Home » Example for the day » अभ्यसूयति 3As-लँट्

अभ्यसूयति 3As-लँट्

Today we will look at the form अभ्यसूयति 3As-लँट् from श्रीमद्भागवद्गीता 18.67.

इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 18-67 ॥
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 18-68 ॥

Gita Press translation – This secret gospel of the Gītā should never be imparted to a man who lacks in austerity, nor to him who is wanting in devotion, nor even to him who is not willing to hear; and in no case to him who finds fault with Me (67). He who, offering the highest love to Me, preaches the most profound gospel of the Gītā among My devotees, shall come to Me alone; there is no doubt about it (68).

असूयति is derived from the verbal root √असु (असु उपतापे, कण्ड्वादि-गणः)

First we derive the धातुः “असूय” as follows:

(1) असु + यक् । By 3-1-27 कण्ड्वादिभ्यो यक् – The affix यक् is always used after the verbal roots in the कण्ड्वादि-गणः (group of terms headed by “कण्डूञ्”) with no change in their meaning. Note: The terms in the कण्ड्वादि-गणः are considered to be verbal roots as well as nominal stems. When they are used as verbal roots 3-1-27 applies.
Note: यक् is a कित्। Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः

(2) असु + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) असूय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Now “असूय” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(4) असूय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(5) असूय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) असूय + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्

(7) असूय + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) असूय + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(9) असूय + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(10) असूयति । By 6-1-97 अतो गुणे

“अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अभि + असूयति = अभ्यसूयति । By 6-1-77 इको यणचि।

Questions:

1. In the verses the प्रातिपदिकम् “शुश्रूषु” has been used as a part of the compound “अशुश्रूषु”। Which सूत्रम् makes the affix सन् a कित् in the form “शुश्रूषु”?

2. Commenting on the सूत्रम् 3-1-27 कण्ड्वादिभ्यो यक् the तत्त्वबोधिनी says ‘धातोरेकाच-‘ इत्यस्माद्धातोरिति वर्तते। वेति निवृत्तम्। Please explain.

3. Where has the सूत्रम् 6-1-89 एत्येधत्यूठ्सु been used in the verses? Note: We have not discussed this सूत्रम् in class, but have seen this in a prior comment.

4. How would you say this in Sanskrit?
“Rare is the man who does not find fault with anyone.” Use the adjective प्रातिपदिकम् “विरल” for “rare.”

5. How would you say this in Sanskrit?
“Even if others find fault with you, you should not find fault with others.”

6. How would you say this in Sanskrit?
“People worship Lord Viṣṇu on the eleventh day of the moon.” Use the adjective प्रातिपदिकम् “एकादश” (feminine “एकादशी”) for “eleventh” and the feminine प्रातिपदिकम् “तिथि” for “day of the moon.” Use the verbal root √सपर (सपर पूजायाम्, कण्ड्वादि-गणः) for “to worship.”

Easy Questions:

1. Which सूत्रम् is used for the एकारादेशः in the form मद्भक्तेषु?

2. In the verses can you spot two सुबन्त-पदे derived from the प्रातिपदिकम् “अस्मद्”?


1 Comment

  1. 1. In the verses the प्रातिपदिकम् “शुश्रूषु” has been used as a part of the compound “अशुश्रूषु”। Which सूत्रम् makes the affix सन् a कित् in the form “शुश्रूषु”?
    Answer: The सूत्रम् 1-2-9 इको झल् is used to make the affix सन् a कित् in the form “शुश्रूषु”।

    The सन्नन्त-धातुः “शुश्रूष” is derived from the verbal root √श्रु (श्रु श्रवणे १. १०९२) as follows:
    श्रु + सन् । By 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = श्रु + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः because here the affix सन् is considered to be a कित् by 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter.
    = श्रू + स । By 6-4-16 अज्झनगमां सनि – When the affix सन् beginning with a झल् letter follows, there is an elongation of a verbal root which ends in a vowel, as well as of the verbal root √हन् (हनँ हिंसागत्योः २. २) and √गम् (“गम्”-आदेशः which comes in place of √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) by 2-4-48 इङश्च).
    = श्रूस् श्रूस । By 6-1-9 सन्यङोः।
    = शू श्रूस । By 7-4-60 हलादिः शेषः।
    = शु श्रूस । By 7-4-59 ह्रस्वः।
    = शुश्रूष । By 8-3-59 आदेशप्रत्यययो:।

    “शुश्रूष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् “शुश्रूषु” from the सन्नन्त-धातुः “शुश्रूष”।
    शुश्रूष + उ । By 3-2-168 सनाशंसभिक्ष उः।
    Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = शुश्रूष् + उ । By 6-4-48 अतो लोपः।
    = शुश्रूषु ।

    Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “शुश्रूषु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “शुश्रूषु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

    2. Commenting on the सूत्रम् 3-1-27 कण्ड्वादिभ्यो यक् the तत्त्वबोधिनी says ‘धातोरेकाच-‘ इत्यस्माद्धातोरिति वर्तते। वेति निवृत्तम्। Please explain.
    Answer: The वृत्तिः of 3-1-27 कण्ड्वादिभ्यो यक् says एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे। The अनुवृत्तिः of धातोः comes down the from the सूत्रम् 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ्। However, the अनुवृत्तिः of वा (from 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा) does not come into the सूत्रम् 3-1-27 कण्ड्वादिभ्यो यक्।

    3. Where has the सूत्रम् 6-1-89 एत्येधत्यूठ्सु been used in the verses? Note: We have not discussed this सूत्रम् in class, but have seen this in a prior comment.
    Answer: The पदच्छेदः of एवैष्यति is एव + एष्यति।
    Here 6-1-88 वृद्धिरेचि is over-ruled by 6-1-94 एङि पररूपम्। By 6-1-94 एङि पररूपम्, in place of the ending अकारः or आकारः of a उपसर्गः and the following एकारः or ओकारः belonging to a verbal root, there is an एकादेश: of the latter (पररूपम्।) So we would have got the undesired form एव + एष्यति as एवेष्यति। But 6-1-94 एङि पररूपम् is over-ruled by the specific rule 6-1-89 एत्येधत्यूठ्सु। The meaning of 6-1-89 एत्येधत्यूठ्सु is as follows (we’ll ignore the term “ऊठ्” because it is not relevant to the present discussion) – वृद्धिः is the एकादेशः in place of the ending अकारः or आकारः of a उपसर्गः and the following एच् letter belonging to √इ (इण् गतौ २. ४०) or √एध् (एधँ वृद्धौ १. २).
    In the current example, एष्यति (लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्) is derived from the verbal root √इ (इण् गतौ २. ४०). So we get एव + एष्यति = एवैष्यति।

    4. How would you say this in Sanskrit?
    “Rare is the man who does not find fault with anyone.” Use the adjective प्रातिपदिकम् “विरल” for “rare.”
    Answer: यः नरः न कम् चित् अभ्यसूयति सः विरलः = यो नरो न कञ्चिदभ्यसूयति स विरलः।

    5. How would you say this in Sanskrit?
    “Even if others find fault with you, you should not find fault with others.”
    Answer: यदि अपि अन्ये जनाः त्वाम् अभ्यसूयेयुः तथा अपि अन्यान् न अभ्यसूयेः = यद्यप्यन्ये जनास्त्वामभ्यसूयेयुस्तथाप्यन्यान् नाभ्यसूयेः।

    6. How would you say this in Sanskrit?
    “People worship Lord Viṣṇu on the eleventh day of the moon.” Use the adjective प्रातिपदिकम् “एकादश” (feminine “एकादशी”) for “eleventh” and the feminine प्रातिपदिकम् “तिथि” for “day of the moon.” Use the verbal root √सपर (सपर पूजायाम्, कण्ड्वादि-गणः) for “to worship.”
    Answer: जनाः एकादश्याम् तिथौ भगवन्तम् विष्णुम् सपर्यन्ति = जना एकादश्यां तिथौ भगवन्तं विष्णुं सपर्यन्ति।

    Easy Questions:

    1. Which सूत्रम् is used for the एकारादेशः in the form मद्भक्तेषु?
    Answer: The सूत्रम् 7-3-103 बहुवचने झल्येत्‌ has been used for the एकारादेशः in the form मद्भक्तेषु (प्रातिपदिकम् “मद्भक्त”, पुंलिङ्गे सप्तमी-बहुवचनम्)।
    मद्भक्त + सुप् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = मद्भक्त + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मद्भक्ते + सु । By 7-3-103 बहुवचने झल्येत् – the ending “अ” of a प्रातिपदिकम् changes to “ए” when followed by a plural सुँप् affix beginning with a झल् letter.
    = मद्भक्तेषु । By 8-3-59 आदेशप्रत्यययोः।

    2. In the verses can you spot two सुबन्त-पदे derived from the प्रातिपदिकम् “अस्मद्”?
    Answer: माम् (द्वितीया-एकवचनम्) and मयि (सप्तमी-एकवचनम्) are derived from the प्रातिपदिकम् “अस्मद्”।

Leave a comment

Your email address will not be published.

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics