Home » Example for the day » योधाः mNp

योधाः mNp

Today we will look at the form योधाः mNp from श्रीमद्भागवतम् 10.59.15

तान्पीठमुख्याननयद्यमक्षयं निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः । स्वानीकपानच्युतचक्रसायकैस्तथा निरस्तान्नरको धरासुतः ।। १०-५९-१४ ।।
निरीक्ष्य दुर्मर्षण आस्रवन्मदैर्गजैः पयोधिप्रभवैर्निराक्रमत् । दृष्ट्वा सभार्यं गरुडोपरि स्थितं सूर्योपरिष्टात्सतडिद्घनं यथा । कृष्णं स तस्मै व्यसृजच्छतघ्नीं योधाश्च सर्वे युगपच्च विव्यधुः।। १०-५९-१५ ।।

श्रीधर-स्वामि-टीका
कृत्तानि शीर्षादीनि येषां तान् ।। १४ ।। शतघ्नीं शक्तिविशेषम् ।। १५ ।।

Gita Press translation – The Lord sent them (all), Pītha and others, to the abode of Death, their heads, thighs, arms, feet and armors having been lopped off or split open. Enraged to see (from the top of the fortress) the generals of his army having been killed by the discus (Sudarśana) and arrows of Śrī Kṛṣṇa (the immortal Lord,) the demon Naraka, son of Mother Earth, rushed forth with (an army of) sea-born elephants (whose descent was traceable from Airāvata, the king of elephants, the carrier of Indra.) Perceiving Śrī Kṛṣṇa with His spouse (Satyabhāmā) mounted on Garuḍa (the king of birds) like a cloud united with lightning and appearing above the sun, Naraka hurled at Him the javelin known by the name of Śataghnī; (nay), all his warriors too hit Him all at once (14-15).

युध्यत इति योधः।

“योध” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९).

The प्रातिपदिकम् “योध” is derived as follows:

(1) युध् + अच् । By वार्तिकम् (under 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः) – अज्विधिः सर्वधातुभ्यः – The affix ‘अच्’ may be used after any verbal root (to denote the agent/doer of the action.)

(2) युध् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: “अ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

(3) योध् + अ । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुकम् affix or a आर्धधातुकम् affix, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in the augment ‘पुक्’। or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

‘योध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।

(1) योध + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) योध + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।

(3) योधास् । 6-1-102 प्रथमयो: पूर्वसवर्ण: – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(4) योधाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the word योधाः been used in the गीता?

2. Commenting on the सूत्रम् 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः the सिद्धान्त-कौमुदी says पचादिराकृतिगणः । “4-4-143 शिवशमरिष्टस्य करे”, “5-2-35 कर्मणि घटोऽठच्” इति सूत्रयोः करोतेर्घटेश्चाच्प्रयोगात् । अच्प्रत्यये परे यङ्लुग्विधानाच्च। Please explain.

3. Why is निराक्रमत् a आर्ष-प्रयोगः?

4. Can you spot an affix “श” in the verses?

5. Where does the सूत्रम् 6-1-37 न सम्प्रसारणे सम्प्रसारणम् find application in the verses?

6. How would you say this in Sanskrit?
Duryodhana said to his (own) warriors – “All of you should protect Bhīṣma.” Use the pronoun “स्व” for “own.”

Easy Questions:

1. Which अव्ययम् in the verses has been translated to “all at once.”

2. Where has this अव्ययम् (answer to question above) been used in the गीता?


1 Comment

  1. 1. Where has the word योधाः been used in the गीता?
    Answer: The word योधाः has been used in the following verse:
    श्रीभगवानुवाच |
    कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः |
    ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः || 11-32||

    2. Commenting on the सूत्रम् 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः the सिद्धान्त-कौमुदी says पचादिराकृतिगणः । “4-4-143 शिवशमरिष्टस्य करे”, “5-2-35 कर्मणि घटोऽठच्” इति सूत्रयोः करोतेर्घटेश्चाच्प्रयोगात् । अच्प्रत्यये परे यङ्लुग्विधानाच्च। Please explain.
    Answer: The पचादि-गणः is a आकृतिगणः – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations. How do we know that the पचादि-गणः is a आकृतिगणः? The सिद्धान्त-कौमुदी gives the following reasons –

    We find words not specifically enumerated in the पचादि-गणः also formed by the अच् affix. Thus the word करः (doer) is formed by adding the अच् affix and is used by पाणिनिः himself in the सूत्रम् 4-4-143 शिवशमरिष्टस्य करे। So also the word घटः (dexterous) in the सूत्रम् 5-2-35 कर्मणि घटोऽठच्। This shows that the affix अच् may be used to also form words not listed in the पचादि-गणः।
    Another clue (to show that पचादि-गणः is a आकृतिगणः) is obtained from the सूत्रम् 2-4-74 यङोऽचि च which declares that the यङ् affix is elided before the affix अच्। But nowhere does पाणिनि: specifically prescribe the affix अच् following a यङन्त-धातु:। So it must be the case that अच् is a general affix and not limited to the terms in the पचादि-गणः।

    3. Why is निराक्रमत् a आर्ष-प्रयोगः?
    Answer: The grammatically correct form is निराक्रामत् derived from √क्रम् (क्रमुँ पादविक्षेपे १. ५४५).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    क्रम् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = क्रम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रम् + त् । By 3-4-100 इतश्च।
    = क्रम् + शप् + त् । By 3-1-68 कर्तरि शप्‌।
    = क्रम् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = क्रामत् । By 7-3-76 क्रमः परस्मैपदेषु, the vowel (अकार:) of the धातुः √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is made दीर्घः (elongated) when followed by a शित्-प्रत्ययः which itself is followed by a परस्मैपद-प्रत्यय:।
    = अट् क्रामत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अक्रामत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “आङ्” and “निर्/निस्” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + अक्रामत् = आ + अक्रामत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आक्रामत् । By 6-1-101 अकः सवर्णे दीर्घः।
    निर्/निस् + आक्रामत्
    = निर्/निरुँ + आक्रामत् । By 8-2-66 ससजुषो रुः।
    = निराक्रामत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।

    Note: In the form निराक्रमत् the सूत्रम् 7-3-76 क्रमः परस्मैपदेषु has not been honored.

    4. Can you spot an affix “श” in the verses?
    Answer: An affix ‘श’ has been used in the verses in the form व्यसृजत् derived from √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    सृज् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सृज् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = सृज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सृज् + त् । By 3-4-100 इतश्च।
    = सृज् + श + त् । By 3-1-77 तुदादिभ्यः शः, the affix ‘श’ is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुकम् affix that is used signifying the agent.
    = सृज् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सृजत् । Note: Since the सार्वधातुकम् affix ‘श’ is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has letter ‘ङ्’ as a इत्। This allows 1-1-5 क्क्ङिति च to prevent 7-3-86 पुगन्तलघूपधस्य च from applying.
    = अट् सृजत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = असृजत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    ‘वि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + असृजत् = व्यसृजत् । By 6-1-77 इको यणचि।

    5. Where does the सूत्रम् 6-1-37 न सम्प्रसारणे सम्प्रसारणम् find application in the verses?
    Answer: The सूत्रम् 6-1-37 न सम्प्रसारणे सम्प्रसारणम् is used in the form विविधुः derived from √व्यध् (व्यधँ ताडने ४. ७८).
    Note: In the verses the form विव्यधुः is a आर्ष-प्रयोगः।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    व्यध् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = व्यध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्यध् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = व्यध् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the “उस्”-प्रत्यय: is कित् here. This allows 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च to apply in the next step.
    Note: 6-1-16 applies first (before 6-1-8 लिटि धातोरनभ्यासस्य) as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)
    = व् इ अ ध् + उस् । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च। Note: As per 6-1-37 न सम्प्रसारणे सम्प्रसारणम् – When a सम्प्रसारणम् follows, the यण् that precedes does not get सम्प्रसारणम् as replacement. By this ज्ञापकम्, the last यण् (in this case “य्”) takes सम्प्रसारणम् first. And after that the earlier यण्  (in this case “व्”) does not get सम्प्रसारणम्।
    = विध् + उस् । By 6-1-108 सम्प्रसारणाच्च।
    = विध् विध् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = वि विध् + उस् । By 7-4-60 हलादिः शेषः।
    = विविधुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    Duryodhana said to his (own) warriors – “All of you should protect Bhīṣma.” Use the pronoun “स्व” for “own.”
    Answer: यूयम् सर्वे भीष्मम् अभिरक्षेत इति दुर्योधनः स्वान् योधान् उवाच = यूयं सर्वे भीष्ममभिरक्षेतेति दुर्योधनः स्वान् योधानुवाच।

    Easy Questions:

    1. Which अव्ययम् in the verses has been translated to “all at once.”
    Answer: The अव्ययम् “युगपत्” has been translated to “all at once.” युगपत् is listed under the स्वरादि-गणः in the गण-पाठः and gets the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्।

    2. Where has this अव्ययम् (answer to question above) been used in the गीता?
    Answer: The अव्ययम् “युगपत्” has been used in the गीता in the following verse:

    दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
    यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः || 11-12||

Leave a comment

Your email address will not be published.

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics