Home » Example for the day » शत्रुघ्नः mNs

शत्रुघ्नः mNs

Today we will look at the form शत्रुघ्नः mNs from श्रीमद्भागवतम् 9.11.14.

तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् । शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् । हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ।। ९-११-१४ ।।
मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता । ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ।। ९-११-१५ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – (Bharat) bringing their wealth (to Ayodhyā,) presented it all to the King (Śrī Rāma.) Again, getting rid of the demon, Lavaṇa by name, son of Madhu, Śatrughna for his part founded on the site of (the forest of) Madhuvana a city known as Mathurā (14). Having committed Her sons (Kuśa and Lava) to the care of the sage (Vālmīki) and contemplating on Śrī Rāma’s feet – so the tradition goes – Sītā, who had been exiled by Her (divine) Spouse (and could no longer bear separation from Him) found Her way into the bowels of the earth (that parted asunder to take Her) (15).

शत्रुं हन्तीति शत्रुघ्नः।

“घ्न” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).

The (compound) प्रातिपदिकम् “शत्रुघ्न” is derived as follows:

(1) शत्रु + ङस् (ref: 2-3-65 कर्तृकर्मणोः कृति) + हन् + क । By the वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः – The affix “क” may be used to derive forms such as “मूलविभुज”।
Note: The मूलविभुजादि-गण: is a आकृति-गण:। The members of this गण: have not been explicitly listed. When we see a शिष्ट-प्रयोगः (usage accepted by the scholars) such as “शत्रुघ्न” wherein the grammatical operations (based on the affix “क”) are similar to those in “मूलविभुज” we have to understand that this usage is included in the मूलविभुजादि-गण:।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

Note: In the above वार्तिकम्, the term कर्मणि (which comes down as अनुवृत्तिः from 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence the object “शत्रु + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।

(2) शत्रु + ङस् + हन् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः
Note: The affix “क” is a कित् (has the letter ‘क्’ as a इत्)। This allows 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि to apply in the next step.

(3) शत्रु + ङस् + ह् न् + अ । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि – The उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्) with the exclusion of the अङ्-प्रत्ययः।

(4) शत्रु + ङस् + घ् न् + अ । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु – The हकारः of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत् , or when followed (immediately) by a नकारः।
Note: As per 1-1-50 स्थानेऽन्तरतमः – When a substitute is ordained, the closest substitute is intended. Of the five letters in the क-वर्गः (‘क्, ख्, ग्, घ्, ङ्’), ‘घ्’ is the closest substitute because it is both voiced (घोषवान्) as well as aspirate (महाप्राण:) just like the letter ‘ह्’।

We form a compound between “शत्रु + ङस्” (which is the उपपदम्) and “घ्न” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “शत्रु + ङस्”) invariably compounds with a syntactically related term (in this case “घ्न”) as long as the compound does not end in a तिङ् affix.

In the compound, “शत्रु + ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “शत्रु + ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“शत्रु + ङस् + घ्न” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

(5) शत्रुघ्न । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(6) शत्रुघ्न + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) शत्रुघ्न + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(8) शत्रुघ्नः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः (used in step 1) been used in the last five verses of Chapter One of the गीता?

2. Where has the सूत्रम् 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः been used in the verses?

3. Where has the affix तृच् been used in the verses?

4. प्रविवेश is derived from the verbal root √विश् (विशँ प्रवेशने ६. १६०) with the उपसर्ग: “प्र”। Can you recall a सूत्रम् (which we have studied) wherein पाणिनि: specifically mentions this verbal root? Why doesn’t this सूत्रम् apply in the form प्रविवेश?

5. Which सूत्रम् is used for the एकारादेश: in the form चक्रे?

6. How would you say this in Sanskrit?
“There’s not a single cloud in the sky today.” Use the वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः to derive a word for “cloud” (one which bears water – अपो बिभर्ति)।

Easy Questions:

1. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verses?

2. In the verses can you spot a इकारान्तं प्रातिपदिकम् (a प्रातिपदिकम् which ends in a इकार:)?


1 Comment

  1. 1. Where has the वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः (used in step 1) been used in the last five verses of Chapter One of the गीता?
    Answer: The वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः has been used in the प्रातिपदिकम् “कुलघ्न” used in the form कुलघ्नानाम् in the following verse of the गीता।
    दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |
    उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः || 1-43||

    कुलं हन्तीति कुलघ्नः।

    The derivation of the प्रातिपदिकम् “कुलघ्न” is similar to that of “शत्रुघ्न” shown in the post.

    The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।
    कुलघ्न + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।
    = कुलघ्न + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ।
    = कुलघ्न + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = कुलघ्नानाम् । By6-4-3 नामि।

    2. Where has the सूत्रम् 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः been used in the verses?
    Answer: The सूत्रम् 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः has been used in the प्रातिपदिकम् “लवण” used in the form लवणम्।

    लुनातीति लवण: (राक्षस-विशेष:)।
    “लवण” is derived from √लू (लूञ् छेदने ९.१६).

    लू + ल्यु । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः – The affix “ल्यु” may be used after a verbal root belonging to the group headed by “नन्दि”; the affix “णिनिँ” may be used after a verbal root belonging to the group headed by “ग्रहि”; and the affix “अच्” may be used after a verbal root belonging to the group headed by “पच्”। लवण: is specifically listed in the नन्द्यादि-गण:।
    = लू + यु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = लू + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = लो + अन । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = लव् + अन = लवन । By 6-1-78 एचोऽयवायावः।
    = लवण । गणपाठे निपातनात् णत्वम्।

    “लवण” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्।
    लवण + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।
    = लवणम् । By 6-1-107 अमि पूर्वः।

    3. Where has the affix “तृच्” been used in the verses?
    Answer: The affix “तृच्” has been used in the derivation of the प्रातिपदिकम् “भर्तृ” used in the form भर्त्रा (पुंलिङ्गे तृतीया-एकवचनम्)।

    The कृदन्त-प्रातिपदिकम् “भर्तृ” is derived from √भृ (डुभृञ् धारणपोषणयोः ३. ६) as follows:
    भृ + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes “ण्वुल्” and “तृच्” may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = भृ + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “तृ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “तृ”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = भर् + तृ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = भर्तृ । “भर्तृ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे तृतीया-एकवचनम्।
    भर्तृ + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = भर्तृ + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भर्त्रा । By 6-1-77 इको यणचि।

    4. प्रविवेश is derived from the verbal root √विश् (विशँ प्रवेशने ६. १६०) with the उपसर्ग: “प्र”। Can you recall a सूत्रम् (which we have studied) wherein पाणिनि: specifically mentions this verbal root? Why doesn’t this सूत्रम् apply in the form प्रविवेश?
    Answer: पाणिनि: specifically mentions the verbal root √विश् (विशँ प्रवेशने ६. १६०) in the सूत्रम् 1-3-17 नेर्विशः – When preceded by the उपसर्गः “नि”, the verbal root √विश् (विशँ प्रवेशने ६. १६०) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78.)
    Here in प्रविवेश, the उपसर्गः is “प्र” and not “नि”। Therefore the सूत्रम् 1-3-17 does not apply.

    5. Which सूत्रम् is used for the एकारादेश: in the form चक्रे?
    Answer: The सूत्रम् 3-4-81 लिटस्तझयोरेशिरेच् is used for the एकारादेशः in the form चक्रे derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    कृ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    Note: By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “त” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप् (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.
    = कृ + एश् । By 3-4-81 लिटस्तझयोरेशिरेच् – When they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively. As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix “त” is replaced by “एश्”।
    = कृ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the प्रत्यय: “ए” is कित् here. Hence 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = कृ कृ + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि।
    = कर् कृ + ए । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = चर् कृ + ए । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = च कृ + ए । By 7-4-60 हलादिः शेषः।
    = चक्रे । By 6-1-77 इको यणचि।

    6. How would you say this in Sanskrit?
    “There’s not a single cloud in the sky today.” Use the वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः to derive a word for “cloud” (one which bears water – अपो बिभर्ति)।
    Answer: अद्य व्योम्नि/आकाशे एकमपि अब्भ्रम् न विद्यते = अद्य व्योम्न्येकमप्यब्भ्रं न विद्यते – अथवा – अद्याकाश एकमप्यब्भ्रं न विद्यते।

    The प्रातिपदिकम् “अब्भ्र” is derived as follows:
    अपो बिभर्ति = अब्भ्रम्।

    अप् आम् + भृ + क । By the वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः। Note: The affix “आम्” is used here as per 2-3-65 कर्तृकर्मणोः कृति।
    = अप् आम् + भृ + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: The affix “क” is a कित्। This allows 1-1-5 क्क्ङिति च to block 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अप् आम् + भ्र । By 6-1-77 इको यणचि।

    We form a compound between “अप् आम्” (which is the उपपदम्) and “भ्र” by using the सूत्रम् 2-2-19 उपपदमतिङ्।
    In the compound, “अप् आम्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here “अप् आम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    “अप् आम् + भ्र” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = अप् + भ्र । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = अब्भ्र । By 8-2-39 झलां जशोऽन्ते।

    Easy Questions:

    1. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verses?
    Answer: The सूत्रम् 6-4-134 अल्लोपोऽनः has been used in the form राज्ञे (प्रातिपदिकम् “राजन्”, पुंलिङ्गे चतुर्थी-एकवचनम्)।

    राजन् + ङे । By 4-1-2 स्वौजसमौट्छष्टा………।
    = राजन् + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। “राजन्” gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = राज्न् + ए । By 6-4-134 अल्लोपोऽनः – There is an elision of the अकारः of “अन्” when
    i) the “अन्” belongs to a अङ्गम् and
    ii) the “अन्” is (immediately) followed by a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्)। 
    Note: स्वादि-प्रत्यया: are the प्रत्यया: prescribed from 4-1-2 स्वौजसमौट्छष्टा……… up to the end of Chapter Five of the अष्टाध्यायी। Hence ‘ङे’ is a स्वादि-प्रत्यय:।
    = राज्ञे । By 8-4-40 स्तोः श्चुना श्चुः।

    2. In the verses can you spot a इकारान्तं प्रातिपदिकम् (a प्रातिपदिकम् which ends in a इकार:)?
    Answer: A इकारान्तं प्रातिपदिकम् “मुनि” is used in the form मुनौ (पुंलिङ्ग-प्रातिपदिकम् “मुनि”, सप्तमी-एकवचनम्)।
    मुनि + ङि । By 4-1-2 स्वौजसमौट्छष्टा………..। The अङ्गम् “मुनि” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = मुन + औ । By 7-3-119 अच्च घेः – Following a short “इ” or short “उ” ending अङ्गम्, the affix “ङि” is replaced by “औ” and the (ending letter “इ” or “उ” of the) अङ्गम् which has the घि-सञ्ज्ञा is replaced by short “अ”।
    = मुनौ । By 6-1-88 वृद्धिरेचि।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics