Home » Example for the day » प्रियकाम्यया fIs

प्रियकाम्यया fIs

Today we will look at the form प्रियकाम्यया fIs from श्रीमद्भागवतम् 1.12.35.

तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः । वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् ॥ १-१२-३४ ॥
आहूतो भगवान्राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचिन्मासान्सुहृदां प्रियकाम्यया ॥ १-१२-३५ ॥

श्रीधर-स्वामि-टीका
सम्भृतसम्भारः संपादितयज्ञोपकरणः । भीतो ज्ञातिद्रोहात् ॥ ३४ ॥

Translation – Having thus equipped himself with all the requisites for the sacrifice, king Yudhiṣṭhira, the son of Dharma (the god of righteousness,) who was afraid of sin, propitiated Śrī Hari by performing three horse-sacrifices (34). Having enabled the king to perform the sacrifices with the help of the twice-born (the Brāhmaṇas,) Lord Śrī Kṛṣṇa, who had been invited for the occasion, stayed with him for some months with a desire of pleasing his friends and relations (35).

आत्मनः प्रियस्यैषणम् = प्रियकाम्या ।

First we derive the नाम-धातुः “प्रियकाम्य” as follows:

(1) प्रिय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) प्रिय + अम् + काम्यच् । By 3-1-9 काम्यच्च – The affix काम्यच् is (also) employed, in the sense of wishing, after a पदम् which ends in a सुँप् affix and denotes the object of one’s own wish.

(3) प्रिय + अम् + काम्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। See questions 3 and 4.

“प्रिय + अम् + काम्य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) प्रिय + काम्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “अम्” is elided.

Now we form the feminine प्रातिपदिकम् “प्रियकाम्या” from the नाम-धातुः “प्रियकाम्य”।

(5) प्रियकाम्य + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) प्रियकाम्य् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= प्रियकाम्य । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “प्रियकाम्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(7) प्रियकाम्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(8) प्रियकाम्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) प्रियकाम्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(10) प्रियकाम्या + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) प्रियकाम्या + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) प्रियकाम्ये + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(13) प्रियकाम्यया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the affix “काम्यच्” been used in the गीता?

2. What would have been the final form in this example if the affix “क्यच्” were to be used instead of “काम्यच्।”

3. Commenting on the सूत्रम् 3-1-9 काम्यच्च the काशिका says योगविभाग उत्तरत्र क्यचोऽनुवृत्त्यर्थः। Please explain.

4. Commenting further on the सूत्रम् 3-1-9 the काशिका says ककारस्येत्सञ्ज्ञा प्रयोजनाभावान्न भवति। Please explain.

5. Which सूत्रम् is used for the सम्प्रसारणम् in the form उवास?

6. How would you say this in Sanskrit?
“Who doesn’t desire happiness for himself?”

Easy Questions:

1. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verses?

2. Can you spot a अकार-लोपः in a सुबन्तं पदम् in the verses?


1 Comment

  1. 1. Where has the affix “काम्यच्” been used in the गीता?
    Answer: The affix “काम्यच्” has been used in the form हितकाम्यया in the following verse:
    श्रीभगवानुवाच
    भूय एव महाबाहो शृणु मे परमं वचः ।
    यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ 10-1 ॥

    आत्मनः हितस्यैषणम् = हितकाम्या ।

    Derivation of हितकाम्यया is similar to that of प्रियकाम्यया shown in the post.

    2. What would have been the final form in this example if the affix “क्यच्” were to be used instead of “काम्यच्।”
    Answer: If the affix “क्यच्” were to be used instead of “काम्यच्” the final form would have been प्रियीयया

    The नाम-धातुः “प्रियीय” is derived from the प्रातिपदिकम् “प्रिय” as follows:
    प्रिय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = प्रिय + अम् + क्यच् । By 3-1-8 सुप आत्मनः क्यच् – The affix क्यच् is optionally employed, in the sense of wishing, after a पदम् which ends in a सुँप् affix and denotes the object of one’s own wish.
    = प्रिय + अम् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    “प्रिय + अम् + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    = प्रिय + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः, 1-1-61 प्रत्ययस्य लुक्श्लुलुपः।
    = प्रियीय । By 7-4-33 क्यचि च, 1-1-52 अलोऽन्त्यस्य।

    Remaining derivation of प्रियीयया (तृतीया-एकवचनम्) from the नाम-धातुः “प्रियीय” is similar to that of प्रियकाम्यया as shown in the post.

    3. Commenting on the सूत्रम् 3-1-9 काम्यच्च the काशिका says योगविभाग उत्तरत्र क्यचोऽनुवृत्त्यर्थः। Please explain.
    Answer: Since काम्यच् and क्यच् are both applied in the same meaning, पाणिनिः could have included both of these affixes in the same सूत्रम्। However, this would have caused confusion about which of these प्रत्ययौ (क्यच् or काम्यच्) would go as अनुवृत्तिः in to the subsequent सूत्राणि। Hence पाणिनिः separated the two rules. This is what is meant by योगविभागः। Now only the अनुवृत्तिः of “क्यच्” (and not “काम्यच्”) from 3-1-8 सुप आत्मनः क्यच् goes into subsequent सूत्राणि (3-1-10 onwards.)

    4. Commenting further on the सूत्रम् 3-1-9 the काशिका says ककारस्येत्सञ्ज्ञा प्रयोजनाभावान्न भवति। Please explain.
    Answer: The ककारः in the affix काम्‍यच् does not get the इत्-सञ्ज्ञा (by 1-3-8 लशक्वतद्धिते) because it would serve no purpose.

    5. Which सूत्रम् is used for the सम्प्रसारणम् in the form उवास?
    Answer: The सूत्रम् 6-1-17 लिट्यभ्यासस्योभयेषाम् is used for the सम्प्रसारणम् in the form उवास derived from the verbal root √वस् (वसँ निवासे १. ११६०).

    The विवक्षा is लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    वस् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = वस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वस् वस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
    = व वस् + अ । By 7-4-60 हलादिः शेषः।
    = उ अ वस् + अ । By 6-1-17 लिट्यभ्यासस्योभयेषाम्, when a लिँट् affix follows, सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) is done in the अभ्यास: (reduplicate) of the verbal roots (वचँ परिभाषणे २. ५८ etc.) referred to in 6-1-15 वचिस्वपियजादीनां किति as well as in that of the verbal roots (ग्रहँ उपादाने ९. ७१ etc.) referred to in 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।
    = उ वस् + अ । By 6-1-108 सम्प्रसारणाच्च।
    = उवास । By 7-2-116 अत उपधायाः।

    6. How would you say this in Sanskrit?
    “Who doesn’t desire happiness for himself?”
    Answer: कः न सुखीयति/सुखकाम्यति = को न सुखीयति/सुखकाम्यति।

    Easy Questions:

    1. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verses?
    Answer: The सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् has been used in the सन्धि-कार्यम् between समयजत् + हरिम् = समयजद्धरिम्।
    समयजत् + हरिम्
    = समयजद् + हरिम् । By 8-2-39 झलां जशोऽन्ते – When a झल् letter (in this case “त्”) occurs at the end of a पदम् it is replaced by a जश् letter (in this case “द्”)।
    = समयजद्धरिम्/समयजद्हरिम् । By 8-4-62 झयो होऽन्यतरस्याम् – When a झय् letter precedes, then in place of the letter “ह्” there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter). In this case the पूर्वसवर्ण: letter is “ध्”।

    2. Can you spot a अकार-लोपः in a सुबन्तं पदम् in the verses?
    Answer: A अकार-लोपः can be seen in the form राज्ञा (प्रातिपदिकम् “राजन्”, पुंलिङ्गे तृतीया-एकवचनम्)।

    राजन् + टा । By 4-1-2 स्वौजसमौट्छष्टा………।
    = राजन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। “राजन्” gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = राज्न् + आ । By 6-4-134 अल्लोपोऽनः – The अकारः of the “अन्” in the अङ्गम् is elided when a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows. Note: स्वादि-प्रत्यया: are the प्रत्यया: prescribed from 4-1-2 स्वौजसमौट्छष्टा……… up to the end of Chapter Five of the अष्टाध्यायी।
    = राज्ञा । By 8-4-40 स्तोः श्चुना श्चुः।

Leave a comment

Your email address will not be published.

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics