or at the end of a पदम्। Note: 8-2-32 दादेर्धातोर्घः is a अपवाद: (exception) to 8-2-31 हो ढः।
    = दघ् + ध । By 8-2-40 झषस्तथोर्धोऽधः।
    = दग्ध । By 8-4-53 झलां जश् झशि।
    ‘दग्ध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-बहुवचनम्।
    दग्ध + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = दग्ध + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।
    = दग्धास् । By 6-1-102 प्रथमयो: पूर्वसवर्ण:।
    = दग्धाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Which सूत्रम् is used for the elision of the affix ‘हि’ in the form कुरु?
    Answer: The elision of the affix ‘हि’ in the form कुरु derived from the verbal root √कृ (डुकृञ् करणे ८. १०) is done by the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात् – The हि-प्रत्ययः (of लोँट्) is elided if it follows a उकारः of an affix and the उकार: is not preceded by a conjunct consonant.

    Please see answer to question 5 in the following comment for the derivation of कुरु – http://avg-sanskrit.org/2012/10/19/विधिकरीः-fap/#comment-5614

    5. How would you say this in Sanskrit?
    “Śrī Rāma established Vibhīṣaṇa on the throne of Laṅkā.” Use the neuter (compound) प्रातिपदिकम् ‘सिंहासन’ for ‘throne.’
    Answer: श्रीरामः विभीषणम् लङ्कायाः सिंहासने स्थापितवान् = श्रीरामो विभीषणं लङ्कायाः सिंहासने स्थापितवान्।
    – अथवा कर्मणि –
    श्रीरामेण विभीषणः लङ्कायाः सिंहासने स्थापितः = श्रीरामेण विभीषणो लङ्कायाः सिंहासने स्थापितः।

    6. How would you say this in Sanskrit?
    “I parked my car in front of your house.”
    Answer: अहम् तव/ते गृहस्य पुरस्तात् मम/मे यानम् स्थापितवान् = अहं तव/ते गृहस्य पुरस्तान्मम/मे यानं स्थापितवान्।
    – अथवा –
    अहम् तव/ते गृहस्य अग्रे मम/मे वाहनम् स्थापितवान् = अहं तव/ते गृहस्याग्रे मम/मे वाहनं स्थापितवान्।

    – अथवा कर्मणि –
    मया तव/ते गृहस्य पुरस्तात् मम/मे यानम् स्थापितम् = मया तव/ते गृहस्य पुरस्तान्मम/मे यानं स्थापितम्।
    – अथवा –
    मया तव/ते गृहस्य अग्रे मम/मे वाहनम् स्थापितम् = मया तव/ते गृहस्याग्रे मम/मे वाहनं स्थापितम्।

    Easy questions:

    1. Where has the सूत्रम् 7-2-109 दश्च been used in the verses?
    Answer: The सूत्रम् 7-2-109 दश्च has been used in the form इमे (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे प्रथमा-बहुवचनम्।)

    Please see answer to easy question 1 in the following comment for the derivation of इमे –
    http://avg-sanskrit.org/2012/02/29/निवत्स्यति-3as-लृँट्/#comment-3371

    2. Can you spot a यकार-लोप: (elision of the letter ‘य्’) in the verses?
    Answer: A यकार-लोप: (elision of the letter “य्”) in the verses is seen in the सन्धि-कार्यम् between स्थापिताः + लोकाः = स्थापिता लोकाः।
    The सन्धि-कार्यम् is similar to मन्यमानाः + महर्षयः = मन्यमाना महर्षयः as shown in answer to easy question 1 to the following comment –
    http://avg-sanskrit.org/2011/12/15/ममन्थुः-3ap-लिँट्/#comment-2976

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics