Home » Example for the day » कीर्णानाम् mGp

कीर्णानाम् mGp

Today we will look at the form कीर्णानाम् mGp from श्रीमद्-वाल्मीकि-रामायणम् 2.119.4.

रमेयं कथया ते तु दृढं मधुरभाषिणि । रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ।। २-११९-३ ।।
दिवसं प्रति कीर्णानामाहारार्थं पतत्रिणाम् । सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ।। २-११९-४ ।।

Gita Press translation – I would have been delighted much to hear (more of) your story, O sweet-speaking lady ! Ushering in the charming night, the glorious sun has, however, sunk below horizon (3). The noise is being heard of birds scattered about during the daytime in search of food and roosted (in their nests) at eventide for sleep (4).

The प्रातिपदिकम् “कीर्ण” is derived from the verbal root √कॄ (कॄ विक्षेपे ६. १४५).

(1) कॄ + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

(2) कॄ + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-11 श्र्युकः क्किति – An affix which is either a गित् (has गकार: as a इत्) or कित् (has ककार: as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter. 7-2-11 श्र्युकः क्किति prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(3) किर् + त । By 7-1-100 ॠत इद्धातोः – The ending ॠकारः of a verbal root that has the अङ्ग-सञ्ज्ञा is substituted by इकारः। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(4) किर् + न । By 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः – A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows a रेफ: or a दकार: and also in place of a दकार: which immediately precedes a निष्ठा affix.
Thus there are two cases:
(i) The तकार: of a निष्ठा affix is immediately following a रेफ:। In this case the तकार: is replaced by a नकार:।
(ii) The तकार: of a निष्ठा affix is immediately following a दकार:। In this case the तकार: (of the निष्ठा affix) as well as the दकार: (of the धातु:) is replaced by a नकार:।

(5) कीर् + न । By 8-2-77 हलि च – The penultimate (उपधा) इक् letter of a verbal root ending in a वकारः or रेफः is made दीर्घः, when followed by a हल् (consonant.)

(6) कीर्ण । By 8-4-1 रषाभ्यां नो णः समानपदे, when a नकारः follows a रेफः or a षकारः in a single पदम्, it gets णकारः as a replacement.

“कीर्ण” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।

(7) कीर्ण + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।

(8) कीर्ण + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, the affix “आम्” takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-संज्ञा or ends in the feminine affix “आप्”। By the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ, the ‘नुँट्’-आगम: joins at the beginning of “आम्”।

(9) कीर्ण + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(10) कीर्णानाम् । By 6-4-3 नामि – The ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”।

Questions:

1. In the first twenty-five verses of Chapter Two of the गीता can you spot a प्रातिपदिकम् in which 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः as well as 8-2-77 हलि च has been used (as in this example)?

2. Commenting on the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः the काशिका says – निष्ठेति किम्? कर्ता। Please explain.

3. Some manuscripts of the रामायणम् have ‘रमेऽहं कथया’ (while others have ‘रमेय कथया’) instead of ‘रमेयं कथया’। What could be the reason for this?

4. Can you spot the affix ‘णिनिँ’ in the verses?

5. Where has 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति been used in the verses?

6. How would you say this in Sanskrit?
“Collect all these scattered jewels.” Use the verbal root √चि (चिञ् चयने ५. ५) for ‘to collect.’

Easy questions:

1. Can you spot the affix ‘यक्’ in the verses?

2. Which सूत्रम् is used for the augment ‘नुँम्’ in the form ‘श्रीमान्’ (प्रातिपदिकम् ‘श्रीमत्’, पुंलिङ्गे प्रथमा-एकवचनम्)। Note: The प्रातिपदिकम् ‘श्रीमत्’ ends in the affix ‘मतुँप्’।


1 Comment

  1. 1. In the first twenty-five verses of Chapter Two of the गीता can you spot a प्रातिपदिकम् in which 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः as well as 8-2-77 हलि च has been used (as in this example)?
    Answer: The सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः as well as 8-2-77 हलि च has been used in the form जीर्णानि in the following verse –
    वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि |
    तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही || 2-22||

    The प्रातिपदिकम् ‘जीर्ण’ is derived from the verbal root √जॄ (जॄष् वयोहानौ ४. २५) as follows –
    जॄ + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
    (i) any verbal root used in the sense of motion (गत्यर्थ:)
    (ii) any verbal root used intransitively (अकर्मक:)
    (iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
    Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).
    = जॄ + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-11 श्र्युकः क्किति prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = जिर् + त । By 7-1-100 ॠत इद्धातोः, 1-1-51 उरण् रपरः।
    = जिर् + न । By 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः।
    = जीर् + न । By 8-2-77 हलि च।
    = जीर्ण । By 8-4-1 रषाभ्यां नो णः समानपदे।
    “जीर्ण” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is नपुंसकलिङ्गे, द्वितीया-बहुवचनम्।
    जीर्ण + शस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = जीर्ण + शि । By 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य। “शि” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    = जीर्ण नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः, 1-1-47 मिदचोऽन्त्यात्परः।
    = जीर्ण न् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जीर्णानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।

    2. Commenting on the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः the काशिका says – निष्ठेति किम्? कर्ता। Please explain.
    Answer: The प्रातिपदिकम् ‘कर्तृ’ used in the form कर्ता is derived from the verbal root √कृ (डुकृञ् करणे ८. १०) using the affix ‘तृच्’ prescribed by the सूत्रम् 3-1-133 ण्वुल्तृचौ।
    कृ + तृच् । By 3-1-133 ण्वुल्तृचौ, 3-4-67 कर्तरि कृत्‌।
    = कृ + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: “तृ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “तृ”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = कर् + तृ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    “कर्तृ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    As per 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः – A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26 क्तक्तवतू निष्ठा) which immediately follows a रेफ: or a दकार: and also in place of a दकार: which immediately precedes a निष्ठा affix.

    Here in the above example the तकारः of the affix ‘तृच्’ follows the रेफः। तृच् is not a निष्ठा affix. Therefore 8-2-42 does not apply here.

    3. Some manuscripts of the रामायणम् have ‘रमेऽहं कथया’ (while others have ‘रमेय कथया’) instead of ‘रमेयं कथया’। What could be the reason for this?
    Answer: The form रमे, रमेय as well as रमेयम् is derived from the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९). The ending उकारः/अकार: of √रम् gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has a अनुदात्त-स्वर:। Thus √रम् should take आत्मनेपद-प्रत्ययाः by 1-3-12 अनुदात्तङित आत्मनेपदम्।

    In the form रमे (लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्) as well as in the form रमेय (विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्) a आत्मनेपद-प्रत्ययः has been correctly used. On the other hand, in the form रमेयम् (विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्) a परस्मैपद-प्रत्ययः has been  irregularly used. That is why ‘रमेऽहं कथया’/’रमेय कथया’ has been suggested in some manuscripts to avoid the grammatically irregular form in ‘रमेयं कथया’।

    The derivation of रमे is similar to लभे shown in the answer to question 1 in the following comment – http://avg-sanskrit.org/2012/01/17/लेभे-3as-लिँट्/#comment-3130

    The form रमेय is derived as follows –
    रम् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्
    = रम् + अ । By 3-4-106 इटोऽत्।
    = रम् + सीयुट् अ । By 3-4-102 लिङस्सीयुट्, 1-1-46 आद्यन्तौ टकितौ।
    = रम् + सीय् अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the ‘सीयुट्’-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = रम् + शप् + सीय् अ । By 3-1-68 कर्तरि शप्।
    = रम् + अ + सीय् अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + अ + ईय । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = रमेय । By 6-1-87 आद्गुणः।

    Note: The form रमेयम् is derived as follows
    रम् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। The use of a परस्मैपदम् affix is irregular here.
    = रम् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः।
    = रम् + यासुट् अम् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = रम् + यास् अम् । The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। Note: In the ‘यासुट्’-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = रम् + शप् + यास् अम् । By 3-1-68 कर्तरि शप्।
    = रम् + अ + यास् अम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + अ + इय् अम् । By7-2-80 अतो येयः।
    = रमेयम् । By 6-1-87 आद्गुणः।

    4. Can you spot the affix ‘णिनिँ’ in the verses?
    Answer: The affix ‘णिनिँ’ has been used in the derivation of the प्रातिपदिकम् ‘मधुरभाषिणी’ of the form (हे) मधुरभाषिणि।

    Please see the following post for the derivation of the प्रातिपदिकम् ‘मधुरभाषिणी’ –
    http://avg-sanskrit.org/2012/11/06/मधुरभाषिणी-fns/

    The विवक्षा is सम्बुद्धिः।
    (हे) मधुरभाषिणी + सुँ । By 4-1-2 स्वौजसमौट्… । Here “सुँ” has सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः। “मधुरभाषिणी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = (हे) मधुरभाषिणी + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) मधुरभाषिणि + स् । By 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः।
    = (हे) मधुरभाषिणि । By 6-1-69 एङ्ह्रस्वात् सम्बुद्धे:।

    5. Where has 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति been used in the verses?
    Answer: The सूत्रम् 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति has been used in the derivation of the प्रातिपदिकम् ‘गत’ of the form गतः।

    The प्रातिपदिकम् ‘गत’ is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) as follows:
    गम् + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = गम् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = गत । By 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति – There is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः which is a कित् or a ङित्।
    Note: * सिद्धान्त-कौमुदी – “यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।” The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
    √यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।

    “गत” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
    गत + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = गत + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = गत: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Collect all these scattered jewels.” Use the verbal root √चि (चिञ् चयने ५. ५) for ‘to collect.’
    Answer: इमानि सर्वाणि कीर्णानि रत्नानि चिनु/चिनुष्व।

    Easy questions:

    1. Can you spot the affix ‘यक्’ in the verses?
    Answer: The affix ‘यक्’ has been used in the form श्रूयते derived from √श्रु (श्रु श्रवणे १. १०९२).

    The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुष:, एकवचनम्।
    श्रु + लँट् । By 3-2-123 वर्तमाने लट्।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = श्रु + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = श्रु + यक् + ते । By 3-1-67 सार्वधातुके यक् – The यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = श्रु + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रूयते । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः।

    2. Which सूत्रम् is used for the augment ‘नुँम्’ in the form ‘श्रीमान्’ (प्रातिपदिकम् ‘श्रीमत्’, पुंलिङ्गे प्रथमा-एकवचनम्)। Note: The प्रातिपदिकम् ‘श्रीमत्’ ends in the affix ‘मतुँप्’।
    Answer: The सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is used for the augment ‘नुँम्’ in the form ‘श्रीमान्’ (प्रातिपदिकम् ‘श्रीमत्’, पुंलिङ्गे प्रथमा-एकवचनम्)।
    श्रीमत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा….। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = श्रीमत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = श्रीमात् + स् । By 6-4-14 अत्वसन्तस्य च अधातोः।
    = श्रीमा नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – A non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker and the verbal base “अञ्चुँ” whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. Note: The प्रातिपदिकम् ‘श्रीमत्’ ends in the affix ‘मतुँप्’ which has उकार: as a इत्। This allows 7-1-70 to apply here.
    = श्रीमान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = श्रीमान्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, ‘श्रीमान्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = श्रीमान् । By 8-2-23 संयोगान्तस्य लोपः, 1-1-52 अलोऽन्त्यस्य।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics