Home » Example for the day » निशायाम् fLs

निशायाम् fLs

Today we will look at the form निशायाम् fLs from श्रीमद्-वाल्मीकि-रामायणम् 1.35.1

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः | निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत || १-३५-१ ||
सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते | उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय || १-३५-२ ||
तच्छ्रुत्वा वचनं तस्य कृतपूर्वाह्णिकक्रियः | गमनं रोचयामास वाक्यं चेदमुवाच ह || १-३५-३ ||
अयं शोणः शुभजलो गाधः पुलिनमण्डितः | कतरेण पथा ब्रह्मन्सन्तरिष्यामहे वयम् || १-३५-४ ||

Gita Press translation – Having reposed for the rest of the night on the bank of Ṣoṇa along with the great Ṛṣis (who accompanied him on the journey,) Viśwāmitra spoke (as follows) on the night having culminated in a beautiful sunrise: – (1) “The night has ended in a lovely dawn, O Rāma! The morning twilight has set in. Get up, arise and make yourself inclined to proceed (further.) May prosperity attend you!” (2) Hearing his instruction as aforesaid and having finished his morning duties (Sandhyā etc.,) Śrī Rāma made himself inclined to leave (for the journey) and spoke the following words: so the tradition goes: – (3) “The river Sona, whose waters are so holy, is fordable here and (as such) adorned with sandy banks. By which of the two fords (appearing before us) shall we wade through it, O holy sir?” (4)

नितरां श्यति (नाशयति व्यापारान्) इति निशा।

“निश” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √शो (शो तनूकरणे ४. ४०) along with the उपसर्गः “नि”

(1) In the सूत्रम् 3-1-136 आतश्चोपसर्गे (to be used in the next step) the term उपसर्गे ends in the seventh (locative) case. Hence “नि” (which is a उपसर्ग: by 1-4-59 उपसर्गाः क्रियायोगे) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्। (The affixes which are prescribed from this सूत्रम् onward only apply in the presence of the उपपदम् when applicable.) Note: This is a अधिकार-सूत्रम् which runs up to the end of Chapter Three of the अष्टाध्यायी। Note: The term उपपदम् is derived as follows: उप (= समीपे) उच्चारितं पदम् = उपपदम्।

(2) नि शा + क । By 3-1-136 आतश्चोपसर्गे – The affix “क” may be used after a verbal root ending in a आकार:, when in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे)। By 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows. Hence the ending ओकार: of the verbal root “शो” is replaced by a आकार: here.

(3) नि शा + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(4) नि श् + अ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

(5) निश । We form a compound between “नि” (which is the उपपदम्) and “श” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “नि”)  invariably compounds with a syntactically related term (in this case “श”) as long as the compound does not end in a तिङ् affix.

In the compound, “नि” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “नि” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।

“निश” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The feminine प्रातिपदिकम् “निशा” is derived as follows:

(6) निश + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(7) निश + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(8) निशा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is स्त्रीलिङ्गे, सप्तमी-एकवचनम्

(9) निशा + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(10) निशा + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix “ङि”, following a base ending in “नदी” or “आप्” or following the term “नी”, gets “आम्” as the substitute. The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।

(11) निशा + याट् आम् । By 7-3-113 याडापः – The ङित् affixes following a base ending in an “आप्” affix get the augment “याट्”। As per 1-1-46 आद्यन्तौ टकितौ, the “याट्”-आगम: joins at the beginning of the प्रत्ययः “आम्”।

(12) निशा + या आम् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(13) निशायाम् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the प्रातिपदिकम् “निशा” been used in Chapter Two of the गीता?

2. Commenting on the सूत्रम्  2-2-19 उपपदमतिङ् (used in step 5), the सिद्धान्त-कौमुदी says – अतिङ् किम्? मा भवान् भूत्। ‘3-3-175 माङि लुङ्’  इति सप्तमीनिर्देशान्माङुपपदम्। Please explain.

3. Which सूत्रम् is used for the ककारादेश: in the word वाक्यम्?

4. What would be an alternate form for सन्तरिष्यामहे?

5. Can you spot the affix णिच् in a तिङन्तं पदम् in the verses?

6. How would you say this in Sanskrit?
Śrī Hanumān thought – “I should enter Laṅkā at night.”

Easy Questions:

1. Can you spot an augment अट् in the verses?

2. From which प्रातिपदिकम् is the word पथा derived? Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions this प्रातिपदिकम्?


1 Comment

  1. 1. Where has the प्रातिपदिकम् “निशा” been used in Chapter Two of the गीता?
    Answer: The प्रातिपदिकम् “निशा” has been used in Chapter Two of the गीता in the following verse:

    या निशा सर्वभूतानां तस्यां जागर्ति संयमी |
    यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः || 2-69 ||

    2. Commenting on the सूत्रम् 2-2-19 उपपदमतिङ् (used in step 5), the सिद्धान्त-कौमुदी says – अतिङ् किम्? मा भवान् भूत्। “3-3-175 माङि लुङ्” इति सप्तमीनिर्देशान्माङुपपदम्। Please explain.
    Answer: अतिङ् किम्? In the सूत्रम् 2-2-19 उपपदमतिङ्, why does पाणिनि: say अतिङ् – the compound should not end in a तिङ् affix? Consider the example मा भवान् भूत्। Here the word मा qualifies as a उपपदम्, as it is exhibited in the locative case in the सूत्रम् 3-3-175 माङि लुङ्। But still no compounding is allowed between मा and भूत् because the resulting compound would end in the तिङ् affix तिप्। Had there been compounding, भवान् could not have been placed between मा (which would be the first member of the compound) and भूत् (which would be the second member of the compound.)

    3. Which सूत्रम् is used for the ककारादेश: in the word वाक्यम्?
    Answer: The सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः is used for the ककारादेश: in the word वाक्यम् (नपुंसकलिङ्ग-प्रातिपदिकम् ‘वाक्य’, द्वितीया-एकवचनम्)।

    The कृदन्त-प्रातिपदिकम् ‘वाक्य’ is derived from √वच् (वचँ परिभाषणे २. ५८) as follows:
    वच् + ण्यत् । By 3-1-124 ऋहलोर्ण्यत्‌।
    = वच् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = वक् + य । By 7-3-52 चजोः कु घिण्ण्यतोः – A चकारः or a जकारः is replaced by a letter of the क-वर्गः when followed by either –
    i) an affix which has घकारः as a इत् or
    ii) the affix ण्यत्।

    Note: The निषेध-सूत्रम् 7-3-67 वचोऽशब्दसंज्ञायाम् does not apply here because of the exclusion अशब्दसंज्ञायाम्।
    = वाक्य । By 7-2-116 अत उपधायाः।
    ‘वाक्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is द्वितीया-एकवचनम्।
    वाक्य + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = वाक्य + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = वाक्यम् । By 6-1-107 अमि पूर्वः।

    4. What would be an alternate form for सन्तरिष्यामहे?
    Answer: आत्मनेपदम् has been irregularly used in the form सन्तरिष्यामहे। The grammatically correct form is सन्तरिष्याम: and an alternate form would be सन्तरीष्याम:। The verbal root is √तॄ (तॄ प्लवनतरणयोः १. ११२४). There is an optional elongation of the augment “इट्” by 7-2-38 वॄतो वा।

    The विवक्षा here is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्। The derivation is as follows:
    तॄ + लृँट् । By 3-3-13 लृट् शेषे च।
    = तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तॄ + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
    = तॄ + स्य + मस् । By 3-1-33 स्यतासी लृलुटोः।
    = तॄ + इट् स्य + मस् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = तॄ + इस्य + मस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तॄ + ईस्य + मस् । By 7-2-38 वॄतो वा – As long as a लिँट् affix doesn’t follow, the augment “इट्” is optionally elongated when it follows the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार:।
    = तर् + ईस्य + मस् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = तरीस्यामस् । By 7-3-101 अतो दीर्घो यञि।
    = तरीस्यामः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = तरीष्यामः । By 8-3-59 आदेशप्रत्यययो:।

    “सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    सम् + तरीष्यामः = संतरीष्यामः । By 8-3-23 मोऽनुस्वारः।
    = संतरीष्यामः/ सन्तरीष्यामः। By 8-4-59 वा पदान्तस्य।

    5. Can you spot the affix णिच् in a तिङन्तं पदम् in the verses?
    Answer: The affix णिच् in a तिङन्तं पदम् is used in अभिरोचय and रोचयामास derived from √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७).

    रुच् + णिच् । By 3-1-26 हेतुमति – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = रुच् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रोच् + इ । By 7-3-86 पुगन्तलघूपधस्य च।
    “रोचि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    अभिरोचय – The विवक्षा is लोँट्, मध्यम-पुरुषः, कर्तरि प्रयोगः (हेतुमति), एकवचनम्।
    रोचि + लोँट् । By 3-2-123 लोट् च ।
    = रोचि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रोचि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = रोचि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रोचि + हि । By 3-4-87 सेर्ह्यपिच्च।
    = रोचि + शप् + हि । By 3-1-68 कर्तरि शप्।
    = रोचि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = रोचे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = रोचय + हि । By 6-1-78 एचोऽयवायावः।
    = रोचय । By 6-4-105 अतो हेः।
    “अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अभि + रोचय = अभिरोचय ।

    रोचयामास – The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    रोचि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = रोचि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)
    = रोचय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = रोचयाम् । By 2-4-81 आमः।
    = रोचयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = रोचयाम् । By 2-4-81 आमः।
    = रोचयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
    i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
    ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
    iii. √अस् (असँ भुवि २. ६०) followed by लिँट्।
    Here we consider the case where √अस् is annexed.
    Note: As per 2-4-52 अस्तेर्भूः – When the intention is to add a आर्धधातुक-प्रत्यय:, √अस् (असँ भुवि २. ६०) is replaced by “भू”। Here the conditions for 2-4-52 are satisfied since the affix लिँट् is a आर्धधातुक-प्रत्ययः by 3-4-115 लिट् च। If √अस् were to be replaced by “भू”, then specifying √अस् (as part of the प्रत्याहारः “कृञ्”) in 3-1-40 कृञ् चानुप्रयुज्यते लिटि would serve no purpose. That’s why √अस् when subjoined as an auxiliary (अनुप्रयुज्यमान:) does not take the “भू”-आदेशः।
    = रोचयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रोचयाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = रोचयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = रोचयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रोचयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = रोचयाम् + आस् अस् + अ । By 7-4-70 अत आदेः।
    = रोचयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = रोचयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः।
    = रोचयामास । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    Śrī Hanumān thought – “I should enter Laṅkā at night.”
    Answer: निशायाम् लङ्काम् प्रविशेयम् इति श्रीहनुमान् चिन्तयामास = निशायां लङ्कां प्रविशेयमिति श्रीहनुमांश्चिन्तयामास।

    Easy Questions:

    1. Can you spot an augment अट् in the verses?
    Answer: An augment अट् can be seen in the form अभ्यभाषत derived from √भाष् (भाषँ व्यक्तायां वाचि १. ६९६).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भाष् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = भाष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भाष् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = भाष् + शप् + त । By 3-1-68 कर्तरि शप्।
    = भाष् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् भाषत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः at the beginning of the अङ्गम्।
    = अभाषत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अभि + अभाषत = अभ्यभाषत । By 6-1-77 इको यणचि।

    2. From which प्रातिपदिकम् is the word पथा derived? Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions this प्रातिपदिकम्?
    Answer: पथा is derived from the masculine प्रातिपदिकम् “पथिन्”। The विवक्षा is तृतीया-एकवचनम्।

    पथिन् + टा । By 4-1-2 स्वौजसमौट्छष्टा…।
    = पथिन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। Here ‘पथिन्’ gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = पथ् + आ । By 7-1-88 भस्य टेर्लोपः – When “पथिन्”, “मथिन्” or “ऋभुक्षिन्” has the भ-सञ्ज्ञा, its टि-भागः takes लोपः। As per 1-1-64 अचोऽन्त्यादि टि, the टि-भागः of ‘पथिन्’ is ‘इन्’।
    = पथा ।

    पाणिनिः specifically mentions the प्रातिपदिकम् “पथिन्” in the सूत्रम् 7-1-85 पथिमथ्यृभुक्षामात् – “पथिन्”, “मथिन्” and “ऋभुक्षिन्” get आकारः as an अन्तादेशः when followed by the affix “सुँ”।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics