Home » Example for the day » दृढैः mIp

दृढैः mIp

Today we will look at the form दृढैः mIp from श्रीमद्भागवतम् 7.6.9.

को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रियः । स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ।। ७-६-९ ।।
को न्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सितः । यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् ।। ७-६-१० ।।

श्रीधर-स्वामि-टीका
ननु यौवने गृहासक्तोऽपि पश्चाद्विरक्तः सन् क्षेमं यास्यतीत्याशङ्क्य तदसंभवं दर्शयन्कौमार एवाचरेदित्येतदुपपादयति – को गृहेष्विति सप्तभिः ।। ९ ।। यमर्थमसुभिः क्रीणाति प्राणहानिमङ्गीकृत्यापि साधयति तस्करादिः । तस्मिन्नर्थे तृष्णां को नु विसृजेत् ।। १० ।।

Gita Press translation – What man whose senses have not (yet) been conquered can hope to liberate his own self, attached to his home and bound with the powerful cords of affection? (9) Who indeed can give up the thirst for wealth, which is coveted more than life itself and which is a thief as well as a servant and a merchant purchased even in exchange for his most beloved life? (10)

(1) By 7-2-20 दृढः स्थूलबलयोः – The प्रातिपदिकम् ‘दृढ’ is given as a ready-made form (derived by adding the निष्ठा affix ‘क्त’ to the verbal root √दृह् (दृहँ वृद्धौ १. ८३४) or √दृन्ह् (दृहिँ वृद्धौ १. ८३५)) in the sense of ‘stout’ or ‘strong.’

क्तस्येडभाव:। तस्य ढत्वम्। हस्य लोप:। इदितो नलोपश्च। (from सिद्धान्तकौमुदी) The following four operations are implied in the form ‘दृढ’ –
(i) Absence of the augment ‘इट्’ (which would have been done by 7-2-35) for the affix ‘क्त’
(ii) A substitution of a ढकार: in place of the तकार: of the affix ‘क्त’
(iii) An elision of the हकार: of √दृह् or √दृन्ह् and
(iv) In case of √दृन्ह् – an elision of the नकार: (prescribed by 7-1-58) of the verbal root.

“दृढ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, तृतीया-बहुवचनम्

(2) दृढ + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(3) दृढ + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ऐस्” from getting इत्-सञ्ज्ञा।

(4) दृढैस् । By 6-1-88 वृद्धिरेचि

(5) दृढैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘दृढ’ been used in Chapter Six of the गीता?

2. In the absence of the सूत्रम् 7-2-20 दृढः स्थूलबलयोः what would have been the final form in this example?

3. Can you spot the affix ‘क’ in the verses?

4. Where has the सूत्रम् 3-1-133 ण्वुल्तृचौ been used in the verses?

5. Which सूत्रम् is used for the अभ्यास-लोप: in the form ईप्सितः?

6. How would you say this in Sanskrit?
“Had your resolve been strong (which clearly it wasn’t), you would have attained success.” Use the masculine प्रातिपदिकम् ‘निश्चय’ for ‘resolve’ and the feminine प्रातिपदिकम् ‘सिद्धि’ for ‘success.’

Easy questions:

1. Can you spot the affix ‘श’ in the verses?

2. How would you say this in Sanskrit?
“There is only one temple in this town.” Use the neuter प्रातिपदिकम् ‘नगर’ for ‘town’ and the अव्ययम् ‘एव’ for ‘only.’


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘दृढ’ been used in Chapter Six of the गीता?
    Answer: The प्रातिपदिकम् ‘दृढ’ has been used in the form दृढम्‌ in the following verse:
    चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌ दृढम्‌
    तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्‌ ।। 6-34 ।।

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    दृढ + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = दृढ + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।
    = दृढम्‌ । By 6-1-107 अमि पूर्वः।

    2. In the absence of the सूत्रम् 7-2-20 दृढः स्थूलबलयोः what would have been the final form in this example?
    Answer: The form would have been दृहितैः if derived from the verbal root √दृह् (दृहँ वृद्धौ १. ८३४) and दृंहितैः if derived from the verbal root √दृन्ह् (दृहिँ वृद्धौ १. ८३५).

    In the case of the verbal root √दृन्ह् (दृहिँ वृद्धौ १. ८३५), the इकारः is a इत्। Therefore this धातुः is an इदित्।
    दृहिँ = दृह् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = दृ नुँम् ह् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = दृन्ह् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृंह् । By 8-3-24 नश्चापदान्तस्य झलि।

    दृह्/दृंह् + क्त । By 3-2-102 निष्ठा। Note: Since the verbal root √दृह् (दृहँ वृद्धौ १. ८३४) as well as √दृन्ह् (दृहिँ वृद्धौ १. ८३५) is intransitive, the affix ‘क्त’ is used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = दृह्/दृंह् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = दृह्/दृंह् + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = दृह्/दृंह् + इत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृहित/दृंहित । Note: The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying in the case of ‘दृह्’।

    “दृहित/दृंहित” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Can you spot the affix ‘क’ in the verses?
    Answer: The affix ‘क’ by 3-1-144 गेहे कः is seen in the derivation of the प्रातिपदिकम् ‘गृह’ in the form गृहेषु derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१).
    Please see the following post for the derivation – http://avg-sanskrit.org/2012/10/04/गृहेषु-nlp/

    4. Where has the सूत्रम् 3-1-133 ण्वुल्तृचौ been used in the verses?
    Answer: The सूत्रम् 3-1-133 ण्वुल्तृचौ has been used in the derivation of the प्रातिपदिकम् ‘सेवक’ in the form सेवकः derived from the verbal root √सेव् (षेवृँ सेवने १. ५७४). The substitution of सकारः in the place of the initial षकारः of the धातुः as per 6-1-64 धात्वादेः षः सः।

    सेव् + ण्वुल् । By 3-1-133 ण्वुल्तृचौ – The affixes “ण्वुल्” and “तृच्” may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, the affixes “ण्वुल्” and “तृच्” are used in the sense of the agent of the action.
    = सेव् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = सेव् + अक । By 7-1-1 युवोरनाकौ।
    = सेवक । ‘सेवक’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    सेवक + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = सेवक + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = सेवकः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Which सूत्रम् is used for the अभ्यास-लोप: in the form ईप्सितः?
    Answer: The अभ्यास-लोप: in the प्रातिपदिकम् ‘ईप्सित’ is by the सूत्रम् 7-4-58 अत्र लोपोऽभ्यासस्य – The reduplicate (अभ्यासः) is elided under the circumstances mentioned in the foregoing सूत्राणि 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् to 7-4-57 मुचोऽकर्मकस्य गुणो वा।

    Please see the following post for the derivation of the प्रातिपदिकम् ‘ईप्सित’ –
    http://avg-sanskrit.org/2012/11/19/ईप्सितम्-nns/

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    ईप्सित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = ईप्सित + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = ईप्सितः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Had your resolve been strong (which clearly it wasn’t), you would have attained success.” Use the masculine प्रातिपदिकम् ‘निश्चय’ for ‘resolve’ and the feminine प्रातिपदिकम् ‘सिद्धि’ for ‘success.’
    Answer: तव निश्चयः दृढः अभविष्यत् चेत् सिद्धिम् प्राप्स्यः = तव निश्चयो दृढोऽभविष्यच्चेत् सिद्धिं प्राप्स्यः।
    – अथवा –
    तव निश्चयः दृढः अभविष्यत् चेत् सिद्धिम् अलप्स्यथाः = तव निश्चयो दृढोऽभविष्यच्चेत् सिद्धिमलप्स्यथाः।

    Easy questions:

    1. Can you spot the affix ‘श’ in the verses?
    Answer: The affix ‘श’ can be seen in the form विसृजेत् derived from the verbal root √सृज् (तुदादि-गणः, सृजँ विसर्गे ६. १५०)

    Please see answer to question 2 in the following comment for the derivation –
    http://avg-sanskrit.org/2011/11/12/क्रीणाति-3as-लँट्/#comment-2554

    2. How would you say this in Sanskrit?
    “There is only one temple in this town.” Use the neuter प्रातिपदिकम् ‘नगर’ for ‘town’ and the अव्ययम् ‘एव’ for ‘only.’
    Answer: अस्मिन् नगरे एकम् एव मन्दिरम् अस्ति = अस्मिन्नगर एकमेव मन्दिरमस्ति।

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics