Home » Example for the day » द्विट् mNs

द्विट् mNs

Today we will look at the form द्विट् mNs from श्रीमद्भागवतम् 4.3.24.

तत्ते निरीक्ष्यो न पितापि देहकृद्दक्षो मम द्विट्तदनुव्रताश्च ये । यो विश्वसृग्यज्ञगतं वरोरु मामनागसं दुर्वचसाकरोत्तिरः ।। ४-३-२४ ।।
यदि व्रजिष्यस्यतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति । सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते ।। ४-३-२५ ।।

श्रीधर-स्वामि-टीका
तत्तस्मात्त्वया न निरीक्ष्यःदेहकृदपीति पोषकत्वादिभिरौपचारिकपितृत्वव्यावृत्त्यर्थम् । द्विट् शत्रुः । तदेवाह । हे वरोरु, यो दक्षो विश्वसृजां यज्ञगतं मां निरपराधं तिरोऽकरोत्तिरस्कृतवान् ।। २४ ।। विपक्षे दोषमाह – यदीति । मद्वचोऽतिहायातिक्रम्य । यतः संभावितस्य सुप्रतिष्ठितस्य यदा पराभवो भवति तदा स पराभवस्तस्य मरणाय कल्पते ।। २५ ।।

Gita Press translation – Therefore, you should never look at the face of Dakṣa – even though he is your father, your very procreator – nor of those who are devoted to him, because he bears ill-will to me and offered indignity to me by abusing me, O charming lady, when I visited the sacrifice performed by the lords of created beings, even though I did no wrong to him (24). If you ignore my advice and go there, no good will come to you thereby. For, when a man who is held in high esteem suffers indignity at the hands of a relation, the affront forthwith causes his death (25).

द्वेष्टीति द्विट् ।

“द्विष्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √द्विष् (द्विषँ अप्रीतौ, अदादि-गणः, धातु-पाठः #२. ३).

The प्रातिपदिकम् “द्विष्” is derived as follows:

(1) द्विष् + क्विँप् । By the 3-2-76 क्विप् च – (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix “क्विँप्” may also be used (following any verbal root with or without the presence of a उपपदम्।)

(2) द्विष् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) द्विष् । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, herevthe वकारः has अपृक्त-सञ्ज्ञा। Note: The affix क्विँप् is a कित्। This enables 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च।

“द्विष्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) द्विष् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) द्विष् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः.

(6) द्विष् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”। Note: “द्विष्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

(7) द्विड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter that occurs at the end of a पदम् it is replaced by a जश् letter.

(8) द्विट्/द्विड् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. Where has the सूत्रम् 3-2-76 क्विप् च (used in step 1) been used in the last ten verses of Chapter Six of the गीता?

2. The काशिका gives the वृत्ति: of the सूत्रम् 3-2-76 क्विप् च as follows – सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप् प्रत्ययो भवति। Commenting on the term निरुपपदेभ्यश्च used in the वृत्ति:, the पदमञ्जरी says – एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थस्यानुवृत्तेर्लभ्यते, न तु सुपीत्यस्य निवृत्ते:, उत्तरसूत्रे ‘सुप्युपसर्गेऽपीति वर्तते’ इति वक्ष्यमाणत्वात्। Please explain.

3. Can you spot an augment “तुँक्” in the verses?

4. Which सूत्रम् is used for the लकारादेश: in the form कल्पते? (We have not studied this सूत्रम् in the class but have used it in a prior post.)

5. Which कृत्य-प्रत्यय: has been used in the verses?

6. How would you say this in Sanskrit?
“Let us bow to the creator of the universe.” Use the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) for “to bow to.”

Easy questions:

1. Why doesn’t the सूत्रम् 8-4-41 ष्टुना ष्टुः apply between  द्विट् + तदनुव्रता: in the verses?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verses?


1 Comment

  1. 1. Where has the सूत्रम् 3-2-76 क्विप् च (used in step 1) been used in the last ten verses of Chapter Six of the गीता?
    Answer: The सूत्रम् 3-2-76 क्विप् च has been used in the form पुण्यकृताम् (प्रातिपदिकम् “पुण्यकृत्”, पुंलिङ्गे षष्ठी-बहुवचनम्)।
    प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
    शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।। 6-41 ।।

    ‘कृत्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (डुकृञ् करणे, # ८. १०).
    The (compound) प्रातिपदिकम् “पुण्यकृत्” is derived similar to ‘देहभृत्’ as shown in the following post – http://avg-sanskrit.org/2012/11/02/देहभृताम्-mgp

    2. The काशिका gives the वृत्ति: of the सूत्रम् 3-2-76 क्विप् च as follows – सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप् प्रत्ययो भवति। Commenting on the term निरुपपदेभ्यश्च used in the वृत्ति:, the पदमञ्जरी says – एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थस्यानुवृत्तेर्लभ्यते, न तु सुपीत्यस्य निवृत्ते:, उत्तरसूत्रे ‘सुप्युपसर्गेऽपीति वर्तते’ इति वक्ष्यमाणत्वात्। Please explain.
    Answer: How do we justify the statement ‘निरुपपदेभ्यश्च’ (even without the presence of a उपपदम्) used in the वृत्ति: of the सूत्रम् 3-2-76 क्विप् च? Could it be because the अनुवृत्ति: of ‘सुपि’ does not come in to 3-2-76 क्विप् च? The पदमञ्जरी says no – न तु सुपीत्यस्य निवृत्ते:। How can we be sure that the अनुवृत्ति: of ‘सुपि’ does run through 3-2-76? The पदमञ्जरी says – उत्तरसूत्रे ‘सुप्युपसर्गेऽपीति वर्तते’ इति वक्ष्यमाणत्वात् – which means that under the next सूत्रम् 3-2-77, the कशिका clarifies that ‘सुपि’ (in addition to ‘उपसर्गेऽपि’) comes as अनुवृत्ति:। Since ‘सुपि’ is going in to the next सूत्रम् 3-2-77 it must also be running through 3-2-76.
    Okay, but we’re still left with the question of justifying the statement ‘निरुपपदेभ्यश्च’। The पदमञ्जरी answers that by saying – एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थस्यानुवृत्तेर्लभ्यते – which means the अनुवृत्ति: of ‘अपि’ comes in to 3-2-76 from the prior सूत्रम् 3-2-75 अन्येभ्योऽपि दृश्यन्ते। And this ‘अपि’ is taken as सर्वोपाधिव्यभिचारार्थ: meaning that it is meant to allow for the relaxation of all conditions. Hence the statement ‘निरुपपदेभ्यश्च’ is justified on the basis of the license given by the अनुवृत्ति: of ‘अपि’।

    3. Can you spot an augment “तुँक्” in the verses?
    Answer: The augment “तुँक्” is seen in the form देहकृत् (प्रातिपदिकम् “देहकृत्”, पुंलिङ्गे प्रथमा-एकवचनम्)। ‘कृत्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (डुकृञ् करणे, # ८. १०).
    The (compound) प्रातिपदिकम् “देहकृत्” is derived similar to ‘देहभृत्’ as shown in the following post – http://avg-sanskrit.org/2012/11/02/देहभृताम्-mgp

    4. Which सूत्रम् is used for the लकारादेश: in the form कल्पते? (We have not studied this सूत्रम् in the class but have used it in a prior post.)
    Answer: The सूत्रम् 8-2-18 कृपो रो लः is used for the लकारादेश: in the form कल्पते derived from √कृप् (कृपूँ सामर्थ्ये १. ८६६).

    The derivation of कल्पते is here in answer 1 of the following comment –
    http://avg-sanskrit.org/2012/06/04/अचीकॢपन्-3ap-लुँङ्/#comment-3798

    5. Which कृत्य-प्रत्यय: has been used in the verses?
    Answer: The कृत्य-प्रत्ययः ‘ण्यत्’ has been used in the derivation of the प्रातिपदिकम् ‘ईक्ष्य’ used as part of the compound निरीक्ष्यः (प्रातिपदिकम् ‘निरीक्ष्य’, पुंलिङ्गे प्रथमा-एकवचनम्।)

    The कृदन्त-प्रातिपदिकम् ‘ईक्ष्य’ is derived from √ईक्ष् (ईक्षँ दर्शने १. ६९४) as follows:
    ईक्ष् + ण्यत् । By 3-1-124 ऋहलोर्ण्यत्‌ – The affix ण्यत् may be used following any verbal root which either ends in a ऋ-वर्णः (ऋकारः or ॠकारः) or in a consonant.
    = ईक्ष् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    ‘ईक्ष्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “Let us bow to the creator of the universe.” Use the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) for “to bow to.”
    Answer: विश्वसृजे नमाम।

    Easy questions:

    1. Why doesn’t the सूत्रम् 8-4-41 ष्टुना ष्टुः apply between द्विट् + तदनुव्रता: in the verses?
    Answer: Because of the निषेध-सूत्रम् (prohibition rule) 8-4-42 न पदान्ताट् टोरनाम्। The rule 8-4-41 ष्टुना ष्टुः does not apply in the case where there is a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) that is at the end of a पदम्, followed by the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’)। This prohibition does not hold in the case where the नकारः of ‘नाम्’ follows a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) that is at the end of a पदम्।

    2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verses?
    Answer: The सूत्रम् 8-3-22 हलि सर्वेषाम् has been used in the सन्धि-कार्यम् between भवत्याः + न = भवत्या न।
    The सन्धि-कार्यम् is similar to that shown in the answer to easy question 2 in the following comment –
    http://avg-sanskrit.org/2012/05/11/मा-कृढ्वम्-2ap-लुँङ्/#comment-3717

Leave a comment

Your email address will not be published.

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics