Home » Example for the day » सुस्थिरंमन्यः mNs

सुस्थिरंमन्यः mNs

Today we will look at the form सुस्थिरंमन्यः mNs from शिशुपालवधम् 2.32.

संपदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ।। २-३२ ।।

मल्लिनाथ-टीका
यः स्वल्पयापि संपदा सुस्थिरमात्मानं मन्यत इति सुस्थिरंमन्यः स्वस्थमानी भवति । “आत्ममाने खश्च” इति खश्प्रत्यये मुमागमः । तस्याल्पसंतुष्टस्य तां स्वल्पसंपदं कृतकृत्यस्तावतैव कृतार्थो विधिर्दैवमपि न वर्धयति अहमिति मन्ये । पौरुषहीनाद्दैवमपि जुगुप्सते, तत्प्रवृत्तेः परमर्द्धिप्राप्तिरिति भावः ।।

Translation – I feel that ‘For one who considers himself very stable with even a small amount of wealth, fate – having satisfied its object – does not increase that wealth of his.’

सुस्थिरमात्मानं मन्यते = सुस्थिरंमन्यः।

“मन्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √मन् (मनँ ज्ञाने ४. ७३).

The (compound) प्रातिपदिकम् “सुस्थिरंमन्य” is derived as follows:

(1) सुस्थिर + ङस् + मन् + खश् । By the 3-2-83 आत्ममाने खश्च – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix), the verbal root √मन् (मनँ ज्ञाने ४. ७३) may take the the affix “खश्” – as well as the affix “णिनिँ” – provided the agent of the verbal root is also its object.

Note: In the सूत्रम् 3-2-83, the term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-83 from the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये) ends in the seventh (locative) case. Hence “सुस्थिर + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) सुस्थिर + ङस् + मन् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix खश् has सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-69 दिवादिभ्यः श्यन् to apply in the next step.

(3) सुस्थिर + ङस् + मन् + श्यन् + अ । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(4) सुस्थिर + ङस् + मन् + य + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सुस्थिर + ङस् + मन् + य । By 6-1-97 अतो गुणे

We form a compound between “सुस्थिर ङस्” (which is the उपपदम्) and “मन्य” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “सुस्थिर ङस्”) invariably compounds with a syntactically related term (in this case “मन्य”) as long as the compound does not end in a तिङ् affix.

In the compound, “सुस्थिर ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “सुस्थिर ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“सुस्थिर ङस् + मन्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(6) सुस्थिर + मन्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(7) सुस्थिर मुँम् + मन्य । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्।
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (अकार:) of “सुस्थिर”।

(8) सुस्थिरम् + मन्य । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) सुस्थिरंमन्य । By 8-3-23 मोऽनुस्वारः

(10) सुस्थिरम्मन्य/सुस्थिरंमन्य । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(11) सुस्थिरंमन्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) सुस्थिरंमन्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(13) सुस्थिरंमन्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 6-3-67 अरुर्द्विषदजन्तस्य मुम् (used in step 7) been used for the first time in the गीता?

2. Where else (besides in सुस्थिरंमन्यः) has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the commentary?

3. Which सूत्रम् is used to prescribe the affix  ‘सन्’ in the form जुगुप्सते?

4. Can you spot an affix ‘क्यप्’ in the verses?

5. Where has the सूत्रम् 6-4-64 आतो लोप इटि च been used in the first line of the commentary?

6. How would you say this in Sanskrit?
“I consider myself to be self-dependent.” Use the compound प्रातिपदिकम् “स्वस्थ” (used in the commentary) for “self-dependent.”

Easy questions:

1. Derive the form मन्ये from the verbal root √मन् (मनँ ज्ञाने ४. ७३). (Use 3-1-69 दिवादिभ्यः श्यन्)।

2. Where has the सूत्रम् 7-3-105 आङि चापः been used in the verses?

 


1 Comment

  1. 1. Where has the सूत्रम् 6-3-67 अरुर्द्विषदजन्तस्य मुम् (used in step 7) been used for the first time in the गीता?
    Answer: The सूत्रम् 6-3-67 अरुर्द्विषदजन्तस्य मुम् (used in step 7) has been used for the first time in the गीता in the derivation of the प्रातिपदिकम् ‘समितिञ्जय’ used in the form समितिञ्जयः (पुंलिङ्गे प्रथमा-एकवचनम्।)
    भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |
    अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || 1-8||

    समितिं जयति समितिंजयः/समितिञ्जयः।
    The derivation of the प्रातिपदिकम् ‘समितिञ्जय’ is similar to the derivation of the प्रातिपदिकम् ‘धनञ्जय’ as shown in the following post – http://avg-sanskrit.org/2012/10/30/धनञ्जयः-mns/

    2. Where else (besides in सुस्थिरंमन्यः) has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the commentary?
    Answer: The सूत्रम् 3-2-83 आत्ममाने खश्च has been used in the derivation of the प्रातिपदिकम् ‘स्वस्थमानिन्’ used in the form स्वस्थमानी (पुंलिङ्गे प्रथमा-एकवचनम्)।
    स्वस्थमात्मानं मन्यते = स्वस्थमानी।

    The derivation of the प्रातिपदिकम् ‘स्वस्थमानिन्’ is similar to the derivation of the प्रातिपदिकम् ‘शूरमानिन्’ as shown in the following post – http://avg-sanskrit.org/2012/11/07/

    3. Which सूत्रम् is used to prescribe the affix ‘सन्’ in the form जुगुप्सते?
    Answer: The affix ‘सन्’ in the form जुगुप्सते is prescribed using the सूत्रम् 3-1-5 गुप्तिज्किद्भ्यः सन् – The affix सन् is employed after the verbal roots – √गुप् (गुपँ गोपने १. ११२५), √तिज् (तिजँ निशाने १. ११२६) and √कित् (कितँ निवासे रोगापनयने च १. ११४८).
    The derivation of the धातुः “जुगुप्स” is shown in the following post – http://avg-sanskrit.org/2012/07/24/जुगुप्सया-fis/

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।
    जुगुप्स + लँट् । By 3-2-123 वर्तमाने लट्।
    = जुगुप्स + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जुगुप्स + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-62 पूर्ववत् सनः, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जुगुप्स + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = जुगुप्स + शप् + ते । By 3-1-68 कर्तरि शप्।
    = जुगुप्स + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जुगुप्सते । By 6-1-97 अतो गुणे।

    4. Can you spot an affix ‘क्यप्’ in the verses?
    Answer: An affix ‘क्यप्’ is seen in the प्रातिपदिकम् ‘कृत्य’ used in the compound कृतकृत्यः।
    The derivation is shown in the following post – http://avg-sanskrit.org/2012/09/20/कृत्यम्-nas/

    5. Where has the सूत्रम् 6-4-64 आतो लोप इटि च been used in the first line of the commentary?
    Answer: The सूत्रम् 6-4-64 आतो लोप इटि च has been used in the derivation of the (compound) प्रातिपदिकम् ‘स्वस्थ’ in the form स्वस्थमानी।

    स्वस्मिन् तिष्ठतीति स्वस्थः।
    The derivation of ‘स्वस्थ’ is similar to that of of ‘गजस्थ’ as shown in this post – http://avg-sanskrit.org/2012/10/12/गजस्थस्य-mgs/

    6. How would you say this in Sanskrit?
    “I consider myself to be self-dependent.” Use the compound प्रातिपदिकम् “स्वस्थ” (used in the commentary) for “self-dependent.”
    स्वस्थमानी अहम् = स्वस्थमान्यहम्।
    – अथवा –
    स्वस्थंमन्यः अहम् = स्वस्थंमन्योऽहम्।

    Easy questions:

    1. Derive the form मन्ये from the verbal root √मन् (मनँ ज्ञाने ४. ७३). (Use 3-1-69 दिवादिभ्यः श्यन्)।
    Answer: The derivation of the form मन्ये is in answer to question 5 of the following comment –
    http://avg-sanskrit.org/2012/06/27/चिकीर्षुः-mns/#comment-3885

    2. Where has the सूत्रम् 7-3-105 आङि चापः been used in the verses?
    Answer: The सूत्रम् 7-3-105 आङि चापः has been used in the form स्वल्पया (प्रातिपदिकम् ‘स्वल्पा’, स्त्रीलिङ्गे तृतीया-एकवचनम्।)
    The derivation of स्वल्पया is similar to सीतया as shown in answer to easy question 1 of the following comment – http://avg-sanskrit.org/2012/10/25/प्रियंवद-mvs/#comment-5727

Leave a comment

Your email address will not be published.

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics