Home » Example for the day » जीर्णः mNs

जीर्णः mNs

Today we will look at the form जीर्णः mNs from श्रीमद्भागवतम् 1.13.24.

तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः । परैत्यनिच्छतो जीर्णो जरया वाससी इव ।। १-१३-२४ ।।
गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः । अविज्ञातगतिर्जह्यात्स वै धीर उदाहृतः ।। १-१३-२५ ।।

श्रीधर-स्वामि-टीका
तस्यापि तवैवं दैन्यमनुभवतोऽपि परैति क्षीयते । अत एव धीरो भवेति ।। २४ ।। किंलक्षणो धीर इत्यपेक्षायामाह । गतस्वार्थं यशोधर्मादिशून्यम् । मुक्तबन्धनस्त्यक्ताभिमानः । क्व गत इत्यविज्ञाता गतिर्यस्य । धीरः । प्राप्तदुःखस्य स्वयं सहनेन मुक्तिप्राप्तेः ।। २५ ।।

Gita Press translation – How foolish of you that you still desire to live ! Like tattered clothes, your age-worn body will nonetheless leave you, however reluctant you may be to cast it off (24). Therefore, free from worldly attachment and shaking off all bondage, he who drops this body, which is no longer of any use to him, away from and unknown to his kith and kin, he alone is spoken of as wise (25).

The प्रातिपदिकम् “जीर्ण” is derived from the verbal root √जॄ (जॄष् वयोहानौ ४. २५).

(1) जॄ + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

(2) जॄ + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-11 श्र्युकः क्किति – An affix which is either a गित् (has गकार: as a इत्) or कित् (has ककार: as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter. 7-2-11 श्र्युकः क्किति prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(3) जिर् + त । By 7-1-100 ॠत इद्धातोः – The ending ॠकारः of a verbal root that has the अङ्ग-सञ्ज्ञा is substituted by इकारः। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(4) जिर् + न । By 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः – A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows a रेफ: or a दकार: and also in place of a दकार: which immediately precedes a निष्ठा affix.
Thus there are two cases:
(i) The तकार: of a निष्ठा affix is immediately following a रेफ:। In this case the तकार: is replaced by a नकार:।
(ii) The तकार: of a निष्ठा affix is immediately following a दकार:। In this case the तकार: (of the निष्ठा affix) as well as the दकार: (of the धातु:) is replaced by a नकार:।

(5) जीर् + न । By 8-2-77 हलि च – The penultimate (उपधा) इक् letter of a verbal root ending in a वकारः or रेफः is made दीर्घः, when followed by a हल् (consonant.)

(6) जीर्ण । By 8-4-1 रषाभ्यां नो णः समानपदे, when a नकारः follows a रेफः or a षकारः in a single पदम्, it gets णकारः as a replacement.

“जीर्ण” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(7) जीर्ण + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(8) जीर्ण + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(9) जीर्णः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः (used in step 4) been used in the first five verses of Chapter Seven of the गीता?

2. In the सिद्धान्त-कौमुदी the वृत्ति: of the सूत्रम् 7-2-11 श्र्युकः क्किति states – श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न । Commenting on this the तत्त्वबोधिनी says – उगन्तात्किम्? शयितः। Please explain.

3. Commenting on the सूत्रम् 7-2-11 श्र्युकः क्किति , the काशिका says – कितीति किम्? श्रयिता। Please explain.

4. Can you spot the affix ‘सन्’ in the verses?

5. Where has the सूत्रम् 6-1-89 एत्येधत्यूठ्सु been used in the verses? (We have not discussed this सूत्रम् in the class but have seen it in a prior post.)

6. How would you say this in Sanskrit?
“Why do you always wear worn out clothes?” Use √वस् (वसँ आच्छादने २. १३) for ‘to wear.’

 

Easy questions:

1. Why doesn’t the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः apply between वाससी + इव?

2. Where has the सूत्रम् 6-4-105 अतो हेः been used in the commentary?


1 Comment

  1. 1. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः (used in step 4) been used in the first five verses of Chapter Seven of the गीता?
    Answer: The सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः has been used in the derivation of the प्रातिपदिकम् ‘भिन्ना’ used in the form भिन्ना।
    भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च |
    अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा || 7-4 ||

    The प्रातिपदिकम् ‘भिन्न’ is derived from the verbal root √भिद् (भिदिँर् विदारणे ७. २) as follows –
    भिद् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = भिद् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = भिन् + न । By 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः – A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows a रेफ: or a दकार: and also in place of a दकार: which immediately precedes a निष्ठा affix.
    Thus there are two cases:
    (i) The तकार: of a निष्ठा affix is immediately following a रेफ:। In this case the तकार: is replaced by a नकार:।
    (ii) The तकार: of a निष्ठा affix is immediately following a दकार:। In this case the तकार: (of the निष्ठा affix) as well as the दकार: (of the धातु:) is replaced by a नकार:।

    “भिन्न” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The स्त्रीलिङ्ग-प्रातिपदिकम् “भिन्ना” is derived as follows:
    भिन्न + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = भिन्न + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भिन्ना । By 6-1-101 अकः सवर्णे दीर्घः।

    The विवक्षा is प्रथमा-एकवचनम्।
    भिन्ना + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = भिन्ना + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = भिन्ना । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।

    2. In the सिद्धान्त-कौमुदी the वृत्ति: of the सूत्रम् 7-2-11 श्र्युकः क्किति states – श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न । Commenting on this the तत्त्वबोधिनी says – उगन्तात्किम्? शयितः। Please explain.
    Answer: The प्रातिपदिकम् ‘शयित’ is derived from the verbal root √शी (शीङ् स्वप्ने २. २६). This derivation requires the use of the following सूत्रम् which we have not studied as yet – 1-2-19 निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः । वृत्तिः is एभ्यः सेण्निष्ठा किन्न स्यात् । When following the verbal root √शी (शीङ् स्वप्ने २. २६), √स्विद् (ञिष्विदाँ स्नेहनमोचनयोः (गात्रप्रस्रवणे)| स्नेहनमोहनयोरित्येके १. ८४५), √मिद् (ञिमिदाँ स्नेहने ४. १५८), √क्ष्विद् (ञिक्ष्विदाँ स्नेहनमोचनयोः ४. १५९) or √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५) the निष्ठा affix which has taken the इडागमः is not a कित्।

    Steps are as follows:
    शी + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = शी + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = शी + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = शी + इत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च would prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying. But by the सूत्रम् 1-2-19 निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः the affix ‘क्त’ in this case is not to be treated as a कित्। This allows us to apply 7-3-84 सार्वधातुकार्धधातुकयोः in the next step.
    = शे + इत । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शयित । By 6-1-78 एचोऽयवायावः।

    As per 7-2-11 श्र्युकः क्किति – An affix which is either a गित् (has गकार: as a इत्) or कित् (has ककार: as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter.
    Here in this example, the verbal root √शी ends in a ईकारः which is does not belong to the उक्-प्रत्याहारः। Therefore 7-2-11 does not stop the इट्-आगमः prescribed by 7-2-35 आर्धधातुकस्येड् वलादेः। This is what is meant by उगन्तात्किम्? शयितः।

    3. Commenting on the सूत्रम् 7-2-11 श्र्युकः क्किति, the काशिका says – कितीति किम्? श्रयिता। Please explain.
    Answer: The प्रातपदिकम् ‘श्रयितृ’ used in the form श्रयिता (पुंलिङ्गे, प्रथमा-एकवचनम्) is derived from the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) using the affix तृच् as follows:

    श्रि + तृच् । By 3-1-133 ण्वुल्तृचौ, 3-4-67 कर्तरि कृत्‌।
    = श्रि + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: “तृ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = श्रि + इट् तृ । By 7-2-35 आर्धधातुकस्येड् वलादेः।
    = श्रि + इतृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रे + इतृ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = श्रयितृ । By 6-1-78 एचोऽयवायावः।

    “श्रयितृ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    As per 7-2-11 श्र्युकः क्किति – An affix which is either a गित् (has गकार: as a इत्) or कित् (has ककार: as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter.
    Here in this example, the verbal root is √श्रि (श्रिञ् सेवायाम् १. १०४४) but the affix ‘तृच्’ is not a गित् or a कित्। Therefore 7-2-11 does not stop the इट्-आगमः prescribed by 7-2-35 आर्धधातुकस्येड् वलादेः। This is what is meant by कितीति किम्? श्रयिता।

    4. Can you spot the affix ‘सन्’ in the verses?
    Answer: The affix ‘सन्’ has been used in the derivation of the प्रातिपदिकम् ‘जिजीविषु’ of the form जिजीविषोः (पुंलिङ्गे, षष्ठी-एकवचनम्)।

    Please see the answer to question 4 in the following comment for the derivation – http://avg-sanskrit.org/2012/06/28/पिपासया-fis/#comment-3927

    5. Where has the सूत्रम् 6-1-89 एत्येधत्यूठ्सु been used in the verses? (We have not discussed this सूत्रम् in the class but have seen it in a prior post.)
    Answer: The सूत्रम् 6-1-89 एत्येधत्यूठ्सु has been used in the सन्धि-कार्यम् between परा + एति = परैति।
    Here 6-1-88 वृद्धिरेचि is over-ruled by 6-1-94 एङि पररूपम्। By 6-1-94 एङि पररूपम्, in place of the ending अकारः or आकारः of a उपसर्गः and the following एकारः or ओकारः belonging to a verbal root, there is a एकादेश: of the latter (पररूपम्।) So we would have got the undesired form परा + एति as परेति । But 6-1-94 एङि पररूपम् is over-ruled here by the specific rule 6-1-89 एत्येधत्यूठ्सु। The meaning of 6-1-89 एत्येधत्यूठ्सु is as follows (we’ll ignore the term “ऊठ्” because it is not relevant to the present discussion) – वृद्धिः is the एकादेशः in place of the ending अकारः or आकारः of a उपसर्गः and the following एच् letter belonging to √इ (इण् गतौ २. ४०) or √एध् (एधँ वृद्धौ १. २).
    In the current example, एति (लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्) is derived from the verbal root √इ (इण् गतौ २. ४०). So we get परा + एति = परैति by 6-1-89 एत्येधत्यूठ्सु।

    6. How would you say this in Sanskrit?
    “Why do you always wear worn out clothes?” Use √वस् (वसँ आच्छादने २. १३) for ‘to wear.’
    Answer: कस्मात् सदा/सर्वदा जीर्णानि वस्त्राणि वस्से।

    Easy questions:

    1. Why doesn’t the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः apply between वाससी + इव?
    Answer: वाससी is प्रथमा-द्विवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “वासस्”। The ईकारः at the end of वाससी gets प्रगृह्य-सञ्ज्ञा by 1-1-11 ईदूदेद्द्विवचनं प्रगृह्यम् – A dual number affix ending in the letter “ई”, “ऊ” or “ए” gets the designation “प्रगृह्य”। Then, as per 6-1-125 प्लुतप्रगृह्या अचि there is no सन्धि-कार्यम् between the वाससी and the following अच् (which is the इकार: in इव।) Vowels having the प्रगृह्य-सञ्ज्ञा retain their natural state when followed by a vowel. (This means that no सन्धि-कार्याणि are performed.)

    2. Where has the सूत्रम् 6-4-105 अतो हेः been used in the commentary?
    Answer: The सूत्रम् 6-4-105 अतो हेः says that there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:। This सूत्रम् has been used in the form भव derived from the verbal root √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).
    Please see the answer to question 1 in the following comment for the derivation of the form भव –
    http://avg-sanskrit.org/2012/02/14/भवितास्मि-1as-लुँट्/#comment-3293

    In the commentary we have भव + इति = भवेति by 6-1-87 आद्गुणः।

Leave a comment

Your email address will not be published.

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics