Home » Example for the day » गरुडायते 3As-लँट्

गरुडायते 3As-लँट्

Today we will look at the form गरुडायते 3As-लँट् from चाणक्य-नीतिः।

गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥

Translation – Excellence is attained through good qualities and not by (the mere fact of) occupying a high seat. Can a crow – even though stationed on the pinnacle of a palace – act like Garuḍa (the king of birds)?

गरुड इवाचरति =  गरुडायते।

First we derive the नाम-धातुः ‘गरुडाय’ as follows:

(1) गरुड + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) गरुड + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending letter ‘स्’ (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) गरुड + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

‘गरुड + सुँ + य’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) गरुड + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix ‘सुँ’ is elided.

(5) गरुडाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by an affix which begins with the letter ‘य्’, as long as the affix neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः ‘गरुडाय’ ends in the affix ‘क्यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) गरुडाय + लँट् । By 3-2-123 वर्तमाने लट् – The affix लँट् comes after a verbal root when denoting an action in the present tense.

(8) गरुडाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) गरुडाय + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(10) गरुडाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे – The टि-भागः of a आत्मनेपदम् affix which substitutes a टित्-लकारः (a लकार: which has the letter ‘ट्’ as a इत्), gets the letter ‘ए’ as the replacement.

(11) गरुडाय + शप् + ते । By 3-1-68 कर्तरि शप्‌ – The affix शप् is placed after a verbal root, when followed by a सार्वधातुकम् affix that is used signifying the agent.

(12) गरुडाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) गरुडायते । By 6-1-97 अतो गुणे

Questions:

1. Commenting on the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च the तत्त्वबोधिनी says ‘धातोः कर्मणः’ इति सूत्राद्वेत्यनुवर्तते। Please explain.

2. The वृत्तिः of the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च says उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात्। सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात्। Elaborating on this वृत्तिः the सिद्धान्त-कौमुदी says क्यङ् वेत्युक्तेः पक्षे वाक्यम्। सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः। Please explain.

3. Commenting on the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः the काशिका says धातुप्रातिपदिकयोरिति किम्? वृक्षः। Please explain.

4. From which सूत्रम् does the अनुवृत्तिः of लुक् come into the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः?

5. How would you say this in Sanskrit?
“Why are you behaving like a fool?”

6. How would you say this in Sanskrit?
“My son is acting like a king.”

Easy Questions:

1. Where has the affix ‘भिस्’ been used in the verse?

2. Can you spot a उकारादेशः (letter ‘उ’ as a substitute) in the verse?


1 Comment

  1. 1. Commenting on the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च the तत्त्वबोधिनी says ‘धातोः कर्मणः’ इति सूत्राद्वेत्यनुवर्तते। Please explain.
    Answer: The अनुवृत्तिः of वा comes down from the सू्त्रम् 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा into the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च।

    2. The वृत्तिः of the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च says उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात्। सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात्। Elaborating on this वृत्तिः the सिद्धान्त-कौमुदी says क्यङ् वेत्युक्तेः पक्षे वाक्यम्। सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः। Please explain.
    Answer: क्यङ् वेत्युक्तेः पक्षे वाक्यम् – The use of ‘क्यङ् वा’ in the वृत्तिः tells us that in the optional case when the affix क्यङ् is not used, a sentence (वाक्यम्) may be used to convey the same meaning. सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः – The elision of the ending सकारः (if any) of a प्रातिपदिकम् (denoting the agent) happens only when the affix “क्यङ्” is present. In the optional case when a sentence (वाक्यम्) is used to convey the same meaning there is no elision of the ending सकारः (if any) of a प्रातिपदिकम्।

    3. Commenting on the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः the काशिका says धातुप्रातिपदिकयोरिति किम्? वृक्षः। Please explain.
    Answer: As per the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। In the form वृक्षः the affix “सुँ” is not a part of the प्रातिपदिकम् “वृक्ष”। Instead it comes after the प्रातिपदिकम् “वृक्ष”। Therefore सूत्रम् 2-4-71 does not apply here.

    4. From which सूत्रम् does the अनुवृत्तिः of लुक् come into the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः?
    Answer: The अनुवृत्तिः of लुक् comes down from the सू्त्रम् 2-4-58 ण्यक्षत्रियार्षञितो यूनि लुगणिञोः into the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः।

    5. How would you say this in Sanskrit?
    “Why are you behaving like a fool?”
    Answer: कस्मात् मूर्खायसे/मूढायसे = कस्मान् मूर्खायसे/मूढायसे।

    6. How would you say this in Sanskrit?
    “My son is acting like a king.”
    Answer: मम पुत्रः राजायते/नृपायते = मम पुत्रो राजायते/नृपायते।

    Note: The नाम-धातुः “राजाय” is derived from the प्रातिपदिकम् “राजन्” as follows:
    राजन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = राजन् + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च।
    = राजन् + सुँ + य । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। “राजन् + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    = राजन् + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः, 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः। Now “राजन्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। Note: 1-4-15 नः क्ये does not limit 1-4-14 सुप्तिङन्तं पदम् here.
    = राज + य । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।
    = राजाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः। Note: As per 8-2-1 पूर्वत्रासिद्धम्, the नकार-लोपः (done by 8-2-7 नलोपः प्रातिपदिकान्तस्य in the prior step) to arrive at the form “राज” should not be visible to any prior rule (in the अष्टाध्यायी)। But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and the नकार-लोपः (done by 8-2-7) is visible to 7-4-25 because the operation prescribed by 7-4-25 does not come under any of the categories listed in 8-2-2.

    Easy Questions:

    1. Where has the affix “भिस्” been used in the verse?
    Answer: The affix “भिस्” has been used in the form गुणैः (पुंलिङ्ग-प्रातिपदिकम् “गुण”, तृतीया-बहुवचनम्)।

    गुण + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = गुण + ऐस् । By 7-1-9 अतो भिस् ऐस् – Following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ऐस्” from getting the इत्-सञ्ज्ञा।
    = गुणैस् । By 6-1-88 वृद्धिरेचि। “गुणैस्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = गुणैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    Note: The form उच्चैः as used in the post does not end in the affix “भिस्”। Here the अव्ययम् “उच्चैस्” has been used.

    2. Can you spot a उकारादेशः (letter ‘उ’ as a substitute) in the verse?
    Answer: A उकारादेशः can be seen in the सन्धि-कार्यम् between प्रासादशिखरस्थः + अपि = प्रासादशिखरस्थोऽपि।

    प्रासादशिखरस्थस् + अपि ।
    = प्रासादशिखरस्थरुँ + अपि । By 8-2-66 ससजुषो रुः।
    = प्रासादशिखरस्थ उ + अपि । By 6-1-113 अतो रोरप्लुतादप्लुते – When the letter “रुँ” is sandwiched between two short “अ” letters, then it is substituted by the letter “उ”।
    = प्रासादशिखरस्थो + अपि । By 6-1-87 आद्गुणः।
    = प्रासादशिखरस्थोऽपि । By 6-1-109 एङः पदान्तादति – When there is a एङ् letter (“ए”, “ओ”) at the end of a पदम् followed by a अकारः, then in place of these two, there is a single substitute of the prior (एङ्) letter. (This coalescence of the अकारः is indicated by the symbol “ऽ” called अवग्रहः।)

Leave a comment

Your email address will not be published.

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics