Home » Example for the day » शङ्करः mNs

शङ्करः mNs

Today we will look at the form शङ्करः mNs from श्रीमद्भागवतम् 4.4.1.

मैत्रेय उवाच
एतावदुक्त्वा विरराम शङ्करः पत्न्यङ्गनाशं ह्युभयत्र चिन्तयन् । सुहृद्दिदृक्षुः परिशङ्किता भवान्निष्क्रामती निर्विशती द्विधास सा ।। ४-४-१ ।।
सुहृद्दिदृक्षाप्रतिघातदुर्मनाः स्नेहाद्रुदत्यश्रुकलातिविह्वला । भवं भवान्यप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जातवेपथुः ।। ४-४-२ ।।

श्रीधर-स्वामि-टीका
चतुर्थे तु पतिं हित्वा गता पित्रावमानिता ।। रुषा निर्भर्त्स्य तं यज्ञे जहौ देहमितीर्यते ।। १ ।। उभयत्रानुज्ञाने बलान्निवारणे च । सुहृद्दिदृक्षुर्निष्क्रामन्ती भवात्परिशङ्किता पुनर्निर्विशन्ती च तदा सा सती द्विधा आस बभूव । न गता न च स्थिता आन्दोलावद्गतिरभवत् ।। १ ।। सुहृदां दिदृक्षायाः प्रतिघातेन दुर्मनाः । अश्रूणां कलाभिर्लेशैरतिविह्वला व्याकुला । अप्रतिपूरुषं स्वसमानपुषान्तररहितम् । प्रधक्ष्यतीव भस्मीकरिष्यतीव रुषा जातो वेपथुः कम्पो यस्याः ।। २ ।।

Maitreya continued: Having said this much, Lord Śaṅkara (the Bestower of happiness) became silent; for He thought the death of His consort was inevitable in either case (whether she proceeded to her father’s house or stayed behind.) (As for the latter) she swung like a pendulum, (now) sallying forth in her eagerness to see her relations and (now) returning for fear of Lord Śiva (the Source of the universe) (1). Vexed at the thwarting of her desire to see her relations and overpowered with emotion, she burst into tears and wept. Shaking with anger, Satī (the spouse of Lord Bhava) looked at her peerless lord, Bhava, as if she would burn Him (2).

शं करोतीति शङ्करः ।

“कर” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (डुकृञ् करणे, # ८. १०).

The (compound) प्रातिपदिकम् “शङ्कर” is derived as follows:

(1) शम् + कृ + अच् । By 3-2-14 शमि धातोः संज्ञायाम् – To derive a word which is a proper name, the affix ‘अच्’ may employed after any verbal root when in composition with शम्। (We have not discussed this सूत्रम् in the class.) Note: शम् is a अव्ययम् meaning “welfare/happiness.”

Note: In the सूत्रम् 3-2-14 शमि धातोः संज्ञायाम् the term शमि ends in the seventh (locative) case. Hence शम् gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।

(2) शम् + कृ + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) शम् + कर् अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

= शम् + कर

We form a compound between “शम्” (which is the उपपदम्) and “कर” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “शम्”) invariably compounds with a syntactically related term (in this case “कर”) as long as the compound does not end in a तिङ् affix.

In the compound, शम् is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here शम् is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“शम् + कर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) शं + कर । By 8-3-23 मोऽनुस्वारः

(6) शङ्कर/शंकर । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(6) शङ्कर + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) शङ्कर + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(8) शङ्करः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 3-2-14 शमि धातोः संज्ञायाम् been used in the गीता?

2. Commenting on the सूत्रम् 3-2-14 शमि धातोः संज्ञायाम्, the सिद्धान्तकौमुदी says – पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम्। कृञो हेत्वादिषु टो मा भूत्। Please explain. (Hint: Refer to the सूत्रम् 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु।)

3. Which सूत्रम् justifies the use of a परस्मैपदम् affix in the form विरराम?

4. Where has the सूत्रम् 6-1-90 आटश्च been used in a तिङन्तं पदम् in the verses?

5. In the verses, can you spot a अव्ययम् which is a तिङन्त-प्रतिरूपकम् (mimics a तिङन्तम्)?

6. How would you say this in Sanskrit?
“Lord Śaṅkara bears a trident in (his) hand and a digit of the moon on (his) forehead.”

 

Easy Questions:

1. Where has the affix “ङसिँ” been used in the verses?

2. In the commentary, can you spot a प्रातिपदिकम् which ends in a ऋकार:?

 


1 Comment

  1. 1. Where has the सूत्रम् 3-2-14 शमि धातोः संज्ञायाम् been used in the गीता?
    Answer: The सूत्रम् 3-2-14 शमि धातोः संज्ञायाम् has been used in the गीता in the प्रातिपदिकम् ‘शङ्कर’ in the form शङ्करः in the following verse –
    रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्‌ |
    वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्‌ || 10-23 ||
    Derivation of शङ्करः is as shown in the post.

    2. Commenting on the सूत्रम् 3-2-14 शमि धातोः संज्ञायाम्, the सिद्धान्तकौमुदी says – पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम्। कृञो हेत्वादिषु टो मा भूत्। Please explain. (Hint: Refer to the सूत्रम् 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु।)
    Answer: The सूत्रम् 3-2-14 शमि धातोः संज्ञायाम् is in the अधिकार: of ‘धातो:’ which starts from 3-1-91 धातोः। Then what is the need for पाणिनि: to again say ‘धातोः’ in 3-2-14 शमि धातोः संज्ञायाम्? The सिद्धान्तकौमुदी says पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् which means that the repetition of the term ‘धातु’ indicates that the सूत्रम् 3-2-14 applies even in those cases where it would otherwise have been overruled. For example, consider the सूत्रम् 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु which prescribes the affix ‘ट’ following the verbal root √कृ (डुकृञ् करणे, # ८. १०) to express the meaning of a cause or habitual/natural action or amiability (going with the grain.) Now if we want to derive शङ्कर: as ‘one whose nature is to do good’ then 3-2-20 would become applicable. But the repetition of ‘धातो:’ in 3-2-14 tells us that we should not use the affix ‘ट’ prescribed by 3-2-20 but instead use the affix ‘अच्’ prescribed by 3-2-14. This is what is meant by कृञो हेत्वादिषु टो मा भूत्। Note: Even though – after removing the इत् letters – the affix ‘अच्’ as well as ‘ट’ becomes ‘अ’, the difference is seen in the feminine. By using the affix ‘अच्’, we get the correct form शङ्करा in the feminine after applying 4-1-4 अजाद्यतष्टाप्‌। If the affix ‘ट’ were to be used we would have to apply 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः resulting in the undesired form शङ्करी

    3. Which सूत्रम् justifies the use of a परस्मैपदम् affix in the form विरराम?
    Answer: The सूत्रम् 1-3-83 व्याङ्परिभ्यो रमः justifies the use of a परस्मैपदम् affix in the form विरराम derived from √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    रम् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-83 व्याङ्परिभ्यो रमः – When preceded by the उपसर्गः ‘वि’/’आङ्’/’परि’, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12 अनुदात्तङित आत्मनेपदम्।)
    = रम् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = रम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रम् रम् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before 7-2-116.
    = र रम् + अ । By 7-4-60 हलादिः शेषः।
    = रराम । By 7-2-116 अत उपधायाः।

    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + रराम = विरराम ।

    4. Where has the सूत्रम् 6-1-90 आटश्च been used in a तिङन्तं पदम् in the verses?

    Answer: The सूत्रम् 6-1-90 आटश्च has been used in a तिङन्तं पदम् in the in the form ऐक्षत derived from √ईक्ष् (ईक्षँ दर्शने १. ६९४).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ईक्ष् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = ईक्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ईक्ष् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = ईक्ष् + शप् + त । By 3-1-68 कर्तरि शप्‌।
    = ईक्ष् + अ + त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आट् ईक्षत । By 6-4-72 आडजादीनाम्, 1-1-46 आद्यन्तौ टकितौ।
    = आ ईक्षत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ऐक्षत । By 6-1-90 आटश्च – वृद्धिः letter is a single replacement when “आट्” is followed by a vowel.

    5. In the verses, can you spot a अव्ययम् which is a तिङन्त-प्रतिरूपकम् (mimics a तिङन्तम्)?
    Answer: The अव्ययम् “आस” is used as a तिङन्त-प्रतिरूपकम्। The विवक्षा in आस when used as a तिङन्तं पदम् would be लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् derived from the verbal root √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०). But there is a problem here because by the सूत्रम् 2-4-52 अस्तेर्भूः, ‘अस्’ should be replaced by ‘भू’ resulting in the form बभूव। Hence the form ‘आस’ cannot be legitimately derived from √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०). Therefore ‘आस’ is taken as a अव्ययम् in the meaning of ‘बभूव’। (In the commentary श्रीधर: says आस = बभूव।)

    6. How would you say this in Sanskrit?
    “Lord Śaṅkara bears a trident in (his) hand and a digit of the moon on (his) forehead.”
    Answer: भगवान् शङ्करः करे/पाणौ त्रिशूलम् ललाटे चन्द्रस्य कलाम् च बिभर्ति = भगवाञ्छङ्करः करे/पाणौ त्रिशूलं ललाटे चन्द्रस्य कलां च बिभर्ति।

    Easy Questions:

    1. Where has the affix “ङसिँ” been used in the verses?
    Answer: The affix “ङसिँ” has been used in the form स्नेहात् (पुंलिङ्ग-प्रातिपदिकम् “स्नेह”, पञ्चमी-एकवचनम्)।

    स्नेह + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टा..।
    = स्नेह + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।
    = स्नेहात् । By 6-1-101 अकः सवर्णे दीर्घः।
    = स्नेहाद् । By 8-2-39 झलां जशोऽन्ते।
    = स्नेहात्/स्नेहाद् । By 8-4-56 वाऽवसाने।

    2. In the commentary, can you spot a प्रातिपदिकम् which ends in a ऋकार:?
    Answer: The प्रातिपदिकम् “पितृ” in the form पित्रा (पुंलिङ्गे, तृतीया-एकवचनम्) ends in a ऋकार:।
    पितृ + टा । By 4-1-2 स्वौजसमौट्छष्टा…।
    = पित् ऋ + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पित् र् + आ । By 6-1-77 इको यणचि।
    = पित्रा ।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics