Home » Example for the day » धनञ्जयः mNs

धनञ्जयः mNs

Today we will look at the form धनञ्जयः mNs from श्रीमद्भागवतम् 1.7.50.

सूत उवाच
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् । राजा धर्मसुतो राज्ञ्याः प्रत्यनन्दद्वचो द्विजाः ।। १-७-४९ ।।
नकुलः सहदेवश्च युयुधानो धनञ्जयः । भगवान्देवकीपुत्रो ये चान्ये याश्च योषितः ।। १-७-५० ।।
तत्राहामर्षितो भीमस्तस्य श्रेयान्वधः स्मृतः । न भर्तुर्नात्मनश्चार्थे योऽहन्सुप्ताञ्शिशून्वृथा ।। १-७-५१ ।।

श्रीधर-स्वामि-टीका
धर्म्यमित्यादयो वचस: षड्गुणा: पूर्वश्लोकषट्के द्रष्टव्या: । तत्र धर्म्यं धर्मादनपेतं मुच्यतां मुच्यतामिति । न्याय्यं न्यायादनपेतं सरहस्य इत्यादि । सकरुणं तस्यात्मनोऽर्धमिति । निर्व्यलीकं तद्धर्मज्ञेति । समं मा रोदीदिति दुःखसाम्योक्तेः । महत् यैः कोपितमिति निष्ठुरोक्त्या हितोपदेशात् । एवंभूतं राज्ञ्या वचो हे द्विजाः, राजा प्रत्यनन्ददनुमोदितवान् ।। ४९ ।। नकुलादयश्च प्रत्यनन्दन् । युयुधानः सात्यकिः ।। ५० ।। तस्य तथाविधस्य द्रौणेर्वध एव श्रेष्ठः । अन्यथाऽस्य नरकपातप्रसङ्गात् । तदाह – न भर्तुरिति । अहन् जघान ।। ५१ ।।

Gita Press translation – Sūta went on: King Yudhiṣṭhira, the son of Dharma (the god of virtue,) O holy Brāhmaṇas, greeted the queen’s words, which were pious and fair, compassionate, guileless, impartial and noble (49). Nakula and Sahadeva, Yuyudhāna (Sātyaki), Arjuna, the divine Śrī Kṛṣṇa (the son of Devakī) Himself and all other men and women (who happened to be there) endorsed what she said (50). On that occasion Bhīma indignantly (intervened and) said, “For him who wantonly murdered sleeping youngsters without any gain either to himself or to his master, death has been declared as a boon.” (51)

धनं जयतीति धनंजय:/धनञ्जय:।

“जय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √जि (जि अभिभवे, # १. १०९६).

The (compound) प्रातिपदिकम् “धनंजय/धनञ्जय” is derived as follows:

(1) धन + ङस् + जि + खच् । By 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः – To derive a word which is a proper name, the affix “खच्” may be used after the following verbal roots – √भृ (डुभृञ् धारणपोषणयोः, # ३. ६), √तॄ (तॄ प्लवनतरणयोः, # १. ११२४), √वृ (वृञ् वरणे, # ५. ८ and वृङ् सम्भक्तौ, # ९. ४५), √जि (जि अभिभवे, # १. १०९६), √धारि (causative form of धृञ् धारणे, # १. १०४७), √सह् (षह मर्षणे, # १. ९८८), √तप् (तपँ सन्तापे, # १. ११४०) and √दम् (दमुँ उपशमे, # ४. १००) – when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) or a पदम् which ends in a सुप् affix (ref. 4-1-2 स्वौजसमौट्छष्टा…) as the case may be.
Note: In the cases where the meaning of the derived compound follows the meaning of its constituents, the उपपदम् is a कर्म-पदम्। For example विश्वं बिभर्तीति विश्वंभरा (पृथिवी)। In the cases where the the meaning of the derived compound does not follow the meaning of its constituents, the उपपदम् may be any सुबन्तं पदम्। For example रथेन रथे वा तरतीति रथन्तरं (साम)।

Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-46 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence “धन + ङस्” (which is the object (कर्म-पदम्) of जयति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) धन + ङस् + जि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) धन + ङस् + जे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or a आर्धधातुक-प्रत्यय: follows.

(4) धन + ङस् + जय् + अ । By 6-1-78 एचोऽयवायावः

= धन ङस् + जय

We form a compound between “धन ङस्” (which is the उपपदम्) and “जय” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “धन ङस्”) invariably compounds with a syntactically related term (in this case “जय”) as long as the compound does not end in a तिङ् affix.

In the compound, “धन ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “धन ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“धन ङस् + जय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) धन + जय । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(6) धन मुँम् + जय । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (अकार:) of the “धन”।

(7) धनम् + जय । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) धनं जय । By 8-3-23 मोऽनुस्वारः

(9) धनञ्जय/धनंजय । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(10) धनञ्जय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) धनञ्जय + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(12) धनञ्जयः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः (used in step 1) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः, the तत्त्वबोधिनी says – सज्ञायां किम्? कुटुम्बं बिभर्तीति कुटुम्बभारः।

3. In which word in the verses has the तकार: of the affix तिप् taken लोप:?

4. In which word in the commentary has the सकार: of the affix सिँच् taken लोप:?

5. Can you spot an affix तृच् in the verses?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa became Arjuna’s charioteer.”

Easy Questions:

1. Can you spot an augment आट् in the verses?

2. In the commentary can you spot a प्रातिपदिकम् which ends in a षकार:?

 


1 Comment

  1. 1. Where has 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः (used in step 1) been used for the last time in the गीता?
    Answer: The सूत्रम् 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः has been used for the last time in the गीता in the derivation of the form धनञ्जय।
    कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |
    कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय || 18-72||

    The derivation of the प्रातिपदिकम् ‘धनञ्जय’ is as shown in the post.
    The विवक्षा is पुंलिङ्गे सम्बुद्धिः।
    (हे) धनञ्जय + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः।
    = (हे) धनञ्जय + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = (हे) धनञ्जय । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः।

    2. Commenting on the सूत्रम् 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः, the तत्त्वबोधिनी says – सज्ञायां किम्? कुटुम्बं बिभर्तीति कुटुम्बभारः।
    Answer: The सूत्रम् 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः may only be used ‘सज्ञायाम्’ which is to derive a word which is a proper name/noun. In forming the समासः for कुटुम्बं बिभर्ति, there is no proper name/noun being derived. Therefore 3-2-46 does not apply. We apply the default 3-2-1 कर्मण्यण् to get the form कुटुम्बभारः। The derivation is as follows:

    कुटुम्बं बिभर्तीति कुटुम्बभारः।

    “भार” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √भृ (डुभृञ् धारणपोषणयोः ३. ६).

    The (compound) प्रातिपदिकम् “कुटुम्बभार” is derived as follows:
    कुटुम्ब + ङस् + भृ + अण् । By 3-2-1 कर्मण्यण् – The affix “अण्” may be used after a verbal root when in composition with a पदम् which denotes the object (of the action.)

    Note: In the सूत्रम् 3-2-1 कर्मण्यण् – the term कर्मणि ends in the seventh (locative) case. Hence “कुटुम्ब + ङस्” (which is the object (कर्म-पदम्) of बिभर्ति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌। Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति।
    = कुटुम्ब + ङस् + भृ + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = कुटुम्ब + ङस् + भर् अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = कुटुम्ब + ङस् + भार् अ । By 7-2-116 अत उपधायाः।
    = कुटुम्ब + ङस् + भार

    We form a compound between “कुटुम्ब + ङस्” (which is the उपपदम्) and “भार” by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, “कुटुम्ब + ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here “कुटुम्ब + ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    “कुटुम्ब + ङस् + भार” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = कुटुम्बभार । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    कुटुम्बभार + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = कुटुम्बभार + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = कुटुम्बभार: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. In which word in the verses has the तकार: of the affix तिप् taken लोप:?
    Answer: The तकार: of the affix तिप् has taken लोप: in the form अहन् – derived from √हन् (हनँ हिंसागत्योः २. २).

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    हन् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + त् । By 3-4-100 इतश्च।
    = हन् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = हन् + त् । By 2-4-72 अदिप्रभृतिभ्यः शप: – The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    = अट् हन् + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अहन् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अहन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

    4. In which word in the commentary has the सकार: of the affix सिँच् taken लोप:?
    Answer: The सकार: of the affix सिँच् taken लोप: in the form मा रोदीत् derived from √रुद् (अदादि-गणः, रुदिँर् अश्रुविमोचने, धातु-पाठः #२. ६२).

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    माङ् रुद् + लुँङ् । By 3-3-175 माङि लुङ्।
    = मा रुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा रुद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मा रुद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा रुद् + त् । By 3-4-100 इतश्‍च।
    = मा रुद् + च्लि + त् । By 3-1-43 च्लि लुङि।
    = मा रुद् + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = मा रुद् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा रुद् + इट् स् + त् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = मा रुद् + इ स् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा रुद् + इस् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते, 1-1-46 आद्यन्तौ टकितौ।
    = मा रुद् + इस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा रोद् + इस् + ईत् । By 7-3-86 पुगन्तलघूपधस्य च।
    Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) does not take the augment अट् or आट्। Here 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = मा रोद् + इ + ईत् । By 8-2-28 इट ईटि, a सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.
    = मा रोदीत् । By 6-1-01 अकः सवर्णे दीर्घः। Note: By the वार्त्तिकम् (under 8-2-3) सिज्लोप एकादेशे सिद्धो वाच्यः – If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.) This वार्त्तिकम् allows 6-1-01 अकः सवर्णे दीर्घः to apply in spite of 8-2-1 पूर्वत्रासिद्धम्।

    5. Can you spot an affix तृच् in the verses?
    Answer: The affix “तृच्” has been used in the derivation of the प्रातिपदिकम् “भर्तृ” used in the form भर्तुः (पुंलिङ्गे षष्ठी-एकवचनम्)।

    The कृदन्त-प्रातिपदिकम् “भर्तृ” is derived from √भृ (डुभृञ् धारणपोषणयोः ३. ६) as follows:
    भृ + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes “ण्वुल्” and “तृच्” may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = भृ + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “तृ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “तृ”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = भर् + तृ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = भर्तृ । “भर्तृ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    भर्तृ + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…………..।
    = भर्त् ऋ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: in “ङस्” from getting इत्-सञ्ज्ञा।
    = भर्त् उर् + स् । By 6-1-111 ऋत उत्‌ – The short उकारः is the single substitute in the place of the short ऋकारः and the following short अकारः of the affix “ङसिँ” or “ङस्”। As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
    = भर्त् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य।
    = भर्तुः । By 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Śrī Kṛṣṇa became Arjuna’s charioteer.”
    Answer: श्रीकृष्णः धनञ्जयस्य सारथिः बभूव = श्रीकृष्णो धनञ्जयस्य सारथिर्बभूव ।

    Easy Questions:

    1. Can you spot an augment आट् in the verses?
    Answer: An augment आट् is seen in the form राज्ञ्याः (स्त्रीलिङ्ग-प्रातिपदिकम् “राज्ञी”, षष्ठी-एकवचनम्)।

    राज्ञी + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…। “राज्ञी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = राज्ञी + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: in “ङस्” from getting इत्-सञ्ज्ञा।
    = राज्ञी + आट् अस् । By 7-3-112 आण्नद्याः – The ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ this आगमः attaches to the beginning of the प्रत्यय: “ङस्”।
    = राज्ञी + आ अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = राज्ञी + आस् । By 6-1-90 आटश्च – a वृद्धिः letter is a single replacement when आट् is followed by a vowel.
    = राज्ञ्यास् । By 6-1-77 इको यणचि।
    = राज्ञ्याः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. In the commentary can you spot a प्रातिपदिकम् which ends in a षकार:?
    Answer: The प्रातिपदिकम् “षष्” used in षड् (प्रथमा-बहुवचनम्) ends in the letter ‘ष्’। ’षष्’ has the षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट् – A numeral stem ending in the letter ‘ष्’ or the letter ‘न्’ gets the designation षट्। This allows the सूत्रम् 7-1-22 to apply below.
    षष् + जस् । By 4-1-2 स्वौजसमौट्छष्टा……। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ’जस्’ from getting the इत्-सञ्ज्ञा।
    = षष् । By 7-1-22 षड्भ्यो लुक् – The affixes ’जस्’ and ’शस्’ take the लुक् elision when they follow the words that are designated ’षट्’। Now ’षष्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows the सूत्रम् 8-2-39 to apply in the next step.
    = षड् । By 8-2-39 झलां जशोऽन्ते।
    = षट् । By 8-4-56 वावसाने ।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics