Home » Example for the day » ध्येयम् nNs

ध्येयम् nNs

Today we will look at the form ध्येयम् nNs from मोहमुद्गर-स्तोत्रम् (भज गोविन्दम्।)

गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् । नेयं सज्जनसंगे चित्तं देयं दीनजनाय च वित्तम् ॥

Translation – “The Bhagavad Gīta and the thousand Names (of Lord Viṣṇu) ought (always) to be chanted; the form of Lord Viṣṇu (the consort of Śrī) ought to be constantly contemplated on; the mind ought to be directed to the company of the saints; and wealth ought to be donated to the destitute.

“ध्येय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √ध्यै (ध्यै चिन्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १०५६)

(1) ध्या + यत् । By 3-1-97 अचो यत्‌ – The affix यत् may be used following a verbal root ending in a vowel.
Note: By 6-1-45 आदेच उपदेशेऽशिति, the ending एच् letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
Since there is going to be no शित् (शकार: as a इत्) following, the धातु: “ध्यै” becomes “ध्या”।

(2) ध्या + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(3) ध्यी + य । By 6-4-65 ईद्यति – When the affix यत् follows, the ending आकारः of the अङ्गम् is replaced by a ईकारः।

(4) ध्ये + य । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

“ध्येय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्

(5) ध्येय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) ध्येय + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(7) ध्येयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 6-4-65 ईद्यति (used in step 3) been used for the first time in the गीता?

2. Commenting on the सूत्रम् 6-4-65 ईद्यति, the पदमञ्जरी (which is a scholarly commentary on the काशिका) says दीर्घविधानमुत्तरार्थम्। Please explain.

3. In which of the following forms has the सूत्रम् 6-4-65 ईद्यति not been used –
i) गेयम् ii) नेयम् iii) देयम् iv) none of the above.

4. Where else (besides in ध्येयम्) has the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति been used in the verse?

5. How would you say this in Sanskrit?
“The objects of sense ought not to be pondered over.” Use the masculine (compound) प्रातिपदिकम् “इन्द्रियार्थ” for “object of sense.”

6. How would you say this in Sanskrit?
“We ought not to sing vulgar songs.” Paraphrase to passive. Use the adjective प्रातिपदिकम् “ग्राम्य” for “vulgar.”

Easy Questions:

1. The सूत्रम् 7-1-24 अतोऽम् (used in step six) belongs to which अधिकारः?
i) धातोः ii) भस्य iii) अङ्गस्य iv) संहितायाम्

2. The सूत्रम् 6-1-107 अमि पूर्वः belongs to which अधिकारः?
i) अङ्गस्य ii) संहितायाम् iii) एकः पूर्वपरयोः iv) कृत्याः


1 Comment

  1. 1. Where has the सूत्रम् 6-4-65 ईद्यति (used in step 3) been used for the first time in the गीता?
    Answer: The सूत्रम् 6-4-65 ईद्यति has been used for the first time in the form ज्ञेयम् derived from √ज्ञा (ज्ञा अवबोधने ९. ४३).
    कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्‌ ।
    कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन || 1-39 ||

    ज्ञा + यत् । By 3-1-97 अचो यत्‌।
    = ज्ञा + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: The affix “य” has the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = ज्ञी + य । By 6-4-65 ईद्यति – When the affix यत् follows, the ending आकारः of the अङ्गम् is replaced by a ईकारः।
    = ज्ञे + य । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    “ज्ञेय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    This is a भावे प्रयोगः। Hence, the विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    ज्ञेय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = ज्ञेय + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = ज्ञेयम् । By 6-1-107 अमि पूर्वः।

    2. Commenting on the सूत्रम् 6-4-65 ईद्यति, the पदमञ्जरी (which is a scholarly commentary on the काशिका) says दीर्घविधानमुत्तरार्थम्। Please explain.
    Answer: Why has पाणिनिः prescribed a दीर्घादेशः (ईकारः) in the सूत्रम् 6-4-65 ईद्यति? Even if he had prescribed a ह्रस्वादेशः (इकारः) we would have got the same final form because the गुणादेशः (by 7-3-84 सार्वधातुकार्धधातुकयोः) gives the same result (एकारः) in both cases. The reason for पाणिनिः prescribing a दीर्घादेशः is given by पदमञ्जरी as उत्तरार्थम् – meaning that पाणिनिः requires the दीर्घादेशः (ईकारः) in the next सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि। So for the purpose of the अनुवृत्तिः, पाणिनिः prescribes a दीर्घादेशः in the सूत्रम् 6-4-65 ईद्यति itself.

    3. In which of the following forms has the सूत्रम् 6-4-65 ईद्यति not been used –
    i) गेयम् ii) नेयम् iii) देयम् iv) none of the above.
    Answer: ii) नेयम् derived from √नी (भ्वादि-गणः, णीञ् प्रापणे धातु-पाठः #१. १०४९).
    The beginning णकार: of the धातु: is replaced by a नकार: as per 6-1-65 णो नः ।

    नी + यत् । By 3-1-97 अचो यत्‌ – The affix यत् may be used following a verbal root ending in a vowel.
    = नी + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
    = ने + य । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    “नेय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    नेय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = नेय + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = नेयम् । By 6-1-107 अमि पूर्वः।

    4. Where else (besides in ध्येयम्) has the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति been used in the verse?
    Answer: Besides in ध्येयम् the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति has been used in the form गेयम् derived from √गै (गै शब्दे १. १०६५)

    गा + यत् । By  3-1-97 अचो यत्‌, 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
    = गा + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
    = गी + य । By 6-4-65 ईद्यति।
    = गे + य । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    “गेय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    गेय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = गेय + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = गेयम् । By 6-1-107 अमि पूर्वः।

    5. How would you say this in Sanskrit?
    “The objects of sense ought not to be pondered over.” Use the masculine (compound) प्रातिपदिकम् “इन्द्रियार्थ” for “object of sense.”
    Answer: इन्द्रियार्थाः न ध्येयाः/ध्यातव्याः/ध्यानीयाः = इन्द्रियार्था न ध्येयाः/ध्यातव्याः/ध्यानीयाः।

    6. How would you say this in Sanskrit?
    “We ought not to sing vulgar songs.” Paraphrase to passive. Use the adjective प्रातिपदिकम् “ग्राम्य” for “vulgar.”
    Answer: अस्माभिः ग्राम्याणि गीतानि न गेयानि/गातव्यानि/गानीयानि = अस्माभिर्ग्राम्याणि गीतानि न गेयानि/गातव्यानि/गानीयानि।

    Easy Questions:

    1. The सूत्रम् 7-1-24 अतोऽम् (used in step six) belongs to which अधिकारः?
    i) धातोः ii) भस्य iii) अङ्गस्य iv) संहितायाम्
    Answer: The सूत्रम् 7-1-24 अतोऽम् belongs to the अधिकारः of iii) अङ्गस्य।
    “अङ्गस्य” अधिकार: starts from 6-4-1 अङ्गस्य and goes till the end of chapter 7 (7-4-97 ई च गणः।)

    2. The सूत्रम् 6-1-107 अमि पूर्वः belongs to which अधिकारः?
    i) अङ्गस्य ii) संहितायाम् iii) एकः पूर्वपरयोः iv) कृत्याः
    Answer: The सूत्रम् 6-1-107 अमि पूर्वः belongs to the अधिकारः of ii) संहितायाम् as well as the अधिकारः of iii) एकः पूर्वपरयोः।
    “संहितायाम्” अधिकार: starts from 6-1-72 संहितायाम् and goes till 6-1-158 अनुदात्तं पदमेकवर्जम्।
    “एकः पूर्वपरयोः” अधिकार: starts from 6-1-84 एकः पूर्वपरयोः and goes till 6-1-111 ऋत उत्।

Leave a comment

Your email address will not be published.

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics