Home » Example for the day » कर्तव्यम् nNs

कर्तव्यम् nNs

Today we will look at the form कर्तव्यम् nNs from श्रीमद्भागवतम् 1.19.38.

यच्छ्रोतव्यमथो जाप्यं यत्कर्तव्यं नृभिः प्रभो । स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ १-१९-३८ ॥
नूनं भगवतो ब्रह्मन्गृहेषु गृहमेधिनाम् । न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित् ॥ १-१९-३९ ॥

श्रीधर-स्वामि-टीका
यच्छ्रोतव्यंज्जाप्यंत्कर्तव्यंत्स्मर्तव्यं यदाराध्यं तद्ब्रूहि । विपर्ययमश्रोतव्यादि ॥ ३८ ॥ तव दर्शनस्य पुनर्दुर्लभत्वादिदानीमेव कथनीयमित्याशयेनाह – नूनमिति । गोदोहनमात्रकालमपि अस्माकं भाग्यवशात्त्वद्दर्शनं जातमिति भावः ॥ ३९ ॥

Gita Press translation – Again, tell me, my lord, what should be done by men in general – what should they hear, what should they repeat (with their tongue,) what should they keep in their mind, what should they resort to and what should they avoid? (38) For, nowhere, O divine sage, are you seen to stay at the door of householders even for the brief space of time taken in milking a cow (39).

“कर्तव्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and the ञकारः at the end gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

(1) कृ + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).

(2) कृ + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “तव्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(3) कर् + तव्य । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।

“कर्तव्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्

(4) कर्तव्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) कर्तव्य + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(6) कर्तव्यम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः been used for the first time in the गीता?

2. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

3. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the commentary?

4. How would you say this in Sanskrit?
“We should only do those actions which would please the Lord.” Paraphrase this to “Only those actions that would please the Lord should be done by us.” Use (a विधिलिँङ् form of) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with “the Lord.”

5. How would you say this in Sanskrit?
“You should not sleep during the day.” Paraphrase this to “(The action of) sleeping during the day should not be done by you.” Use the अव्ययम् “दिवा” for “during the day.”

6. How would you say this in Sanskrit?
“I ought to always remember what you just said.” Paraphrase this to “What you just said ought to be always remembered by me.”

Easy Questions:

1. Where has the सूत्रम् 8-4-63 शश्छोऽटि been used in the verses?

2. Which सूत्रम् is used for the गुणादेशः in the form (हे) प्रभो?


1 Comment

  1. 1. Where has the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः been used for the first time in the गीता?
    Answer: The सूत्रम् 3-1-96 तव्यत्तव्यानीयरः has been used for the first time in the form योद्धव्यम्।
    यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्‌ ।
    कैर्मया सह योद्धव्यमस्मिन्‌ रणसमुद्यमे ॥ 1-22 ॥

    “योद्धव्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from √युध् (युधँ सम्प्रहारे ४. ६९).
    युध् + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here भावे (to denote the action).
    = युध् + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “तव्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = योध् + तव्य । By 7-3-86 पुगन्तलघूपधस्य च। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = योध् + धव्य । By 8-2-40 झषस्तथोर्धोऽधः।
    = योद् + धव्य । By 8-4-53 झलां जश् झशि।
    “योद्धव्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    This is a भावे प्रयोगः। Hence, the विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    योद्धव्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = योद्धव्य + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = योद्धव्यम् । By 6-1-107 अमि पूर्वः।

    2. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?
    Answer: The सूत्रम् 6-4-51 णेरनिटि has been used in the form लक्ष्यते derived from √लक्ष् (लक्षँ आलोचने १०. २१९, लक्षँ दर्शनाङ्कनयोः १०. ६).

    लक्ष् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = लक्ष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = लक्षि । “लक्षि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    लक्षि + लँट् । By 3-2-123 वर्तमाने लट्।
    = लक्षि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लक्षि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = लक्षि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = लक्षि + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = लक्षि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लक्ष्यते । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्। Note: The प्रत्यय: “यक्” is a आर्धधातुक-प्रत्यय: but it does not begin with a letter of the वल्-प्रत्याहार:। Hence it cannot take an इट्-आगम: by 7-2-35 आर्धधातुकस्येड् वलादेः।

    3. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the commentary?
    Answer: The सूत्रम् 6-4-51 णेरनिटि has been used in the commentary in the form कथनीयम् derived from √कथ (कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने) १०. ३८९).

    कथ + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = कथ् + णिच् । By 6-4-48 अतो लोपः। Note: As per 7-2-116 अत उपधायाः, the णिच्-प्रत्यय: would do a वृद्धि: substitution in place of the अकार: of the अङ्गम् “कथ्”। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is the थकार: and hence it cannot apply.
    = कथ् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कथि । “कथि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The derivation of the कृदन्त-प्रातिपदिकम् “कथनीय” is as follows:
    कथि + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः। Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here भावे/कर्मणि – to denote the action (भावः) or the object (कर्म)।
    = कथि + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = कथ् + अनीय । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।
    “कथनीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    कथनीय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = कथनीय + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = कथनीयम् । By 6-1-107 अमि पूर्वः।

    4. How would you say this in Sanskrit?
    “We should only do those actions which would please the Lord.” Paraphrase this to “Only those actions that would please the Lord should be done by us.” Use (a विधिलिँङ् form of) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with “the Lord.”
    Answer: यानि कर्माणि भगवते रोचेरन् तानि एव अस्माभिः कर्तव्यानि/करणीयानि = यानि कर्माणि भगवते रोचेरन् तान्येवास्माभिः कर्तव्यानि/करणीयानि।

    5. How would you say this in Sanskrit?
    “You should not sleep during the day.” Paraphrase this to “(The action of) sleeping during the day should not be done by you.” Use the अव्ययम् “दिवा” for “during the day.”
    Answer: त्वया दिवा न शयितव्यम्/स्वप्तव्यम्।

    6. How would you say this in Sanskrit?
    “I ought to always remember what you just said.” Paraphrase this to ”What you just said ought to be always remembered by me.”
    Answer: अधुना/इदानीम् यद् अवोचः तद् मया सर्वदा/सदा स्मर्तव्यम्/स्मरणीयम् = अधुना/इदानीं यदवोचस्तन्मया सर्वदा/सदा स्मर्तव्यम्/स्मरणीयम्।

    Easy Questions:

    1. Where has the सूत्रम् 8-4-63 शश्छोऽटि been used in the verses?
    Answer: The सूत्रम् 8-4-63 शश्छोऽटि has been used in the सन्धि-कार्यम् between यद् + श्रोतव्यम् = यच्छ्रोतव्यम्।

    यद् + श्रोतव्यम्
    = यज् + श्रोतव्यम् । By 8-4-40 स्तोः श्चुना श्चु:।
    = यच् + श्रोतव्यम् । By 8-4-55 खरि च।
    = यच्छ्रोतव्यम्/यच्श्रोतव्यम् । By 8-4-63 शश्छोऽटि – When a झय् letter precedes, a शकार: is optionally substituted by a छकार:, if an अट् letter follows.

    2. Which सूत्रम् is used for the गुणादेशः in the form (हे) प्रभो?
    Answer: The सूत्रम् 7-3-108 ह्रस्वस्य गुण: has been used in the form (हे) प्रभो (पुंलिङ्ग-प्रातिपदिकम् “प्रभु”, सम्बुद्धिः।)

    (हे) प्रभु + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………। Here “सुँ” has सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः।
    = (हे) प्रभु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) प्रभो + स् । By 7-3-108 ह्रस्वस्य गुणः, when the सम्बुद्धि: affix follows, there is a गुण: substitute for (the ending letter of) a अङ्गम् ending in a short vowel.
    = (हे) प्रभो । By 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः।

Leave a comment

Your email address will not be published.

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics